2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनीसुपरलीगस्य २७ तमे दौरस्य अनन्तरं वुहान थ्री टाउन्स् इति तृतीयं दलं जातम् यत् अस्मिन् सत्रे शाङ्घाई हैगाङ्ग्, तियानजिन् जिन्मेन् टाइगर्स् इत्येतयोः पश्चात् हेनान् दुकाङ्गं "डबल किल" कृतवान् २९ तमे दिनाङ्के सायंकाले ते न्यूनतया अधिकं पराजयितुं दुर्लभं अवसरं गृहीतवन्तः ८९ तमे मिनिट् मध्ये विदेशीयसाहाय्यस्य रुओका इत्यस्य लक्ष्यं कृत्वा तेषां गृहे १:० विजयः प्राप्तः, अवरोहणं परिहरितुं च प्रमुखाः ३ अंकाः प्राप्ताः
जियांग्चेङ्ग्-नगरस्य अस्मिन् भ्रमणकाले हेनान् दुकाङ्ग्-इत्यस्य दण्डः अद्यापि प्रतिबन्धात् मुक्तः न अभवत्, अग्रेसरः कोविच् च ४ पीताः कार्ड्-पत्राणि सञ्चितवन्तौ, झोङ्ग-यिहाओ-इत्यपि निलम्बितौ स्तः चोटकारणात् गणे न प्रविशति। अनेकेषां मुख्यमध्यक्षेत्रस्य, अग्रभागस्य क्रीडकानां च अभावेन दलस्य आक्रामकशक्तिः गम्भीररूपेण प्रभाविता अस्ति । अस्मिन् परिस्थितौ नान्जियी इत्यस्मै अधिकानि युवानां खिलाडयः अपि उपयोक्तव्याः आसन् हेनान् स्थानीयकिशोराः चेन् केकियाङ्ग्, डु झिक्सुआन् च द्वौ अपि प्रथमवारं प्रारम्भिकावकाशं प्राप्तवन्तौ । वुहान-नगरस्य त्रयाणां कृते मुख्यकेन्द्रस्य एनरिक्-इत्यस्य प्रस्थानेन तेषां आक्रामकगुणवत्ता अपि प्रभाविता अभवत् । अतः यद्यपि उभयपक्षेण परिश्रमः कृतः तथा च क्रीडायाः गतिः अत्यन्तं द्रुतगतिः आसीत् तथापि प्रायः मध्यक्षेत्रे एव युद्धम् आसीत् दीर्घकालं यावत् कोऽपि वास्तविकं खतराम् उत्पन्नं कर्तुं न शक्तवान्
उभयोः पक्षयोः स्थितिः स्वस्वमानसिकताम् अपि प्रभावितं करोति वुहान-नगरस्य त्रयः नगराणि, ये अद्यापि अवरोहणस्य धमकीतः पूर्णतया न पलायिताः, तथापि जनशक्ति-अभावेन, गृहात् दूरं क्रीडितुं च अधिकं उत्सुकाः सन्ति , हेनन् दुकाङ्गः पूर्णतया सममूल्यतां स्वीकुर्वितुं शक्नोति । एषा मानसिकता क्रीडादृश्ये प्रतिबिम्बिता भवति यथा यथा समयः गच्छति तथा तथा वुहाननगरस्य त्रयाणां नगरानां आक्रामकता अनिवृत्ता भवति, यदा तु हेनान् दुकाङ्गः अधिकाधिकं रूढिवादी भवति, रक्षारेखा च गभीरा गभीरा भवति क्रीडायाः ६४ तमे मिनिट् मध्ये नान्जी हुआङ्ग ज़िचाङ्ग् इत्यस्य स्थाने जू हाओफेङ्ग् इत्यस्य स्थाने प्रथमः दक्षिणपृष्ठस्य कार्यं कृतवान्, उत्तरः च हेनान्-दलस्य कतिपयेषु खिलाडिषु अन्यतमः आसीत् यः अग्रभागे प्रतिद्वन्द्विनः कृते कष्टं जनयितुं शक्नोति स्म एषः अतीव स्पष्टः संकेतः अस्ति यत् रक्षां सुदृढां कुर्वन्तु, विजयाय च प्रयतन्ते।
परन्तु एतत् सफलं प्रतिस्थापनं न आसीत् इति निष्पन्नम्, प्रत्यक्षतया पराजयं जनयति इति प्रतिस्थापनम् इति अपि वक्तुं शक्यते स्म । दीर्घकालं यावत् दलात् दूरं स्थितः जू हाओफेङ्गः क्षेत्रे आगत्य तत्क्षणमेव क्रीडायाः लयस्य अनुकूलतां प्राप्तुं कष्टं अनुभवति स्म, सः च प्रतिद्वन्द्वस्य अग्रेसरस्य रोमारियो इत्यस्य विरुद्धं रक्षणं कुर्वन् आसीत्, यः द्रुतगतिः, शक्तिशाली च आसीत् अस्मिन् सम्मुखीकरणे हानिः जातः जू हाओफेङ्गः प्रतिद्वन्द्वस्य आक्रमणं निवारयितुं अतकनीकीक्रियाणां उपयोगं कर्तुं बाध्यः अभवत् केवलं १० निमेषेषु एव रोमारियो इत्यस्य रक्षणं कुर्वन् क्रमशः पीतपत्रद्वयं प्राप्तवान्, ततः सः प्रेषितः
जू हाओफेङ्गस्य प्रस्थानेन अन्यथा सन्तुलितस्थितिः तत्क्षणमेव भग्नवती जले सः बहुधा तर्जनानि सृजति। अस्मिन् परिस्थितौ हेनन् दुकाङ्गः सर्वैः क्रीडकैः सह पश्चात्तापं कर्तुं आरब्धवान्, तथा च मैदानस्य स्थितिः "प्रतिक्रमणं विना रक्षा" आसीत् यद्यपि गोलकीपरः वाङ्ग गुओमिङ्ग् अद्यापि वीरतया प्रदर्शनं कृतवान् तथा च प्रतिद्वन्द्वस्य शॉट्-विक्षेपं बहुवारं विक्षेपितवान्, तथापि बैमी अनिवार्यतया विचलितः अभवत्, प्रतिद्वन्द्वस्य च अधः intensive attack ततः, अन्ततः लूपहोल् "बमप्रहारः" अभवत् । ८९ तमे मिनिट् मध्ये वुहान थ्री टाउन्स् इत्यनेन पुनः वामतः आक्रमणं कृतम् दल। ।
यतः अस्मिन् दौरे तियानजिन् जिन्मेन् टाइगर्स् इति टीमेन स्वगृहे काङ्गझौ लायन्स् इति टीमं पराजितवती, तस्मात् पराजितः हेनन् दुकाङ्ग् इत्यनेन सह ओवरटेक् इत्यस्य अवसरः अपि चूकितः, तस्मिन् एव काले जिन्मेन् टाइगर्स् इत्यनेन सह अपि अन्तरं ५ अंकं यावत् न्यूनीकृतम्, अद्यापि सप्तमस्थाने अस्ति एतेन विजयेन वुहान-त्रि-नगराः पूर्वमेव उप-अन्तिम-मेइझोउ-हक्का-क्रीडायाः ८ अंकैः अग्रे सन्ति, यतः लीग-क्रीडायां त्रयः दौराः अवशिष्टाः सन्ति, अतः एषः विशालः लाभः तेषां कृते अवरोहणं परिहरितुं पर्याप्तः अस्ति
(झेंगगुआन न्यूज·झेंगझौ इवनिंग न्यूज रिपोर्टर गुओ ताओलुए)
अस्य लेखस्य प्रतिलिपिधर्मः (पाठः, चित्राणि, संगीतं, विडियो इत्यादयः समाविष्टाः परन्तु एतेषु सीमिताः न सन्ति) zhengguan media technology (henan) co., ltd. इत्यस्य अस्ति of zhengguan media technology (henan) co., ltd. , अंश, प्रतिलिपि या दर्पण. यदि भवान् अस्य लेखस्य पुनर्मुद्रणस्य आवश्यकता अस्ति तर्हि प्राधिकरणं प्राप्तुं पृष्ठभागेन सह सम्पर्कं कुर्वन्तु, तथा च प्राधिकरणस्य व्याप्तेः अन्तः तस्य उपयोगः करणीयः तस्मिन् एव काले स्रोतः zhengguan news तथा मूललेखकः टिप्पणीं कर्तव्यः, अयं लेखः च न भवितुमर्हति कस्मैचित् तृतीयपक्षाय प्रदत्तम्।
zhengguan media technology (henan) co., ltd. उल्लङ्घकानां कानूनी दायित्वं अनुसरणस्य अधिकारं सुरक्षितं कुर्वन् अस्ति