समाचारं

नवीनतमं विमानवाहकं सफलतया प्रक्षेपितम् अस्ति अस्य विस्थापनं १२०,००० टन अस्ति तथा च शतशः युद्धविमानानि वहितुं शक्नोति किं विश्वस्य नेतृत्वं कर्तुं शक्नोति।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

uss ford ii विमानवाहकपोतः uss kennedy च सफलतया प्रक्षेपितौ अमेरिकीविमानवाहकपोतस्य 120,000 टनभारस्य विशालविमानवाहकस्य पङ्क्तिः द्वादशविमानवाहकविमानं प्राप्तवान्, ये सर्वे परमाणुशक्तियुक्ताः सन्ति नवीनतमं विमानवाहकं निर्मितम् अस्ति, यत् विभिन्नप्रकारस्य प्रायः शतं युद्धविमानं वहितुं समर्थम् अस्ति वा विमानवाहकपोतप्रौद्योगिक्यां विश्वस्य अग्रणी अस्ति वा?

अमेरिकादेशस्य विमानवाहकाः विश्वस्य नेतृत्वं कुर्वन्ति इति निःसंदेहं वास्तविकता । अस्मिन् समये निर्मितं uss kennedy विमानवाहकं ७५ तः अधिकानि पञ्चमपीढीयाः युद्धविमानानि अपि निर्मातुं शक्नोति, यत्र हेलिकॉप्टर, पूर्वसूचनाविमानं, टैंकरं च सन्ति, कुलम् ९० तः अधिकानि युद्धविमानानि , the कुलसंख्या शताधिकविमानानाम् समीपे अस्ति, तथा च प्रथमक्रमाङ्कस्य फोर्डविमानवाहकस्य दोषाणां, लूपहोलानां च समाधानार्थं विद्युत्चुम्बकीयनिर्गमनप्रणाल्यां महत्त्वपूर्णतया सुधारः कृतः, येन निष्कासनदक्षतायां सुधारः कर्तुं शक्यते, वाहक-आधारितविमानं ग्रहीतुं च सक्षमं कर्तुं शक्यते ४५ सेकेण्ड् मध्ये निष्क्रियम् ।

लेजर-दिशा-यन्त्र-शस्त्रम् अपि योजितम् अस्ति यदा दृश्यता सामान्या भवति तदा लेजर-शस्त्राणां उपयोगेन १,००० किलोमीटर्-परिधिस्थेषु लक्ष्येषु आक्रमणं कर्तुं शक्यते, एतादृशं युद्धबलं तु अत्यन्तं शक्तिशाली, भयानकं च भवति श्रुत्वा मौनम् ।