समाचारं

इराणस्य विदेशमन्त्रालयः यमनदेशस्य होदेइदानगरे इजरायलस्य वायुप्रहारस्य घोरनिन्दां करोति

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ तमे स्थानीयसमये इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनानी एकं वक्तव्यं प्रकाशितवान् यत्,यमनदेशस्य होदेइदाह-नगरे इजरायल्-देशस्य आक्रमणस्य दृढतया निन्दां करोति

कनानी उवाच .इजरायल-आक्रमणेषु यमन-देशस्य होदेइदा-नगरे नागरिक-अन्तर्गत-संरचनानां विनाशः अभवत्, यत् इजरायल्-देशस्य मानवता-विरोधि-प्रकटीकरणम् अस्ति. अपि च, अमेरिकादेशः इजरायलस्य अपराधिकव्यवहारस्य अशर्ततया समर्थनं करोति,अमेरिकादेशः अपराधिकदलानां भागीदारः अस्ति

कनानी यमनस्य जनानां उत्पीडितानां प्यालेस्टिनीजनानाम् समर्थनस्य प्रशंसाम् अकरोत्, यमनस्य नागरिकमूलसंरचनायाः उपरि इजरायलस्य आक्रमणानि संयुक्तराष्ट्रसङ्घस्य चार्टर्-अन्तर्राष्ट्रीय-कानूनस्य च गम्भीर-उल्लङ्घनम् इति च अवदत् इजरायल-शासनेन क्षेत्रीय-अन्तर्राष्ट्रीय-शान्ति-सुरक्षा-कृते गम्भीराः परिणामाः अभवन्, अमेरिका-सदृशाः इजरायल-समर्थकाः अपि खतरनाक-अप्रत्याशित-परिणामानां प्रत्यक्ष-दायित्वं वहन्ति |.

पूर्वं २९ तमे दिनाङ्के १९८६ तमे वर्षे ।मुख्यालयस्य संवाददातायमनदेशस्य होदेइदाह-नगरे तीव्रवायुप्रहारैः आहतः इति ज्ञातम् । तदनन्तरं यमनदेशे हुथीसशस्त्रसेनाभिः पुष्टिः कृता यत् इजरायल्-देशेन आक्रमणं कृतम्, यत् पश्चिमे यमन-देशे हुथी-सशस्त्रसेनानां नियन्त्रित-होदेइदा-नगरे बृहत्-प्रमाणेन वायु-आक्रमणं कृतवान् इजरायल-रक्षासेना अपि घोषितवती यत् तस्य किञ्चित्कालानन्तरं तस्मिन् दिने बृहत्-प्रमाणेन वायुसेना-विमानैः यमन-देशस्य रास-ईस्सा-होदेइदा-क्षेत्रेषु हुथी-सशस्त्र-लक्ष्येषु, तथैव विद्युत्-संस्थानेषु, तैल-आयात-सुविधासु च आक्रमणं कृतम् (मुख्यालयस्य संवाददाता ली जियानान्)