वेइफाङ्ग् प्रयोगात्मकमध्यविद्यालये कन्फ्यूशियसस्य जन्मस्य २५७५ तमे वर्षस्य स्मरणार्थं क्रियाकलापाः आयोजिताः सन्ति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"सहस्रवर्षाणि संस्काराः, सङ्गीतं च डोङ्गलुनगरं प्रत्यागच्छन्ति, शाश्वतवस्त्राणि, मुकुटानि च सुराजं पूजयन्ति" इति । मम देशस्य महान् विचारकः, शिक्षाविदः, दार्शनिकः, कन्फ्यूशियसवादस्य संस्थापकः च कन्फ्यूशियसस्य जन्मनः २५७५ वर्षाणि सेप्टेम्बर्-दिनाङ्कः अस्ति वेइफाङ्ग् प्रयोगात्मकमध्यविद्यालयस्य सर्वे कार्यकर्तारः, शिक्षकप्रतिनिधिः, छात्रप्रतिनिधिः च कन्फ्यूशियसस्य प्रतिमायाः पुरतः एकत्रिताः भूत्वा कन्फ्यूशियसस्य जन्मस्मरणार्थं समारोहं कृतवन्तः।
पुष्पटोकरी प्रस्तुत कर नमस्कार
संस्कृतिः राष्ट्रस्य रक्तं जनानां आध्यात्मिकं गृहं च भवति, कन्फ्यूशियसः तस्य कन्फ्यूशियसभावना च चीनीयसंस्कृतेः अतीव महत्त्वपूर्णः भागः अस्ति अस्माभिः सक्रियरूपेण अध्ययनं कर्तव्यं, तस्य अर्थं गभीरं अवगन्तुं, दैनन्दिनजीवने च तस्य अभ्यासः करणीयः, अस्माकं जीवनमार्गे तेजस्वी स्पर्शं योजयित्वा, चीनीराष्ट्रस्य महती कायाकल्पे योगदानं च दातव्यम्!
छात्राः शिक्षकाः च वदन्ति
छात्रप्रतिनिधिः डोङ्ग होङ्ग्यान् वदति
शिक्षकप्रतिनिधिः टेङ्ग ज़िन् इत्यनेन उक्तम्
संतानां विचारान् पुनः अवलोकयन्तु
प्रधानाध्यापकः ली बाओसेन् सर्वेषां नेतृत्वं कृत्वा कन्फ्यूशियस-शास्त्रीयग्रन्थानां पाठं कृतवान्
विषयकक्षसभा
अतीतः गतः, परन्तु कन्फ्यूशियसस्य आत्मा अन्धकारे प्रकाशस्य दीपवत्, कालातीतं नवीनं च सहस्रवर्षेभ्यः इतिहासं गता, अस्माकं हृदयेषु सर्वदा तिष्ठति च। "कन्फ्यूशियसः न केवलं एकस्य देशस्य साधुः, अपितु वस्तुतः सर्वेषां राष्ट्रानां साधुः अस्ति।" कन्फ्यूशियसस्य माहात्म्यं अप्रतिमं अप्रतिमं च अस्ति सः अस्माकं सर्वेषां कृते उच्चप्रशंसाम् अर्हति, अस्माकं स्मरणस्य, प्रशंसायाः च सदैव योग्यः भविष्यति!