चीनस्य जनबैङ्कस्य मौद्रिकनीतिसमितिः : केन्द्रीयबैङ्कस्य नीतिव्याजदरस्य मार्गदर्शकभूमिकायाः सुदृढीकरणम्
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, बीजिंग, २९ सितम्बर् (रिपोर्टरः ज़िया बिन्) चीनस्य जनबैङ्केन २९ तमे दिनाङ्के घोषितं यत् तस्य मौद्रिकनीतिसमितेः २०२४ तमस्य वर्षस्य तृतीयत्रिमासिकस्य नियमितसमागमः अद्यैव बीजिंगनगरे अभवत्। सभायां विश्वासः आसीत् यत् विपण्य-उन्मुखव्याजदराणां निर्माणं संचरणं च तन्त्रं सुदृढं कर्तुं, केन्द्रीयबैङ्कस्य नीतिव्याजदराणां मार्गदर्शकभूमिकां सुदृढं कर्तुं, विपण्यव्याजदरमूल्यनिर्धारणाय आत्म-अनुशासनतन्त्रस्य भूमिकां पूर्णतया क्रीडितुं च आवश्यकम् अस्ति तथा निक्षेपव्याजदराणां कृते विपण्य-आधारितसमायोजनतन्त्रस्य प्रभावशीलतां, तथा च निगमवित्तपोषणस्य निवासिनः ऋणव्ययस्य च स्थिरीकरणं न्यूनीकरणं च प्रवर्धयन्ति।
सभायां उक्तं यत् मौद्रिकनीतिसाधनपेटिकां समृद्धं कर्तुं, सरकारीबन्धकव्यापारं कर्तुं, दीर्घकालीन-उत्पादने परिवर्तनं प्रति ध्यानं दातुं च आवश्यकम् अस्ति। मौद्रिकनीतिसञ्चारतन्त्रं सुचारुरूपेण कृत्वा निधिप्रयोगस्य दक्षतायां सुधारं कुर्वन्तु। अपेक्षाणां मार्गदर्शनं सुदृढं कुर्वन्तु, विनिमयदरस्य लचीलतां वर्धयन्तु, आरएमबी विनिमयदरस्य मूलभूतस्थिरतां उचिते संतुलितस्तरेन निर्वाहयन्तु, एकपक्षीयसुसंगतानां अपेक्षाणां निर्माणं स्वसुदृढीकरणं च निवारयन्तु, विनिमयदरस्य अतिक्रमणस्य जोखिमात् रक्षणं कुर्वन्तु।
सभायां इदमपि उल्लेखितम् यत् विविधविद्यमानसंरचनात्मकमौद्रिकनीतिसाधनानाम् प्रभावीरूपेण कार्यान्वयनम्, प्रतिभूति, निधि, बीमाकम्पनीस्वैपसुविधाः तथा स्टॉकपुनर्क्रयणं, होल्डिङ्ग्स्, पुनः ऋणदानं च इत्यादीनां नूतनानां साधनानां कार्यान्वयनस्य प्रवर्धनं, तथा च स्थिरतां निर्वाहयितुम् आवश्यकम् अस्ति पूंजीबाजारः प्रवर्धयति वैज्ञानिकं प्रौद्योगिकी च नवीनतां प्रौद्योगिकीपरिवर्तनं च पुनः ऋणं दत्तं भविष्यति, तथा च उपभोक्तृवस्तूनाम् बृहत्-परिमाणस्य उपकरण-अद्यतन-व्यापारस्य वित्तीयसमर्थनं वर्धयिष्यते।
तदतिरिक्तं, अचलसम्पत्-बाजारे आपूर्ति-माङ्ग-सम्बन्धे नूतन-परिवर्तनानि पूर्णतया अवगन्तुं, उच्च-गुणवत्ता-युक्त-आवासस्य विषये जनानां नवीन-अपेक्षाणां अनुपालनं कर्तुं, प्रवर्तितानां वित्तीय-नीतीनां, उपायानां च कार्यान्वयनस्य प्रवर्धनार्थं प्रयत्नः करणीयः इति आवश्यकम् | , निष्क्रियभूमिपुनरुत्थानस्य समर्थनं कुर्वन्ति, विद्यमानबन्धकव्याजदराणि न्यूनीकरोति, अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयन्ति च। "बाजार + गारण्टी" आवास आपूर्तिव्यवस्थायाः वित्तीयसमर्थनं वर्धयन्तु तथा च अचलसंपत्तिविकासस्य नूतनप्रतिरूपस्य निर्माणस्य त्वरणं प्रवर्धयन्तु। मञ्च अर्थव्यवस्थायाः स्वस्थविकासं प्रवर्धयितुं वित्तीयनीतयः उपायाः च कार्यान्विताः। वित्तस्य उच्चस्तरीयद्विपक्षीयं उद्घाटनं प्रभावीरूपेण प्रवर्धयितुं तथा च उद्घाटनस्थितौ आर्थिकवित्तीयप्रबन्धनक्षमतासु तथा च जोखिमनिवारणनियन्त्रणक्षमतासु सुधारं कर्तुं। (उपरि)