विश्वपुरुषसुष्ठुताशरीरनिर्माणप्रतियोगिता चीनीयदलः ७ स्वर्णपदकैः समाप्तः
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलशीर्षकम् : चीनीयदलेन विश्वपुरुषसुष्ठुताशरीरनिर्माणप्रतियोगितायां ७ स्वर्णपदकानि प्राप्तानि ।
सिन्हुआनेट्, बीजिंग, २८ सितम्बर् (सिन्हुआ) ७८ तमे अन्तर्राष्ट्रीयशरीरनिर्माणसङ्घस्य (ifbb) विश्वपुरुषस्य फिटनेस-शरीर-निर्माण-प्रतियोगितायाः समापनम् अद्यैव इरान्-देशस्य किश-द्वीप-नगरभवने अभवत् पदकानि ४ कांस्यपदकानि च ।
अयं कार्यक्रमः २३ सेप्टेम्बर् तः २७ पर्यन्तं आयोजितः, यत्र ६५ देशेभ्यः क्षेत्रेभ्यः च प्रायः ७०० क्रीडकाः ५० स्पर्धासु चॅम्पियनशिपार्थं स्पर्धां कृतवन्तः ।
चीनीयः तारा झेङ्ग शाओझोङ्गः अपेक्षानुसारं जीवितवान् तथा च शास्त्रीयशरीरनिर्माणस्य १७१ से.मी.वर्गे स्वस्य उपाधिं सफलतया रक्षितवान्, पारम्परिकशरीरनिर्माणस्य ७० किलोग्रामवर्गे अपि चॅम्पियनशिपं प्राप्तवान् एतावता सः पुरुषाणां फिटनेस, शास्त्रीयशरीरनिर्माणं, पारम्परिकशरीरनिर्माणं च इति त्रयः स्पर्धासु विश्वविजेतृत्वं प्राप्तवान्, चीनीयसुष्ठुता, शरीरनिर्माणयोः ऐतिहासिकं सफलतां प्राप्तवान्
तदतिरिक्तं प्रतिस्पर्धात्मकशास्त्रीयशरीरनिर्माणस्पर्धायां चीनीयदलेन मु किआङ्ग् इत्यनेन १८० से.मी अस्मिन् आयोजने चॅम्पियनशिपः अभवत् । पुरुषाणां फिटनेस स्पर्धायां काओ जिन्हुः क-समूहस्य चॅम्पियनशिपं प्राप्तवान्, वु शिजुआन् च युवानां समूहस्य ए चॅम्पियनशिपं प्राप्तवान् । पारम्परिकशरीरनिर्माणप्रतियोगितायां ४०-४४ वर्षीयस्य मास्टर्स् समूहे ७० किलोग्रामस्पर्धायां वाङ्ग सेङ्गुइ, याङ्गगुओजी च क्रमशः तृतीयस्थानं द्वितीयस्थानं च प्राप्तवन्तौ
अस्मिन् स्पर्धायां चीनीयदलेन कुलम् १४ पदकानि प्राप्तानि, युवासमूहे तृतीयं समग्रं स्कोरं वयस्कसमूहे च द्वितीयं च कृत्वा स्पर्धां सफलतया सम्पन्नवती
स्रोतः - सिन्हुआनेट्