समाचारं

नवीनमाध्यमाः : चीनस्य मंगलग्रहस्य अन्वेषणसमयसूची पूर्वमेव किं सूचयति ?

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २७ सितम्बर् दिनाङ्के वृत्तान्तःसिङ्गापुरस्य स्ट्रेट्स टाइम्स् इति जालपुटे २३ सितम्बर् दिनाङ्के "द रेस टु द रेड प्लैनेट्: चीनेन स्वदेशस्य अन्तरिक्ष अन्वेषणक्षमतायां विश्वासं दर्शयितुं स्वस्य मंगलग्रहस्य अन्वेषणमिशनस्य समयसूचीं उन्नतवती" इति शीर्षकेण प्रकाशितम्। पूर्णः पाठः यथा उद्धृतः ।
मंगलग्रहं प्रति अन्तरिक्षदौडः तापयति। चीनदेशस्य मंगलग्रहस्य नमूनाप्रत्यागमनमिशनं समयात् वर्षद्वयात् पूर्वं भविष्यति इति घोषणा दर्शयति यत् अन्येभ्यः देशेभ्यः पूर्वं अत्यन्तं जटिलं ताराान्तर अन्वेषणमिशनं कर्तुं तस्य क्षमतायां सः अधिकाधिकं विश्वसिति।
चीनदेशेन उक्तं यत् तियानवेन्-३ मिशनस्य आरम्भः "२०२८ तमस्य वर्षस्य समीपे" इति योजना अस्ति, यत् २०३० तमस्य वर्षस्य पूर्वानुमानात् वर्षद्वयपूर्वम्। विशेषज्ञाः अवदन् यत् यदि तियानवेन्-३ मिशनं सफलं भवति तर्हि एतत् ऐतिहासिकं प्रथमं भविष्यति तथा च गहने अन्तरिक्ष-अन्वेषणे चीनस्य उत्कृष्टक्षमतां सुदृढं करिष्यति।
इदानीं चीनस्य अन्तरिक्ष-अन्वेषणस्य मुख्यः प्रतिद्वन्द्वी अमेरिका-देशः अपि तथैव मंगलग्रहस्य नमूना-पुनर्प्राप्ति-अभियानस्य योजनां कुर्वन् अस्ति, परन्तु प्रमुख-तकनीकी-चुनौत्यैः, वर्धमानैः बजट-विषयैः च अस्य अभियानस्य बाधा अभवत्
नासा-संस्थायाः मंगलग्रहस्य नमूना-पुनर्प्राप्ति-मिशनं अनिश्चिततायां क्षिप्तं यतः स्वतन्त्र-समीक्षा-मण्डलस्य समीक्षायां ज्ञातं यत् मिशनस्य प्रक्षेपितव्ययः ११ अरब-डॉलर्-पर्यन्तं वर्धयितुं शक्नोति, २०४० पर्यन्तं सम्पन्नं न भवितुम् अर्हति इति
मंगलग्रहस्य अन्वेषणमिशनस्य इष्टतमः प्रक्षेपणसमयकालः-अर्थात् यदा मंगलग्रहः पृथिव्याः कक्षाः च निकटतमाः भवन्ति-प्रति २६ मासेषु एकवारं एव भवति इति तथ्येन सह मिलित्वा जनानां नासा-संस्थायाः मंगलग्रहस्य नमूनापुनर्प्राप्तिमिशनस्य व्यवहार्यतायाः भावः भवति .
रणनीतिक-अन्तर्राष्ट्रीय-अध्ययन-केन्द्रस्य एरोस्पेस्-सुरक्षा-कार्यक्रमस्य उपनिदेशकः क्लेटन-स्वोपः अवदत् यत् – “नासा-संस्थायाः मंगलग्रहस्य नमूना-पुनर्प्राप्ति-मिशनस्य विलम्बेन बीजिंग-संस्थायाः निर्णयः कृतः इव दृश्यते यत् एतत् युद्धम् अस्ति यत् सः विजयस्य दौडं कर्तुं शक्नोति
सः अपि अवदत् यत्, "यदि चीनदेशः अन्यदेशेभ्यः पूर्वं मंगलग्रहस्य नमूनाप्रत्यागमनमिशनं सम्पन्नं कर्तुं शक्नोति तर्हि तस्य महत् महत्त्वं भविष्यति। एषा इतिहासे अभिलेखिता उपलब्धिः भविष्यति।
स्वोपः अवदत् यत् चीनदेशः न मन्यते यत् चन्द्रसम्बद्धाः प्रमुखाः "प्रथमाः" सन्ति इति। सः अवदत् यत् चीनदेशः पुरुषं चन्द्रे स्थापयति चेदपि सः अमेरिकादेशस्य पृष्ठतः एव भविष्यति, यः पूर्वमेव एतत् पराक्रमं कृतवान् अस्ति।
परन्तु मंगलग्रहस्य अन्वेषणं नूतनं स्पर्धा अस्ति, चीनदेशस्य प्रथमस्थानं प्राप्तुं अद्यापि अवसरः अस्ति । स्वोपः अवदत् यत् – “चीनदेशः आशास्ति यत् सः दर्शयितुं शक्नोति यत् सः विश्वस्य महत्त्वपूर्णः अन्तरिक्षशक्तिः भवति तथा च विश्वस्य प्रथमः देशः भवति यः एकं निश्चितं अन्तरिक्षमिशनं सम्पन्नं करोति, यथा मंगलग्रहस्य नमूनाप्रत्यागमनमिशनम् अयं निश्चितरूपेण चीनस्य बृहत्तमा अन्तरिक्षशक्तिः भविष्यति अन्तरिक्षम् ।क्षेत्रस्य द्रुतगतिना उदयस्य प्रतीकम्” इति ।
चीनस्य अन्तरिक्षमहत्वाकांक्षायाः त्वरितगत्या नासा-प्रशासकेन नूतनं "अन्तरिक्षदौडं" इति उक्तस्य विषये बीजिंगस्य भूराजनीतिक-अभिप्रायस्य विषये अमेरिका-देशे चिन्ता उत्पन्ना, चीन-देशः बाह्य-अन्तरिक्षे प्रादेशिक-दावानां प्रतिपादनं कर्तुम् इच्छति, अन्तरिक्ष-अन्वेषणे च स्वस्य क्षमतायाः शोषणं कर्तुम् इच्छति इति चिन्ता च अस्ति राजनैतिकसैन्यलाभान् अन्वेष्टुम्।
अस्मिन् वर्षे जनवरीमासे चीनीयमाध्यमेन प्रकाशितेन लेखेन उक्तं यत् अमेरिकादेशेन कल्पितस्य "अन्तरिक्षदौडस्य" भागं ग्रहीतुं चीनस्य अभिप्रायः नास्ति। लेखे उक्तं यत् अमेरिकादेशः तस्य मित्रराष्ट्राणि च तथाकथितस्य "नियमाधारितस्य अन्तर्राष्ट्रीयव्यवस्थायाः" बैनरेण पृथिव्यां चीनं नियन्त्रयितुं भूराजनीतिं कृतवन्तः ततः परं ते इदानीं एतां रणनीतिं बाह्य-अन्तरिक्षे प्रेषयन्ति
खगोलभौतिकशास्त्रज्ञः हाङ्गकाङ्गविश्वविद्यालयस्य अन्तरिक्षप्रयोगशालायाः निदेशकः च प्राध्यापकः क्वेन्टिन् पार्करः अवदत् यत् अन्तरिक्ष अन्वेषणे चीनस्य अभिप्रायः वर्धमानः अस्ति, अन्तर्राष्ट्रीयसहकार्यस्य विस्तारार्थं चीनस्य इच्छा अपि वर्धमाना अस्ति।
पार्करः चन्द्रस्य दूरतः संगृहीतानां चन्द्रमृदा नमूनानां अमेरिकादेशेन सह साझां कर्तुं चीनस्य इच्छायाः उल्लेखं कृतवान् सः अवदत् यत् "एतेन ज्ञायते यत् चीनेन चन्द्रस्य विषये अस्माकं अवगमनं प्रवर्तयितुं वैज्ञानिकसंशोधनसामग्रीणां साझेदारीयां समुचितप्रमाणेन मुक्तता दर्शिता" इति। " " .
चीनदेशेन मंगलग्रहस्य अन्वेषणमिशनस्य समयसूचीं किमर्थं प्रवर्तयितुं निश्चयः कृतः इति विषये पार्करः अवदत् यत् - "एतादृशस्य स्थितिः कारणं न निश्चितम्, परन्तु चीनस्य अन्तरिक्ष-अन्वेषणस्य गतिः त्वरिता भवति इति स्पष्टम्" इति
यद्यपि अस्पष्टं यत् चीनस्य संशोधितस्य मंगलग्रहस्य अन्वेषणमिशनस्य समयसूचनायाः प्रति अमेरिका कथं प्रतिक्रियां दास्यति तथापि पार्करः अवदत् यत् अमेरिकादेशेन २०२२ तमस्य वर्षस्य अन्ते चीनस्य तिआङ्गोङ्ग-अन्तरिक्षस्थानकस्य प्रारम्भिकसमाप्तेः परं वृद्धत्वस्य अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य कक्षा-समयः विस्तारितः अस्ति ।निर्धारित-प्रचालन-समयः
अद्यतनस्य मंगलग्रहस्य “दौडस्य” — प्रायः प्रयुक्ता परन्तु न सुनिर्दिष्टा अवधारणा – एकः स्पष्टः अन्त्यलक्ष्यः नास्ति, तथा च मानदण्डाः निरन्तरं परिवर्तन्ते
बेन्-यित्झाक् इत्यनेन उक्तं यत् अधिकाधिकाः देशाः मंगलग्रहस्य अन्वेषणे भागं गृह्णन्ति संयुक्तरूपेण वा । (संकलित/हु xue)
प्रतिवेदन/प्रतिक्रिया