नौसेना २०२५ तमे वर्षे वाहक-आधारित-विमान-विमानचालक-छात्राणां नियुक्तिं करोति ।पश्यतु यत् भवान् आवश्यकताः पूरयति वा।
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
किं भवन्तः "sea and sky proud" इत्यस्य नूतना पीढी भवितुम् इच्छन्ति ये आकाशे युद्धं कुर्वन्ति समुद्रस्य आकाशस्य च स्वप्नं पश्यन्ति? अद्यैव चोङ्गकिंग् नगरपालिकाशिक्षापरीक्षाप्राधिकरणेन घोषितं यत् नौसेना २०२५ तमे वर्षे सामान्यहाईविद्यालयस्नातकानाम् वाहक-आधारितविमानपायलट्-छात्राणां नियुक्तिं निरन्तरं करिष्यति, अक्टोबर्-मासे प्रारम्भिकनिरीक्षण-पूर्वचयन-प्रक्रियाम् आरभ्यत इति योजना अस्ति पञ्जीकरणस्य आवश्यकताः काः सन्ति ? पञ्जीकरणं कथं करणीयम् ? कथं कृषिः करणीयः ? मिलित्वा पश्यामः ।
दृष्टिसुधारशल्यक्रियायाः अनन्तरं संग्रहे भागं ग्रहीतुं शक्नोति
विमोचितस्य भर्तीपुस्तिकायाः अनुसारं नौसेनायाः २०२५ तमस्य वर्षस्य भर्ती लक्ष्यं साधारणाः उच्चविद्यालयस्य छात्राः, पूर्वस्नातकाः, पुरुषाः, विज्ञानस्य छात्राः सन्ति, येषां प्रान्तेषु महाविद्यालयस्य प्रवेशपरीक्षासुधारः अस्ति साधारणमहाविद्यालयेषु विश्वविद्यालयेषु च प्रवेशार्थं एकीकृतपरीक्षा योग्यता, तथा च यस्मिन् क्षेत्रे नौसेना भर्तीं करोति तस्मिन् क्षेत्रे छात्रपञ्जीकरणं गृहपञ्जीकरणं च 17 वर्षेभ्यः न्यूनं न भवेत् तथा च 20 वर्षेभ्यः अधिकं न भवितुमर्हति (31 अगस्तस्य मध्ये जन्मतिथिः , २००५ तथा अगस्त ३१, २००८)।
१६५ तः १८५ सेन्टिमीटर् यावत् ऊर्ध्वता, ५२ किलोग्रामात् अधिकं भारः (१८ वर्षाणाम् अधः ५० किलोग्रामात् अधिकः), मानकस्य अनुरूपं शरीरस्य द्रव्यमानसूचकाङ्कं जाँचयितुं c-आकारस्य दृष्टिचार्टस्य उपयोगं कुर्वन्तु, नग्ननेत्रेण दूरदृष्टिः उभयोः नेत्रयोः ०.६ (प्रायः ई-चरित्र ४.९) इत्यस्मात् न्यूनः न भवति, वर्णअन्धता, वर्णदुर्बलता, स्ट्रेबिस्मसः नास्ति, गोदना नास्ति, सामान्यश्रवणं गन्धं च न भवति
अपवर्तननेत्रस्य शल्यक्रियायाः प्रतिबन्धाः सशर्तरूपेण शिथिलाः भवन्ति येषां प्रासंगिकशल्यक्रियायाः इतिहासः भवति तेषां आयुः न्यूनातिन्यूनं १८ वर्षाणि भवितुमर्हति यदा ते कर्णिका अपवर्तनशल्यक्रिया भवति भर्तीार्थं शारीरिकपरीक्षायां भागं ग्रहीतुं पूर्वं शस्त्रक्रियापूर्वं दूरदर्शनं ४०० डिग्रीभ्यः अधिकं न भवेत्, दृष्टिवैषम्यम् १०० डिग्रीभ्यः अधिकं न भवेत्, शस्त्रक्रियापश्चात् अशुद्धदूरतायां दृष्टितीक्ष्णता १.० तः न्यूना न भवेत्, तथा च मौलिकाः सम्पूर्णाः च चिकित्सा अभिलेखाः (सहिताः) भवेयुः लेजर शल्यक्रियाकटनमापदण्डानां प्रीऑपरेशनलपरीक्षा तथा कार्निया अपवर्तनशल्यक्रिया चिकित्सा अभिलेखाः)।
मनोवैज्ञानिकदृष्ट्या उड्डयनस्य सम्यक् प्रेरणा, उत्तमसंज्ञानात्मकक्षमता, स्थिरभावनालक्षणं, परिवर्तनस्य प्रति संवेदनशीलप्रतिक्रिया, प्रबल इच्छा च भवितुमर्हति
सांस्कृतिकस्थितेः दृष्ट्या महाविद्यालयप्रवेशपरीक्षायाः स्कोरः स्नातकस्य बैचस्य प्रवेशरेखायाः अपेक्षया न्यूनः न भवेत् (विशेषप्रवेशनियन्त्रणरेखा), तथा च विदेशीयभाषासीमा आङ्ग्लभाषा अस्ति अल्पसंख्यकक्षेत्रेभ्यः छात्रेभ्यः साधारणं (चीनीभाषा-) अवश्यं ग्रहीतव्यम् अध्यापित) महाविद्यालय प्रवेश परीक्षा।
अक्टोबरमासात् आरभ्य विद्यालयेन पञ्जीकरणस्य अनुशंसा भविष्यति
भर्ती चयनं प्रारम्भिकनिरीक्षणं पूर्णनिरीक्षणं चयनं च अनुमोदनं प्रवेशं च प्रक्रियानुसारं क्रियते।
अक्टोबर् तः नवम्बर २०२४ पर्यन्तं पञ्जीकरणस्य आवश्यकतां पूरयन्तः छात्राः स्थानीयशिक्षाप्रवेशविभागात् विद्यालयात् च "नौसेना भर्ती पायलट् कैडेट् पञ्जीकरणप्रपत्रं" "नौसेना भर्ती पायलट् कैडेट् प्रारम्भिकपरीक्षा शारीरिकपरीक्षाप्रपत्रं" प्राप्नुयुः अथवा "नौसेना भर्ती" डाउनलोड् करिष्यन्ति पायलट कैडेट पञ्जीकरण प्रपत्रम्" नौसेना भर्ती संजालतः। , आवश्यकतानुसारं प्रासंगिकसूचनाः भृतव्याः तथा च स्वविद्यालयेन पदे पदे पञ्जीकरणार्थं अनुशंसिताः भवन्तु।
यत्र स्टेशनं स्थापितं तत्र छात्राः स्वस्य पञ्जीकरणपत्रं, शारीरिकपरीक्षाप्रपत्रं, परिचयपत्रं, स्वस्य मातापितृणां (अभिभावकानाम्) च गृहपञ्जीकरणपुस्तिका च मूलभूतशारीरिकस्थितिपरीक्षायै निर्दिष्टसमये नौसेनाभर्तीप्रारम्भिकनिरीक्षणस्थानकं प्रति आनयेयुः ( उपवासस्य आवश्यकता नास्ति) तथा सांस्कृतिकमूल्यांकनम्। ऑनलाइन पञ्जीकरणक्षेत्रेषु छात्राः शारीरिकपरीक्षाप्रपत्रं गृहीत्वा स्वयमेव शारीरिकपरीक्षायै क कक्षायाः अथवा ततः परं चिकित्सालयं गन्तुं शक्नुवन्ति, निर्दिष्टसमयात् पूर्वं पञ्जीकरणप्रपत्रं, शारीरिकपरीक्षाप्रपत्रं शारीरिकपरीक्षाप्रतिवेदनं च नौसेनाविमाननियुक्तिजालस्थले अपलोड् कुर्वन्तु तथा च समीक्षायै नौसेनायाः उड्डयनकैडेट् भर्तीकार्यालये मेलद्वारा प्रेषयन्तु।
जनवरीतः अप्रैलपर्यन्तं २०२५ तमस्य वर्षस्य प्रारम्भिकपूर्वनिरीक्षणं उत्तीर्णाः छात्राः नौसेनाभर्तीसंजालद्वारा राजनैतिकमूल्यांकनसूचनाः यथार्थतया पूरयिष्यन्ति, योग्यवस्तुपञ्जीकरणप्रपत्रं डाउनलोड् कृत्वा मुद्रयिष्यन्ति, तथा च नौसेनाभर्तीनिरीक्षणस्थानके प्रासंगिकदस्तावेजान् सामग्रीं च आनयिष्यन्ति शारीरिकपरीक्षायां भागं ग्रहीतुं निर्धारितसमयः स्थानं च मनोवैज्ञानिकचयनं राजनैतिकमूल्यांकनं च। नौसेनाभर्तीकार्यालयः योग्यछात्राणां विषये राजनैतिकमूल्यांकनसाक्षात्कारं सर्वेक्षणं च कर्तुं स्थानीयजनसुरक्षासंस्थाभिः सह कार्यं करिष्यति।
महाविद्यालयप्रवेशपरीक्षायाः अनन्तरं नौसेना उत्तमछात्राणां चयनं तेषां महाविद्यालयप्रवेशपरीक्षाअङ्कानां, उड्डयनसंभाव्यपरीक्षाअङ्कानां च आधारेण व्यापकमूल्यांकनस्य आधारेण करिष्यति। प्रवेशापेक्षां पूरयन्तः छात्राः महाविद्यालयप्रवेशपरीक्षायाः अग्रिमसमूहे नौसैनिकविमाननविश्वविद्यालयस्य उड्डयनप्रौद्योगिकी (विमाननउड्डयनं तथा कमान) प्रमुखं घोषयितुं अर्हन्ति ये छात्राः सन्ति न प्रवेशिताः अन्येषु अकादमीषु समूहेषु तेषां आवेदनेन प्रभाविताः न भविष्यन्ति। प्रवेशसूचना जुलैमासस्य मध्यभागे निर्गमिष्यति, प्रवेशितसंस्था च नौसेनाविमानविश्वविद्यालयः अस्ति ।
उत्तमशैक्षणिकप्रदर्शनयुक्तानां पेकिङ्गविश्वविद्यालयेन सिंघुआविश्वविद्यालयेन च संयुक्तरूपेण "द्वैधछात्रस्थितिः" प्रशिक्षिता भवितुं शक्यते।
नौसेनाविमाननकैडेट् मुख्यतया नौसेनाविमाननविश्वविद्यालये पूर्णकालिकस्नातकशिक्षां प्राप्नुवन्ति येषां महाविद्यालयप्रवेशपरीक्षाअङ्कः उत्तमः अस्ति तथा च प्रासंगिकशर्ताः पूरयन्ति तेषां "द्वैध-छात्र-स्थितिः" सैन्य-नागरिक-संयुक्तप्रशिक्षणार्थं पेकिङ्ग-विश्वविद्यालयः, सिंघुआ-विश्वविद्यालयः, बेइहाङ्ग-विश्वविद्यालयः च अनुशंसिताः सन्ति
विद्यालये प्रवेशानन्तरं ३ मासस्य निरीक्षणकालः उत्तीर्णः कृत्वा प्रथमे ३ वर्षेषु स्नातकस्य मूलभूतशिक्षां प्राप्स्यति "कनिष्ठप्रशिक्षकविमानप्रशिक्षणं, मध्यवर्ती उन्नतप्रशिक्षकविमानप्रशिक्षणं, मुख्ययुद्धविमानसंशोधनप्रशिक्षणं च" इति प्रक्रिया ।
ये शारीरिककारणात् वा तकनीकीकारणात् वा उड्डयनं निरन्तरं कर्तुं न उपयुक्ताः सन्ति तेषां अन्येषु स्नातकप्रमुखेषु स्थानान्तरणस्य व्यवस्था भविष्यति।
नौसेनायाः विमानचालकाः तदनुरूपं वेतनं, भत्तां, अनुदानं च, निःशुल्कचिकित्सासेवा, अवकाशः, पुनर्प्राप्तिः च, आवाससुरक्षा, सैन्यसहिताः परिवारस्य सदस्याः, बालशिक्षायाः कृते प्राधान्यं, मातापितृसमर्थनसहायतां, पतिपत्न्याः कृते मानदनिधिः, पतिपत्न्याः नाबालिगबालानां च निःशुल्कचिकित्सासेवा च आनन्दयन्ति , मातापितृणां कृते प्राधान्यचिकित्सापरिचर्या, तथा च कानूनानुसारं राहतं शोकं च प्रदत्तं भवति, तथा च तेषां विमाननव्यावसायिकभत्तां अनुदानं च प्राप्यते, तथा च सैन्यक्रियाकलापेषु भागं ग्रहीतुं अवसरः भवति यथा विदेशेषु भ्रमणं, समुद्रानुरक्षणं, संयुक्तसैन्यव्यायामं च ।
अपस्ट्रीम न्यूज रिपोर्टर किन जियान