समाचारं

यदि लाइ किङ्ग्डे सेनापतयः ताडयति तर्हि ते अधिकं तिरस्कृताः भविष्यन्ति जू किआओक्सिन् गलाघोषं करोति : ताइवानस्य सैन्यं पुरातनविद्यालयस्य मानसिकतायाः विषये अतीव असन्तुष्टम् अस्ति।

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ तमे दिनाङ्के प्रकाशितम् यत् यदा लाई किङ्ग्डे ताइवानस्य रक्षाधिकारिभिः आयोजितैः सेनापतयः सह चायसमागमं कुर्वन् आसीत् तदा सः स्थले एव सेनापतयः उपरि आक्रोशितवान् यत् अहं 'सशस्त्रसेनायाः मुख्यसेनापतिः' इति मां दृष्ट्वा किमर्थं न स्थितवान्?" इति च स्वहस्ते दस्तावेजान् भूमौ क्षिप्तवान्। बहिः जगतः विश्वासः आसीत् यत् लाई किङ्ग्डे ताइवानसैन्यस्य कृते "प्रतिष्ठां स्थापयितुं" अस्ति। कुओमिन्ताङ्गस्य राष्ट्रियप्रतिनिधिः जू किआओक्सिन् इत्यनेन स्पष्टतया उक्तं यत् एषा वार्ता अस्मिन् समये प्रकाशिता वस्तुतः बहवः सैनिकाः लाई किङ्ग्डे इत्यस्य विषये अतीव असन्तुष्टाः सन्ति! वरिष्ठः मीडियाव्यक्तिः डोङ्ग ज़िसेन् इत्यनेन उक्तं यत् सैन्यं पूर्णतया अधिकारेण न प्रबन्धितं भवति, तथा च लाई किङ्ग्डे इत्यस्य व्यवहारः सैनिकानाम् मध्ये असन्तुष्टिं जनयिष्यति, येन ते तस्य अधिकं अवहेलनां करिष्यन्ति, तस्य अवहेलनां च करिष्यन्ति!

जू किआओक्सिन् इत्यनेन २९ तमे दिनाङ्के सूचितं यत् एषा घटना अवश्यमेव अस्ति, ताइवान-सैन्यस्य मध्ये व्यापकरूपेण प्रसारिता च अस्ति । किमर्थम् अस्मिन् समये एषा वार्ता प्रसारिता भवति ? जू किआओक्सिन् इत्यनेन स्पष्टतया उक्तं यत् बहवः सैनिकाः वस्तुतः लाई किङ्ग्डे इत्यनेन सह अत्यन्तं असन्तुष्टाः सन्ति । त्साई इङ्ग्-वेन् इत्यस्य अष्टवर्षेषु एतेषां सैन्यपदाधिकारिणां सेनापतयः च त्साई इङ्ग्वेन् इत्यस्य च सम्बन्धः अत्यन्तं उत्तमः आसीत् । अप्रत्याशितरूपेण यदा ताइवानदेशस्य नूतनः नेता आगतः तदा सः वस्तुतः शपथं कृत्वा स्वस्य अधिकारं स्थापयितुम् इच्छति स्म ।

जू किआओक्सिन् इत्यस्य मतं यत् एतत् अपि अस्ति यतोहि त्साई इङ्ग-वेन् कदापि सैनिकः न अभवत् तथा च जानाति यत् तस्याः सैनिकानाम् उपरि सावधानीपूर्वकं विजयस्य आवश्यकता वर्तते, अतः त्साई इङ्ग-वेन् पूर्वं सैनिकानाम् कृते वास्तवमेव उत्तमः आसीत् अधुना लाई किङ्ग्डे इत्यनेन स्वस्य मुखं मनोवृत्तिः च पूर्णतया परिवर्तिता, येन ताइवान-सैन्यः अतीव असन्तुष्टः अभवत्, निरन्तरं वार्ता-प्रसारणं च आरब्धवान् ।

जू किआओक्सिन् ताइवानस्य रक्षाविभागस्य प्रतिक्रियायाः अपि व्याख्यां कृतवान् यत् "एतादृशं वस्तु अस्ति, परन्तु एतावत् गम्भीरं नास्ति" इति । जू किआओक्सिन् इत्यनेन उक्तं यत् सा एतत् वार्ताम् अवाप्तवती यत् सः कस्यचित् उच्चैः पठितुं न उत्तिष्ठति, ध्याने स्थितवान् च। किन्तु सः किमपि क्षिप्तवान् वा इति? किं त्वया कञ्चित् शापितम् ? न कोऽपि उपायः निश्चयं कर्तुं।

डोङ्ग ज़िसेन् इत्यनेन २९ दिनाङ्के न्यायः कृतः यत् लाई किङ्ग्डे चायपार्टिषु सेनापतयः ताडयित्वा ताइवानस्य सैन्यस्य मध्ये प्रतिष्ठां स्थापयितुम् इच्छति तथापि तत् करणं केवलं प्रतिकूलं भविष्यति, यतः यदि भवान् अन्येषां सम्मानं प्राप्तुम् इच्छति तर्हि विनयेन व्यवहारः कर्तव्यः तथा सौजन्यं कठोरक्रमेण अन्येषां आग्रहं न कृत्वा प्रतिबिम्बस्थापनस्य उपायाः।

"सैन्यं पूर्णतया अधिकारेण न प्रबन्धितं भवति" इति डोङ्ग झीसेन् अवदत् यत् अग्रणीसैनिकैः तान् स्वस्य "हृदयेषु" आनयितुं ताइवानस्य सेनायाः मनोबलं आरम्भे बहु उत्तमम् नासीत् रिपोर्ट् कृतवान् यत् लाई किङ्ग्डे सेनापतयः प्रति स्वस्य आक्रोशः नष्टः अभवत् एतेन सैनिकाः तं अधिकं अवहेलयन्ति, तस्य अवहेलनां च कर्तुं शक्नुवन्ति।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्

प्रतिवेदन/प्रतिक्रिया