"गो जियांगसु" विदेशीयाः प्रशंसकाः गायोउ-नगरं गच्छन्ति
2024-09-30
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सितम्बर् २७ तः २८ पर्यन्तं "गो जियांगसु - विदेशीययुवानां यात्रा नोट्स् 'सु'" इति विदेशीयप्रशंसकानां कृते विदेशेषु सोशल मीडिया ऑफलाइन् कार्यक्रमः गायोउ-नगरे आयोजितः अत्रत्याः प्राकृतिकदृश्यानि सांस्कृतिकदृश्यानि च निकटतः प्रशंसितुं फ्रान्स्, अमेरिका, ब्राजील्, पोलैण्ड् इत्यादिदेशेभ्यः नव विदेशीयाः युवानः प्रशंसकाः राष्ट्रिय-ऐतिहासिकं सांस्कृतिकं च नगरं गायोउ-नगरं आगतवन्तः
क्षिडी-नहर-सांस्कृतिक-उद्याने विहारं कुर्वन्तः एकतः गायोउ-सरोवरस्य उपरि पालाः डुलन्ति, अपरतः दीर्घः नहरः नगरं गच्छति गु कैवेन् अमेरिकादेशस्य अस्ति तथा च पेकिङ्ग् विश्वविद्यालये वरिष्ठः छात्रः अस्ति, सः सांस्कृतिक-उद्योग-प्रबन्धनस्य विषये मुख्यशिक्षकः अस्ति । "गायोउ-सरोवरस्य तरङ्गाः स्फुरन्ति। मया कदापि न चिन्तितम् यत् अस्मिन् लघुनगरे एतादृशं सुन्दरं सरोवरं भवितुम् अर्हति इति। यत् बहुषु सामाजिकलेखेषु तस्य post इत्यत्र समाविष्टं भविष्यति।
प्राकृतिकदृश्यानां अतिरिक्तं विदेशीयप्रशंसकाः सांस्कृतिकभ्रमणचबूतरा, वाङ्गजेङ्गकीस्मारकभवनं च गतवन्तः । वेई ते ब्राजीलदेशस्य अस्ति तथा च सिङ्घुआ विश्वविद्यालये अन्तर्राष्ट्रीयसम्बन्धविषये मुख्यशिक्षणं प्राप्तवान् सः चीन-ब्राजीलव्यापारसङ्घस्य विपणननिदेशकः अपि अस्ति । "वाङ्ग जेङ्गकी इत्यस्मै सुन्दराणि लेखाः लिखितुं स्वादिष्टानि भोजनानि च पाकयितुं रोचते। सः यत् लिखितवान्, 'परिवारः आरामेन उपविष्टः, प्रकाशाः मैत्रीपूर्णाः सन्ति', तत् अतीव काव्यात्मकम् अस्ति। वयं वाङ्ग टोफू, गायोउ डबल जर्दी लवणयुक्तं बकस्य अण्डं इत्यादीनि स्वादिष्टानि च स्वादनं कृतवन्तः ये लिखितवन्तः वाङ्ग ज़ेङ्गकी" इति वेई ते अवदत् ।