समाचारं

सिन्हुआ न्यूज एजेन्सी क्रीडाचित्रं साप्ताहिकं मुख्यविषयाणि

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

⬆️ २७ सितम्बर् दिनाङ्के बुयुन्चाओकेट् क्रीडायां आसीत् । तस्मिन् एव दिने बीजिंग-नगरे चीन-टेनिस्-ओपन-क्रीडायाः पुरुष-एकल-क्रीडायाः प्रथम-परिक्रमे चीन-देशस्य खिलाडी बुयुन् चाओकेट्-इत्यनेन देशवासिनं शाङ्ग-चेङ्गचेङ्ग्-इत्येतत् २-१ इति स्कोरेन पराजय्य अग्रिम-परिक्रमे गतः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता bai xuefei
⬆️ २६ सितम्बर् दिनाङ्के तियानजिन् शीतकालीन-जलक्रीडा-प्रबन्धनकेन्द्रस्य खिलाडी लियू शाओआङ्ग् (नीचे) १५०० मीटर् पुरुषाणां समूह ए प्रतियोगितायाः प्रथमे दौरस्य अन्यैः खिलाडिभिः सह टकरावं कृतवान् अन्ततः सः सेमीफाइनल्-क्रीडायाः दण्डं प्राप्नोत् । तस्मिन् एव दिने हेबेई ओलम्पिकक्रीडाकेन्द्रे २०२४-२०२५ तमस्य वर्षस्य चीनकपस्य लघुपट्टे स्पीड् स्केटिङ्ग् एलिट् लीग् (शिजियाझुआङ्ग) इत्यस्य द्वितीयः चरणः आरब्धः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता यांग शियाओ
⬆️ एषः २८ सितम्बर् दिनाङ्के गृहीतः मेलदृश्यः अस्ति। २०२४ तमस्य वर्षस्य शङ्घाई-रोविंग् ओपन-क्रीडायाः आयोजनं सुझोउ-नद्याः जलक्षेत्रे सितम्बर्-मासस्य २८ दिनाङ्कात् २९ दिनाङ्कपर्यन्तं भविष्यति । अस्मिन् आयोजने कुलम् ४१ अष्टजनानाम् नौकादलाः, ११ चतुर्जनानाम् नौकादलाः, १६ एकव्यक्तिनावक्रीडकाः च भागं गृहीतवन्तः, यत्र कुलसङ्ख्या प्रायः ६५० जनाः आसन् छायाचित्रं सिन्हुआ न्यूज एजेन्सी रिपोर्टरः वाङ्ग क्षियाङ्गः
⬆️ २७ सितम्बर् दिनाङ्के हेनान्-दलस्य तृतीयः खिलाडी यू जिंगमिंग् प्रतियोगितायाः समये स्वस्य तैरणचक्षुषः क्षीणः अभवत् । तस्मिन् एव दिने हुबेई-नगरस्य वुहान्-नगरे आयोजितस्य २०२४ तमस्य वर्षस्य राष्ट्रिय-तैरण-प्रतियोगितायाः (२५ मीटर्) पुरुषाणां ४x२०० मीटर्-फ्रीस्टाइल्-रिले-अन्तिम-क्रीडायां हेनान्-दलेन ६ मिनिट्, ५८.६१ सेकेण्ड्-समयेन चॅम्पियनशिपं प्राप्तम् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वू झिजुन्
⬆️ २६ सितम्बर् दिनाङ्के चीनदेशस्य खिलाडी चेन् युआन्युः क्रीडायाः समये सेवां कृतवान् । सः मेक्सिकोदेशस्य मैड्रिड्-क्लबं ३-० इति स्कोरेन पराजय्य अग्रिमपरिक्रमे अगच्छत् । तस्मिन् एव दिने २०२४ तमस्य वर्षस्य विश्वटेबलटेनिस् प्रोफेशनल् लीग् (wtt) चीनग्राण्डस्लैम् क्वालिफाइंग् प्रतियोगितायाः प्रथमपरिक्रमः बीजिंगनगरे आयोजितः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिओ यिजिउ इत्यस्य चित्रम्
प्रतिवेदन/प्रतिक्रिया