समाचारं

मध्यपूर्वयुद्धात् टिप्पण्यानि!युद्धे बेरूत

2024-09-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बेरूत, २९ सितम्बरमध्यपूर्वयुद्धात् टिप्पण्यानि!युद्धे बेरूत
सिन्हुआ न्यूज एजेन्सी संवाददाता ली जून
२७ सेप्टेम्बर् दिनाङ्के सिन्हुआ न्यूज एजेन्सी इत्यस्य बेरूतशाखायाः सुदृढीकरणार्थं बगदाद्-नगरात् यत्र ते स्थिताः सन्ति, तत्र संवाददातारः तत्कालं प्रेषिताः । बेरूतदेशं प्रति गच्छन्त्याः यात्रीविमाने केवलं कतिचन यात्रिकाः, बहुसंख्याकाः रिक्ताः आसनानि च आसन् । वायुना अदृश्यः तनावः आसीत्, सर्वे चिन्तिताः दृश्यन्ते स्म । सम्पूर्णयात्रायां गुरुवातावरणं प्रचलति स्म ।
"किं भवन्तः लेबनानदेशे तनावस्य विषये चिन्तिताः सन्ति?" एकः इराकीदेशीयः भ्रूभङ्गं कृत्वा अवदत् यत् - "अवश्यं अहं चिन्तितः अस्मि, कः चिन्तितः नास्ति? सर्वे युद्धात् भीताः सन्ति" अन्यः यात्री निःश्वसति स्म यत् "विमानयाने बहवः यात्रिकाः नास्ति, सर्वे इजरायल-आक्रमणात् भीताः सन्ति।
सेप्टेम्बर्-मासस्य २७ दिनाङ्के लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-बह्यभागे इजरायल-देशस्य वायु-आक्रमण-स्थले जनाः समागताः आसन् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)अली अवदा नामकः लेबनानदेशीयः यः वर्षभरि इराक्-देशे कार्यं कृतवान् सः मौनेन शिरः उन्नमयितवान् । यथा यथा लेबनान-इजरायल-सङ्घर्षः तीव्रः जातः तथा तथा सः इच्छति स्म यत् सः तत्क्षणमेव लेबनान-देशे स्वपरिवारस्य समीपं प्रत्यागन्तुं शक्नोति इति । "अहं प्रतिदिनं मम परिवारं फ़ोनं करोमि यत् ते सुरक्षिताः सन्ति इति निश्चयं कर्तुं।"
अवदा इत्यनेन उक्तं यत् तस्य पत्नी लघुबालाः च अद्यापि बेरूतस्य दक्षिण उपनगरे सन्ति। इदानीं तत् स्थानं इजरायलसेनायाः तीव्रतमं बमप्रहारस्य अधीनं वर्तते, अद्यकाले तस्य हृदयं कठिनतरं कठिनतरं भवति।
२८ सेप्टेम्बर् दिनाङ्के इजरायल्-वायुप्रहारेन कृतस्य विनाशस्य चलच्चित्रं लेबनान-राजधानी-बेरुट्-नगरस्य दक्षिण-बह्यभागे कृतः । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)इराकी-वायुसेवायाः यात्रीविमानं यस्मिन् संवाददाता गच्छति स्म तत् रफीक-हरिरी-अन्तर्राष्ट्रीयविमानस्थानके अवतरत् । विमानस्य अवरोहणमात्रेण अवदा तत्क्षणमेव स्वपरिवारं आहूतवती । तस्य कुटुम्बं सुरक्षितम् इति पुष्टिं कृत्वा तस्य भ्रूभङ्गः किञ्चित् शिथिलः अभवत् ।
यदा अहं विमानात् बहिः गतः तदा अहं दृष्टवान् यत् विमानस्थानकं निर्जनम् अस्ति, केवलं कतिपये यात्रिकाः एव शून्यं सभागारं त्वरितरूपेण गच्छन्ति स्म ।
संवाददातुः विमानस्य अवरोहणस्य प्रायः सप्तघण्टानन्तरं बेरूतस्य उपरि आकाशे एकदर्जनाधिकाः कर्णमूर्च्छितविस्फोटाः श्रूयन्ते स्म । इजरायल्-देशेन बेरूत-नगरस्य दक्षिण-उपनगरे अपरं बृहत्-प्रमाणेन वायु-आक्रमणं कृतम्, अयं वायु-आक्रमणः लेबनान-देशस्य हिज्बुल-नेता नस्रल्लाह-इत्यस्य लक्ष्यं कृतवान् ।
क्रमेण विस्फोटाः अभवन्, ज्वालाः च आकाशे प्रक्षिप्ताः । संवाददाता तस्य सहकारिभिः सह तत्क्षणमेव शाखाकार्यालयस्य अष्टमतलस्य छतम् प्रति धावित्वा बेरूतस्य दक्षिण उपनगरात् घनः कृष्णधूमः प्रवहति स्म
अस्य विमानप्रहारस्य चक्रस्य किञ्चित्कालानन्तरं इराकी-वायुसेवा अन्येषां बहूनां विमानसेवानां इव बेरूत-नगरं प्रति गन्तुं गन्तुं च विमानयानानि स्थगितस्य घोषणां कृतवती ।
२८ सेप्टेम्बर् दिनाङ्के लेबनानराजधानी बेरूट्-नगरस्य दक्षिण उपनगरे इजरायल्-देशस्य वायुप्रहारस्थानात् घनः धूमः प्रवहति स्म । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)यथा यथा रात्रौ बेरुतस्य दक्षिण उपनगरेषु बहवः निवासिनः रात्रौ एव पलायिताः, पुरुषाः, महिलाः, वृद्धाः, युवानः च स्वपरिवारैः सह पलायिताः।
२८ तमे दिनाङ्के प्रातःकाले इजरायलसेना बेरूत-नगरस्य दक्षिण-उपनगरेषु अन्यत् वायु-आक्रमणं कृतवती, यत् प्रायः पञ्चघण्टापर्यन्तं यावत् चलितवान् लेबनान-इजरायल-सङ्घर्षः ।
तस्मिन् एव दिने इजरायलसैनिकाः लेबनानदेशस्य हिजबुल-सङ्घः च क्रमेण वक्तव्यं प्रसारितवन्तः यत् नस्रल्लाहः वायु-आक्रमणे मारितः इति । एषा वार्ता जगत् स्तब्धवती।
इजरायल-माध्यमेषु अस्य कार्यस्य कोडनाम "नव क्रमः" इति उक्तम् । नस्रल्लाहस्य मृत्योः अनन्तरं लेबनानदेशस्य मध्यपूर्वस्य च स्थितिः अप्रत्याशितरूपेण अस्ति ।
एकदा "मध्यपूर्वस्य लघुपेरिस्" इति नाम्ना प्रसिद्धं बेरूतदेशः अधुना विध्वस्तः अस्ति ।
का रात्रौ इयं ? एतावत् दुःखदम् !
२८ सेप्टेम्बर् दिनाङ्के लेबनान-राजधानी-बेरुत-नगरस्य केन्द्रे बेरूत-नगरस्य दक्षिण-उपनगरात् पलायमानानां विस्थापितानां जनानां छायाचित्रं गृहीतम् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो बिलाल जार्वी)हिंसायाः प्रत्येकं चक्रं अधिकानि क्षतिं द्वेषं च आनयति । लेबनानदेशस्य जनस्वास्थ्यमन्त्रालयेन २८ दिनाङ्के प्रकाशितानां आँकडानां अनुसारं गतवर्षस्य अक्टोबर्-मासस्य आरम्भे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् आरभ्य लेबनान-देशे हिज्बुल-इजरायल-योः मध्ये द्वन्द्वस्य कारणतः १६४० जनानां मृत्योः, ८,४०८ जनानां च चोटः अभवत्
प्रतिवेदन/प्रतिक्रिया