2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संकलित |
सम्पादक |
zhidongxi news on september 29. न्यूयॉर्क टाइम्स् पत्रिकायाः 27 सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं openai इत्यस्य आन्तरिकदस्तावेजेषु ज्ञातं यत् कम्पनी...अगस्तमासे मासिकं राजस्वं ३० कोटि डॉलरं यावत् अभवत्, २०२३ तमस्य वर्षस्य आरम्भात् १,७००% अधिकः, इति अपेक्षा अस्तिअस्मिन् वर्षे वार्षिकविक्रयः ३.७ अब्ज डॉलरपर्यन्तं भविष्यति,इत्यस्मिन्chatgpt इत्यनेन २.७ अरब डॉलरस्य राजस्वं भविष्यति. openai इत्यस्य अनुमानं यत् तस्य राजस्वं भविष्यतिआगामिवर्षे ११.६ अब्ज अमेरिकीडॉलर् यावत् प्रफुल्लितः भवति,तथा२०२९ तमे वर्षे १०० अरब डॉलरं यावत्。
chatgpt इत्यस्य वर्तमानसदस्यताशुल्कं प्रतिमासं us$20 अस्ति openai अस्य वर्षस्य समाप्तेः पूर्वं chatgpt इत्यस्य मूल्यं us$2 (अर्थात् us$22) वर्धयिष्यति, आगामिषु पञ्चवर्षेषु us$44 यावत् महत्त्वपूर्णतया वर्धयिष्यति।वर्तमानमासिकसदस्यताशुल्कात् $२० इत्यस्मात् इदं मूल्यं दुगुणं जातम्. इदं कथ्यते यत् ओपनएआइ इत्यस्य नूतनवित्तपोषणस्य दौरस्य मुख्यनिवेशकरूपेण थ्रिव् कैपिटल इत्यस्य विशेषाधिकारः अस्ति, अर्थात् २०२५ तः पूर्वं १५० अरब डॉलरस्य समानमूल्येन ओपनएआइ इत्यस्मिन् अन्यं १ अरब डॉलरं निवेशयितुं अधिकारः अस्ति
कम्पनीयाः वर्तमानः मुख्यकार्यकारी आल्टमैन्, प्रौद्योगिकीविशालकायः मस्कः अन्ये च कतिपये तकनीकीविशेषज्ञाः २०१५ तमस्य वर्षस्य अन्ते गैर-लाभकारी एआइ-संशोधनप्रयोगशालायाः सह-स्थापनं कृतवन्तः, अद्यापि तस्याः निदेशकमण्डलं कम्पनीयाः कार्याणि नियन्त्रयति
परन्तु २०१८ तमे वर्षे मस्कस्य तस्य धनस्य च गमनानन्तरं आल्ट्मैन् एआइ-विकासाय आवश्यकं अरब-अरब-रूप्यकाणि संग्रहीतुं तथाकथित-केप्ड्-लाभ-कम्पनीरूपेण परिणमितवान् संगठनस्य एतत् रूपं निवेशकानां कृते प्रतिफलं प्रदाति, परन्तु एते लाभाः सीमायाः अधीनाः सन्ति । अपि च, निवेशकानां प्रति उत्तरदायी न भवति इति अलाभकारी संचालकमण्डलेन तस्य शासनं कृतम् अस्ति ।
1. अस्मिन् वर्षे openai इत्यस्य हानिः us$5 अरबं भविष्यति, तथा च chatgpt इत्यस्य मासिकसदस्यताशुल्कं 5 वर्षेभ्यः अन्तः us$44 यावत् वर्धते इति पूर्वानुमानं कृतम् अस्ति।
openai निवेशकान् कथयति यत् तस्य chatbot chatgpt अरब-अरब-रूप्यकाणां राजस्वं जनयति, आगामिषु वर्षेषु अधिकं अर्जनं कर्तुं शक्नोति इति अपेक्षा अस्ति। परन्तु openai इत्यनेन स्वस्य हानिः विशिष्टा राशिः स्पष्टतया न प्रकाशिता ।
परन्तु, openai इत्यस्य अपेक्षा अस्ति यत् अन्यव्ययः यथा परिचालनसेवाव्ययः, कर्मचारिणां वेतनं, कार्यालयस्य किराया च दत्त्वा अस्मिन् वर्षे प्रायः ५ अरब डॉलरस्य हानिः भविष्यति इति एकस्य वित्तीयव्यावसायिकस्य विश्लेषणस्य अनुसारं यः दस्तावेजं अपि दृष्टवान् आँकडासु कर्मचारिभ्यः दत्तं इक्विटी-आधारितं क्षतिपूर्तिं न समाविष्टम्, यत् बृहत्व्ययेषु अन्यतमं यत् दाखिले पूर्णतया न व्याख्यातम्।
ओपनएआई सम्भाव्यनिवेशकानां कृते दस्तावेजान् प्रेषयति स्म यतः सः नूतनवित्तपोषणपरिक्रमे ७ अरब डॉलरं संग्रहीतुं आशास्ति तथा च स्वस्य मूल्याङ्कनं १५० अरब डॉलरं यावत् वर्धयिष्यति, यत् निजीप्रौद्योगिकीकम्पन्योः कृते अभूतपूर्वस्तरः अस्ति आगामिसप्ताहे वित्तपोषणस्य एषः दौरः सम्पन्नः भवितुम् अर्हति इति कथ्यते, यत् ओपनएआइ इत्यस्य कृते महत्त्वपूर्णः क्षणः अस्ति, यस्य तीव्रविकासः भवति परन्तु केचन महत्त्वपूर्णाः कार्यकारीणां शोधकर्तृणां च हानिः अभवत्।
दस्तावेजाः openai इत्यस्य वित्तीयपरिणामानां प्रथमं विस्तृतं दृष्टिपातं ददति तथा च निवेशकानां समक्षं कथं प्रस्तुतं भवति, परन्तु ते स्पष्टतया न व्याख्यायन्ते यत् कम्पनी कियत् धनं हानिम् अकरोत्। वित्तपोषणदस्तावेजाः अपि दर्शयन्ति यत् openai इत्यस्य व्ययः यथा यथा तस्य उत्पादानाम् उपयोक्तृणां संख्या वर्धते तथा तथा वर्धते, अतः आगामिवर्षे अपि नूतनधनसङ्ग्रहं निरन्तरं कर्तुं आवश्यकता भविष्यति।
ओपनएआइ इत्यनेन दस्तावेजानां विषये टिप्पणीं कर्तुं अनागतम्।
दस्तावेजानुसारं .एकवर्षपूर्वस्य तुलने अगस्तमासे ओपनएआइ इत्यस्य राजस्वं त्रिगुणाधिकं जातम्,अस्मिन् वर्षे जूनमासपर्यन्तं,प्रतिमासं प्रायः ३५ कोटिजनाः अस्य सेवानां उपयोगं कुर्वन्ति,तथामार्चमासे एषा संख्या केवलं प्रायः १० कोटिजनाः एव आसन्。
मुख्यतया अस्य कारणं अस्ति यत् २०२२ तमस्य वर्षस्य नवम्बरमासे प्रदर्शितस्य chatgpt इत्यस्य निरन्तरं लोकप्रियतायाः कारणम् अस्ति । खातं निर्माय वा प्रवेशं विना वा जनानां सेवायाः उपयोगं कर्तुं आरब्धस्य अनन्तरं उपयोक्तृवृद्धौ चैट्जीपीटी-संस्थायाः वृद्धिः अभवत् इति दाखिलीकरणे उक्तम्। कम्पनी अपेक्षां करोति यत् अस्मिन् वर्षे chatgpt इत्यनेन २.७ अरब डॉलरस्य राजस्वं भविष्यति, यत् २०२३ तमे वर्षे ७० कोटि डॉलरस्य राजस्वं प्राप्स्यति, तस्मात् १ अरब डॉलरं अन्येभ्यः व्यवसायेभ्यः तस्य प्रौद्योगिक्याः उपयोगेन आगमिष्यति
दस्तावेजे उल्लेखितम् आसीत् यत् प्रायः एककोटिः chatgpt उपयोक्तारः कम्पनीं प्रतिमासं २० डॉलरं ददति । openai इत्यस्य अपेक्षा अस्ति यत् अस्मिन् वर्षे अन्ते यावत् तत् मूल्यं $2 इत्येव वर्धयिष्यति, आगामिषु पञ्चषु वर्षेषु $44 यावत् महत्त्वपूर्णतया वर्धयिष्यति इति दस्तावेजे उक्तम्। १० लक्षाधिकाः तृतीयपक्षविकासकाः स्वसेवानां शक्तिं दातुं openai इत्यस्य प्रौद्योगिक्याः उपयोगं कुर्वन्ति ।
ओपनएआइ इत्यस्य भविष्यवाणी अस्ति यत् २०२९ तमे वर्षे तस्य राजस्वं १०० अरब डॉलरं यावत् भविष्यति, यत् नेस्ले अथवा अमेरिकी खुदराविशालकायस्य टार्गेट् इत्यस्य वर्तमानवार्षिकविक्रयस्य मोटेन तुलनीयम् अस्ति
2. ओपनएआइ इत्यस्य वित्तपोषणं वरिष्ठकार्यकारीणां प्रस्थानेन प्रभावितं भवितुम् अर्हति, तथा च thrive capital इत्यस्य वित्तपोषणविशेषाधिकाराः असन्तुष्टिं जनयन्ति
विगतदशकेषु अन्येषां उच्च-प्रोफाइल-टेक्-स्टार्टअप-संस्थानां इव ओपनएआइ अपि व्ययस्य नियन्त्रणार्थं संघर्षं कुर्वन् अस्ति ।
अस्य बृहत्तमः व्ययः माइक्रोसॉफ्ट् इत्यनेन सह साझेदारीद्वारा प्राप्ता कम्प्यूटिंग् शक्तिः अस्ति, यत् ओपनएआइ इत्यस्मिन् अपि प्रमुखः निवेशकः अस्ति । माइक्रोसॉफ्ट् इत्यनेन ओपनएइ इत्यस्मिन् १३ अरब डॉलरात् अधिकं निवेशः कृतः, परन्तु ओपनएइ इत्यस्य अधिकांशं धनं माइक्रोसॉफ्ट् इत्यस्य क्लाउड् कम्प्यूटिङ्ग् सिस्टम् इत्यत्र व्यययति, येषु ओपनएइ इत्यस्य उत्पादाः आतिथ्यं कुर्वन्ति ।
अस्मिन् दौरस्य प्रमुखनिवेशकस्य thrive capital इत्यस्य अतिरिक्तं openai इत्येतत् microsoft, apple, nvidia, tiger global तथा mgx इति प्रौद्योगिकीनिवेशकम्पनी इत्यनेन सह अपि वार्तालापं कुर्वन् अस्ति, यस्याः नियन्त्रणं संयुक्त अरब अमीरातः अस्ति इति विषये परिचिताः त्रयः जनाः वदन्ति।
openai निवेशकान् असामान्यं सौदानां संरचनां प्रदाति। thrive capital इत्यनेन openai इत्यस्य नवीनतमवित्तपोषणपरिक्रमे ७५० मिलियन डॉलरं निवेशितम् इति विषये परिचितः व्यक्तिः अवदत् । स्वकीयां पूंजीनिवेशस्य अतिरिक्तं अन्येभ्यः निवेशकानां कृते विशेषप्रयोजनवाहन इति वित्तीयवाहनस्य उपयोगेन अतिरिक्तं ४५० मिलियन डॉलरं संग्रहीतुं कम्पनी योजनां करोति
वित्तपोषणस्य मुख्यनिवेशकत्वेन थ्रिव् इत्यपि असामान्यं विशेषाधिकारं प्राप्नोति: दाखिलीकरणस्य अनुसारं, यदि ओपनएआइ स्वस्य राजस्वलक्ष्यं पूरयति तर्हि आगामिवर्षे समानरूपेण १५० अरब डॉलरमूल्याङ्कने ओपनएआइ-मध्ये अतिरिक्तं १ अरब-डॉलर्-निवेशस्य अधिकारः अस्ति एतत् thrive कृते लाभप्रदं भवितुम् अर्हति, यतोहि openai इत्यस्य मूल्याङ्कनं वर्षपूर्वं ३० अरब डॉलरतः अद्यत्वे १५० अरब डॉलरपर्यन्तं तीव्रगत्या वर्धितम् अस्ति ।
openai इत्यस्य अन्येषां निवेशकानां कस्यापि समानानि शर्ताः न प्रस्ताविताः, केचन च विशेषाधिकारस्य विषये दुःखिताः आसन् इति विषये परिचितौ जनाभ्यां वदन्ति ।
निष्कर्षः- ओपनएआइ विकासस्य चौराहं प्राप्तवान् अस्ति
ओपनएआइ इत्यस्य वित्तपोषणं त्रयाणां वरिष्ठकार्यकारीणां हाले प्रस्थानेन प्रभावितं भवितुम् अर्हति। बुधवासरे सायं स्थानीयसमये तस्य सीटीओ मीरा मुराटी इत्यनेन राजीनामा दत्तः, तदनन्तरं सीआरओ बब् मेक्ग्रेवः, शोधस्य उपाध्यक्षः बैरेट् ज़ोफ् च राजीनामा दत्तवान् ।
दस्तावेजानुसारं वित्तपोषणस्य अस्य दौरस्य भागत्वेन ओपनएआइ इत्यस्य वर्षद्वयेन अन्तः लाभार्थी उद्यमरूपेण परिणतुं आवश्यकता वर्तते, अन्यथा तस्य वित्तपोषणं ऋणरूपेण परिणतं भविष्यति।
कोर-कर्मचारिणः एकस्य पश्चात् अन्यस्य गच्छन्ति, वित्तपोषणस्य नूतनः दौरः आसन्नः, कम्पनी परिवर्तनस्य सम्मुखीभवति, बृहत्-परिमाणस्य आदर्श-सुधारस्य अग्रणी ओपनए-आइ-इत्यनेन नूतनं चौराहं प्राप्तम् वित्तपोषणस्य अस्य दौरस्य समाप्तेः अनन्तरं यदि openai इत्यस्य व्यावसायिकीकरणं सुचारुतया प्रगच्छति तर्हि उद्योगस्य कृते सन्दर्भं प्रदास्यति ।