समाचारं

आकस्मिक! catl इत्यस्य z आधारे अग्निः प्रज्वलितः यत् कम्पनीयाः आदेशाः संतृप्ताः सन्ति, कर्मचारीः अतिरिक्तसमयं कार्यं कुर्वन्ति इति।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः सः मिंगजुनः

२९ सितम्बर् दिनाङ्के निङ्गडे-नगरस्य जियाओचेङ्ग-मण्डले स्थिते catl z-अड्डे अग्निदुर्घटना अभवत् ।

डोङ्गकियाओ आर्थिकप्रौद्योगिकीविकासक्षेत्रकार्यसमितेः प्रचारविभागस्य आधिकारिकवेचैट् खातेः अनुसारं २९ सितम्बरदिनाङ्के ११:२६ वादने ११९ कमाण्डकेन्द्रे अलार्मः प्राप्तः एकः स्वतन्त्रः भवनः (लगभग १ ५,००० वर्गस्य क्षेत्रफलम् मीटर्) अग्निः प्रवृत्तः । अलार्म प्राप्त्वा अग्नि-उद्धार-बलं, प्रासंगिक-विभागाः च तत्क्षणमेव उद्धाराय, आपत्कालीन-प्रतिक्रियायै च घटनास्थलं गतवन्तः, जनानां निष्कासनस्य आयोजनं च कृतवन्तः, अद्यावधि मृतानां सूचनाः न प्राप्ताः।

छवि स्रोतः : dongqiao आर्थिक तथा प्रौद्योगिकी विकास क्षेत्र अग्नि बचाव दल

अग्निप्रकोपस्य कारणस्य प्रभावस्य च विषये टाइम्स् फाइनेन्स-पत्रिकायाः ​​संवाददातारः निङ्गडे टाइम्स्-पत्रिकायाः ​​सम्पर्कं कृतवन्तः, परन्तु प्रेस-समयपर्यन्तं निङ्ग्डे-टाइम्स्-संस्थायाः विषये प्रतिक्रिया न दत्ता आसीत् ।

अस्मिन् समये यत्र अग्निः प्रज्वलितः सः z आधारः catl इत्यस्य उत्पादनस्य आधारेषु अन्यतमः अस्ति यत् अस्य निर्माणं सितम्बर २०१९ तमे वर्षे आरब्धम् अस्ति तथा च सितम्बर २०२० तमे वर्षे उत्पादनं कृतम् अस्ति ।अस्मिन् बैटरी सेल कारखाना, मॉड्यूल् पैक् कारखाना, स्प्रे कोटिंग् कारखाना च अस्ति लिथियम बैटरी उद्योगे विश्वस्य प्रथमः प्रकाशस्तम्भकारखानम् अस्ति . उत्पादपरीक्षणसत्यापनकेन्द्रप्रयोगशालायां २५० तः अधिकाः परीक्षणक्षमताः सन्ति, येषु तन्त्रं, प्रदर्शनं, सुरक्षा, पर्यावरणं, विश्वसनीयतापरीक्षणक्षमता च सन्ति

catl इत्यस्य z आधारे अग्निः निवेशकानां मध्ये उष्णविमर्शं जनयति स्म ।

केचन निवेशकाः अवदन् यत्, "catl इत्यस्य z आधारे अग्निप्रकोपस्य विषये बहु सूचना नास्ति। केवलं विक्रेता एव अवदत् यत् अग्निः बृहत् नासीत् किन्तु धूमः बृहत् आसीत्। एकमासस्य अन्तः पुनः स्थापयितुं शक्यते, प्रभावः अपि महत् नास्ति। 0.2-0.3gwh इति अनुमानितम् अस्ति।

वर्तमान समये catl इत्यस्य शेयरमूल्यं 3 सितम्बर् दिनाङ्के भङ्गं कृत्वा अस्थिरस्य वर्धमानस्य च मार्केट् तः उद्भूतम् अस्ति, आगामिसोमवासरे च अवकाशदिनात् पूर्वं अन्तिमव्यापारदिवसस्य परीक्षणस्य आरम्भः भविष्यति।

एकः निजी इक्विटी निवेशकः यः दीर्घकालं यावत् catl इत्यस्य अनुसरणं कुर्वन् अस्ति सः टाइम्स् फाइनेन्शियल-सम्वादकानां समक्षं प्रकटितवान् यत् catl इत्यस्य क्षमता-उपयोगस्य दरः ८९% यावत् पुनः आगतः। पूर्वं टाइम्स् फाइनेन्स इत्यस्य संवाददातृभिः catl इत्यस्य २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने उल्लेखः कृतः यत् catl इत्यस्य विस्तारचक्रे पुनः आगन्तुं शक्नोति इति विविधाः संकेताः सन्ति २०२३ तमस्य वर्षस्य प्रथमार्धस्य तुलने catl इत्यस्य उत्पादनक्षमता, निर्माणाधीना उत्पादनक्षमता, उत्पादनं, क्षमतायाः उपयोगः च सर्वे वर्धिताः सन्ति ।

निङ्गडे टाइम्स् इत्यनेन २०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदनप्रदर्शनविनिमयसमागमे अपि उक्तं यत्, "अस्माकं उत्पादनक्षमता सम्प्रति क्रमेण निर्मितं भवति, तथा च मध्यमकालीनरूपेण शतप्रतिशतम् अधिकं क्षमताप्रयोगं प्राप्तुं अपेक्षा अस्ति, तथा च आदेशाः अतीव संतृप्ताः सन्ति, यस्य परिणामः अस्ति अतिरिक्तसमयं बहु कार्यं कुर्वन्तः कर्मचारीः।"

tonghuashun आँकडा दर्शयति यत् 23 सितम्बरतः 27 सितम्बरपर्यन्तं सप्ताहे catl 23 दिनाङ्के 186.66 युआन/शेयरस्य उद्घाटनमूल्यात् 27 तमे दिनाङ्के 226.81 युआन/शेयरस्य समापनमूल्यं यावत् वर्धितः, सप्ताहे प्रायः 21.51% वृद्धिः , यस्य कुलविपण्यमूल्यं ९९८.५ अरब युआन् अस्ति, यत् खरब-डॉलर-मूल्यकं क्लबं प्रति प्रत्यागन्तुं केवलं एकं पदं दूरम् अस्ति ।