समाचारं

ली ऑटो : २०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य अवकाशस्य समये देशे सर्वत्र उच्चगतिसुपरचार्जिंगस्थानकेषु निःशुल्कसेवाशुल्कम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news २९ सितम्बर् दिनाङ्के ली ऑटो इत्यनेन आधिकारिकतया घोषणा कृता यत् २०२४ तमस्य वर्षस्य अक्टोबर् १ तः ७ अक्टोबर् पर्यन्तं सर्वे ली ऑटो उपयोक्तारः तस्य सम्पूर्णं मॉडल् श्रृङ्खलां (li auto mega, li auto l series तथा classic li सहितम्) चालयन्ति auto models one), देशे सर्वत्र विभिन्नेषु उच्चगतिसेवाक्षेत्रेषु आदर्शसुपरचार्जिंगस्थानकेषु शुल्कं गृह्णन्ते सति निःशुल्कसेवाशुल्कस्य प्राधान्यव्यवहारस्य आनन्दं लब्धुं शक्नुवन्ति।

ली ऑटो इत्यस्य आधिकारिकपरिचयस्य अनुसारं राष्ट्रियदिवसस्य अवकाशकाले चार्जिंगसेवाशुल्कमुक्तकार्यक्रमस्य विवरणं निम्नलिखितरूपेण अस्ति ।

आयोजनस्य तिथिः : २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य १ दिनाङ्कतः २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्कपर्यन्तं सप्तदिनानि यावत् ।

लक्षितदर्शकाः : li auto इत्यस्य सर्वे पञ्जीकृताः उपयोक्तारः।

भागं गृह्णन्तः मॉडलाः : वर्तमानकाले li auto द्वारा विक्रयणार्थं सर्वे मॉडलाः।

क्रियाकलापानाम् व्याप्तिः : देशे सर्वत्र प्रमुखेषु उच्चगतिसेवाक्षेत्रेषु आदर्शसुपरचार्जिंगस्थानकानि।

आदर्शस्य सुपरचार्जिंग-स्थानकस्य शुल्कसंरचनायाः विषये सामान्यतया विद्युत्शुल्कं सेवाशुल्कं च द्वौ भागौ समाविष्टौ स्तः । अस्मिन् राष्ट्रियदिवसविशेषकार्यक्रमे उच्चगतिसेवाक्षेत्रे lideal supercharging station विशेषतया li auto उपयोक्तृभ्यः सेवाशुल्कात् मुक्तं करिष्यति, येन उपयोक्तृणां चार्जिंगव्ययस्य अधिकं न्यूनीकरणं भविष्यति।

आदर्शः कारचार्जिंगमार्गदर्शकः निम्नलिखितरूपेण अस्ति ।

तदतिरिक्तं ली ऑटो इत्यनेन एतदपि घोषितं यत् अधुना (२८ सितम्बर्) देशे सर्वत्र तस्य उच्चगतियुक्तानां ली ऑटो सुपरचार्जिंग् स्टेशनानाम् संख्या ५०० चिह्नं अतिक्रान्तवती, ५२४ यावत् अभवत्, यत्र २,१९२ चार्जिंग् ढेरैः सुसज्जितम् अस्ति एते चार्जिंगस्थानकेषु व्यापकरूपेण ४६५ द्रुतमार्गसेवाक्षेत्राणि, ५९ द्रुतमार्गप्रवेशनिर्गमाः च सन्ति, तथा च जी२ बीजिंग-शंघाई द्रुतमार्गः, जी४ बीजिंग-हाङ्गकाङ्ग-मकाओ द्रुतमार्गः च समाविष्टाः ८ महत्त्वपूर्णाः द्रुतमार्गाः सफलतया संयोजिताः सन्ति