2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन-अन्तर्राष्ट्रीय-उद्योग-एक्सपो-स्य चीन-विश्वविद्यालय-प्रदर्शन-क्षेत्र-आयोजक-समितेः दयालु-आमन्त्रणेन, पार्टी-समितेः सदस्यः, युन्नान-वस्त्र-व्यावसायिक-महाविद्यालयस्य उपाध्यक्षः च ली युजिन्, वरिष्ठ-वरिष्ठ-शिक्षक-सह-प्रोफेसरः हुआ-गुओजिनः, उपनिदेशकः च सह मिलित्वा... सामाजिकसेवाकेन्द्रं फू शान् तथा सचिवः वाङ्ग ज़िया, २०२४ तमस्य वर्षस्य सितम्बरस्य २४ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं वयं बहुप्रतीक्षिते २४ तमे चीन-अन्तर्राष्ट्रीय-औद्योगिक-प्रदर्शने भागं ग्रहीतुं शङ्घाई-नगरं गमिष्यामः |. मम देशस्य प्राचीनतमः राष्ट्रिय-औद्योगिक-कार्यक्रमः इति नाम्ना "चीन-उद्योग-मेला" १९९९ तमे वर्षे स्थापनायाः अनन्तरं शरद-पूरित-शङ्घाई-नगरे क्रमशः २० वर्षाणाम् अधिकं कालात् प्रफुल्लितः अस्ति, चीनस्य औद्योगिक-नवीनीकरण-शक्तेः अन्तर्राष्ट्रीय-आदान-प्रदान-सहकार्यस्य च चकाचौंधं जनयति |. मञ्च। अस्मिन् ciif इत्यनेन नव व्यावसायिकप्रदर्शनक्षेत्राणि सावधानीपूर्वकं विन्यस्तानि सन्ति तेषु विज्ञानप्रौद्योगिकीनवाचारप्रदर्शने "विश्वविद्यालयप्रदर्शनक्षेत्रं" विशेषतया दृष्टिगोचरम् अस्ति, यस्य क्षेत्रफलं ८,६०० वर्गमीटर् अस्ति तथा च शीर्षवैज्ञानिकं तथा... देशे सर्वत्र विश्वविद्यालयानाम् प्रौद्योगिकी-उपार्जनाः मम देशस्य उच्चशिक्षां वैज्ञानिक-प्रौद्योगिकी-नवीनीकरणस्य क्षेत्रे शिक्षायाः उत्कृष्ट-उपार्जनानां प्रदर्शनं कर्तुं तथा च वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां वास्तविक-उत्पादकतायां परिवर्तनं त्वरितुं च अस्य उद्देश्यम् अस्ति। विद्यालयप्रतिनिधिमण्डलस्य एषा यात्रा अधिकविस्तृतगहनसामाजिकसेवानां कृते नूतनानां मार्गानाम् अन्वेषणं विस्तारं च, शिक्षाशक्त्या सामाजिकविकासस्य सशक्तिकरणं च उद्दिश्यते।
अस्मिन् काले उपराष्ट्रपतिः ली युजिन् तस्य प्रतिनिधिमण्डलेन सह न केवलं प्रदर्शनस्य विविधक्रियाकलापयोः गहनतया भागं गृहीतवान्, अपितु अन्तर्राष्ट्रीयविनिमयार्थं सेतुः अपि सफलतया निर्मितवान् ली यूजिन् तस्य प्रतिनिधिमण्डलेन च थाईलैण्ड्देशस्य पायपविश्वविद्यालयस्य अध्यक्षा अफिचा इन्सुवान इत्यनेन सह तस्य अभिजातदलेन सह कुशलं फलप्रदं च मिलनं कृतम् गभीरतया चर्चा कृता, येन द्वयोः विद्यालययोः सहकार्यस्य ठोसः आधारः स्थापितः।
तदतिरिक्तं प्रतिनिधिमण्डलेन शङ्घाई-कला-शिल्प-महाविद्यालयस्य तथा लाओ-फेङ्गक्सियाङ्ग-रजत-भवनस्य विशेष-भ्रमणं अपि कृतम्, तथा च शङ्घाई-व्यावसायिक-कला-शिल्प-महाविद्यालयस्य आजीवन-शिक्षा-महाविद्यालयस्य डीन-सोङ्ग-जुन्-इत्यनेन सह गहन-आदान-प्रदानं कृतम्, तस्य सचिवेन सह हस्तशिल्पस्य महाविद्यालयः लु मिंगः, महाप्रबन्धकः लाओ फेङ्गक्सियाङ्ग् यान् झोङ्गः च । एषा अध्ययनयात्रा, शोधयात्रा च न केवलं निरन्तरशिक्षायाः व्यावसायिकप्रशिक्षणस्य च क्षेत्रेषु विद्यालयस्य कार्ये नूतनानि प्रेरणानि विचाराणि च आनयत्, अपितु विद्यालयस्य समाजसेवाकार्यस्य व्यापक उन्नयनस्य कृते अपि प्रबलं प्रेरणाम् अयच्छत्।
शङ्घाई-नगरस्य एषा यात्रा न केवलं शिक्षाप्रशिक्षणं, निरन्तरशिक्षा, विदेशीयसहकार्यं आदानप्रदानं च समाविष्टं सामाजिकसेवानां त्रयाणां प्रमुखक्षेत्रेषु विद्यालयस्य दृष्टेः प्रमुखः विस्तारः अस्ति, अपितु रणनीतिकपरिवर्तनस्य उन्नयनस्य च नूतनः आरम्भबिन्दुः अपि अस्ति विद्यालयस्य सामाजिकसेवाः। समाजसेवाकेन्द्रम् एतत् अवसरं स्वीकृत्य, विद्यालयपक्षसमितेः सशक्तनेतृत्वेन, सक्रियरूपेण कार्यं करिष्यति, सेवाप्रतिमानानाम् निरन्तरं नवीनतां करिष्यति, विद्यालयस्य सामाजिकसेवानां प्रतिष्ठां प्रभावं च वर्धयितुं प्रयतते, "नवस्य द्विगुण उच्च" निर्माणे योगदानं करिष्यति लक्ष्याणि, उच्चशिक्षां च उद्घाटयन्ति व्यावसायिकशिक्षायां नूतनः अध्यायः।