समाचारं

२०२४ हेफेई अन्तर्राष्ट्रीयनवीन ऊर्जावाहनप्रदर्शनी तथा वैश्विकस्मार्टवाहनउद्योगसम्मेलनं उद्घाटितम्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार २९ सितम्बर्-मासस्य अपराह्णे हेफेइ-नगरे राष्ट्रिय-"सहस्र-काउण्टी-दशसहस्र-नगरयोः" नूतन-ऊर्जा-वाहन-उपभोगस्य ऋतुः आरब्धः, २०२४ तमे वर्षे हेफेइ-अन्तर्राष्ट्रीय-नवीन-ऊर्जा-वाहन-प्रदर्शनी, वैश्विक-स्मार्ट-वाहन-उद्योग-सम्मेलनं च उद्घाटितम्

"विश्वं गमनम्, अग्रे गमनम्" इति विषयेण एषा प्रदर्शनी बिन्हु अन्तर्राष्ट्रीयसम्मेलन-प्रदर्शनीकेन्द्रे लुओगाङ्ग-उद्याने च भविष्यति तत्र प्रदर्शनी कर्तुं योजना अस्ति देशे विदेशे च १०० तः अधिकाः प्रसिद्धाः ब्राण्ड्, १,००० तः अधिकाः मॉडल्, २० मॉडल् वा प्रौद्योगिकी वा पदार्पणं कुर्वन्तः न्यूनाः न सन्ति ।

उद्घाटनसमारोहे २०२४ तमस्य वर्षस्य चीनसूत्रछात्रश्रृङ्खलायाः (हेफेई-स्थानकस्य) प्रारम्भः, प्रमुखकारकम्पनीनां नूतनानां मॉडल्-प्रवर्तनम् इत्यादीनि क्रियाकलापाः आयोजिताः

ऑटो शो इत्यस्य कालखण्डे चीन-जापान (हेफेई) वाहन-उद्योग-सहकार्यं विनिमय-मेलन-सम्मेलनं, वाहन-पश्चात्-विपण्य-उच्च-गुणवत्ता-विकास-मञ्चः, विशेष-आपूर्ति-शृङ्खला-मेलन-सम्मेलनं च इत्यादीनां क्रियाकलापानाम् आयोजनं कृत्वा तकनीकी-आदान-प्रदानस्य प्रचारार्थं मञ्चस्य निर्माणं भविष्यति तथा व्यापारिक सहयोग।

तदतिरिक्तं कार + अमूर्त सांस्कृतिकविरासतां, नवीन ऊर्जा वाहन परेड, "एनआईओ कप" चीनी महाविद्यालय छात्र ई-सूत्रप्रतियोगिता, ऑटोमोबाइल विषयवस्तु छायाचित्रण प्रतियोगिता इत्यादीनि अपि एकैकस्य पश्चात् अन्यस्य आयोजनानि भविष्यन्ति, यत्र बहुविधविषयेभ्यः वाहनसंस्कृतेः आकर्षणं दृश्यते कोणाः च ।

२९ सितम्बर् दिनाङ्के १५:०० वादनतः ८ अक्टोबर् दिनाङ्के २४:०० वादनपर्यन्तं हेफेई-नगरेण २०२४ तमस्य वर्षस्य हेफेई-अन्तर्राष्ट्रीय-नवीन-ऊर्जा-वाहनप्रदर्शनस्य कृते वाहन-उपभोग-कूपन-पत्राणि अपि निर्गन्तुं योजना अस्ति, यत्र ईंधनवाहनानि, नवीन-ऊर्जा-वाहनानि च सन्ति उपभोगकूपन बजट ३७ मिलियन युआन्, यत्र नवीन ऊर्जावाहन उपभोगवाउचरस्य कृते २२ मिलियन युआनस्य बजटं तथा ईंधनवाहनस्य उपभोगवाउचरस्य कृते १५ मिलियन युआनस्य बजटं च अस्ति

दवन न्यूज रिपोर्टर यू युआन्की

सम्पादक ताओ ना

प्रतिवेदन/प्रतिक्रिया