समाचारं

जिमु न्यूजः "जिमु स्पोर्ट्स्" सर्वमाध्यमस्तम्भं उद्घाटयति यत् भवतां क्रीडाभोजस्य सहभागिता भवतु

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झांग लिजिंग

अस्मिन् वर्षे पेरिस-ओलम्पिक-क्रीडायां वैश्विक-अवधानं आकृष्टम्, हुबेई-वुहान-नगरयोः झेङ्ग-किन्वेन्, वाङ्ग-जोङ्गयुआन्-इत्यादीनां विश्वविजेतारः क्षेत्रे स्वस्य अनुरागं प्रकटितवन्तः, मैत्री-आदान-प्रदानं कृतवन्तः, आशां प्रसारितवन्तः, क्रीडा-क्रीडा पुनः नागरिकानां पाठकानां च मध्ये उष्णविषयः अभवत् . फुटबॉल, बास्केटबॉल, तैरण इत्यादिषु विभिन्नेषु क्रीडाकार्यक्रमेषु क्रीडकानां एकतायाः परिश्रमस्य च कथासु अधिकं ध्यानं दातुं क्रीडासंस्कृतेः एकं उत्तमं नूतनं प्रवृत्तिं निर्मातुं, तथा च सशक्तस्य क्रीडाप्रान्तस्य निर्माणे सहायतां कर्तुं तथा च वुहानस्य "क्रीडानगरं ", इतः परं चुटियन मेट्रोपोलिस दैनिक जिमु न्यूज इत्यनेन आयोजनस्य रोमाञ्चकारीणां क्षणानाम् अभिलेखनार्थं स्वस्थजीवनस्य अवधारणां प्रसारयितुं च "जिमु स्पोर्ट्स्" सर्वमाध्यमस्तम्भः प्रारब्धः।

वीरः वुहानः जियाङ्गचेङ्ग-नगरे अग्निम् अयच्छति । वुहान-नगरं प्रसिद्धं ऐतिहासिकं सांस्कृतिकं च नगरं देशस्य प्रसिद्धं "क्रीडानगरम्" अभवत् : वुहान-नदी-पार-महोत्सवः दर्जनशः वारं भवति, अधुना वुहान-नागरिकाणां कृते आनन्दं प्राप्तुं नगर-उत्सवः अभवत् वुहान मैराथन देशस्य शीर्षस्थः मैराथन-स्पर्धा अभवत्, प्रत्येकं आयोजनेन सह एतत् देशे विदेशेषु च दशसहस्राणि मैराथन-उत्साहिनां आकर्षयिष्यति खिलाडयः जियाङ्गचेङ्ग-नगरे एकत्रिताः अभवन् यत् ते आयोजने भागं ग्रहीतुं वुहानस्य टेनिस्-व्यापारपत्रं च पालिशं कृतवन्तः ।

"जिमु स्पोर्ट्स्" इत्यस्य सर्वमाध्यमस्तम्भः क्रीडाजगति प्रत्येकं अद्भुतं क्षणं तीक्ष्णदृष्टिकोणेन गृह्णीयात्, क्रीडकानां युद्धभावनायाः अभिलेखनार्थं शब्दानां उपयोगं करिष्यति, तथा च प्रत्येकं पाठकं यावत् वितरितुं सर्वमाध्यमसञ्चारपद्धतीनां उपयोगं करिष्यति। अन्तर्राष्ट्रीयक्षेत्रे शिखरसङ्घर्षः वा स्थानीयस्पर्धासु भावुकः संघर्षः वा; क्रीडा बलस्य सौन्दर्यस्य च सिम्फोनी, रागस्य आव्हानस्य च टकरावः, मनुष्याणां कृते स्वयमेव आव्हानं कर्तुं स्वसीमाम् अतिक्रमितुं च भव्यं महाकाव्यं च अस्ति अत्र भवन्तः अनुभविष्यन्ति यत् क्रीडायाः आकर्षणं न केवलं विजयस्य महिमायां, अपितु अविरामसङ्घर्षप्रक्रियायां अपि निहितम् अस्ति । प्रत्येकं स्वेदबिन्दुः, प्रत्येकं दृढता, प्रत्येकं आत्मभङ्गस्य क्षणं च क्रीडायाः सजीवचित्रणम् अस्ति । अस्मिन् राष्ट्रिय-सुष्ठुतायाः युगे वयं स्वस्य अनुरागं विमोचयामः, स्वप्नानां अनुसरणं कुर्मः, स्वास्थ्यं च प्राप्नुमः |

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया