समाचारं

दीर्घदूरप्रेमस्य दशवर्षस्य समाप्तिः! ४६ वर्षे सः अन्ततः विवाहं कृतवान्, ततः नेटिजनाः तस्मै अभिनन्दनं कृतवन्तः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना ४६ वर्षीयःइटालियनस्य पौराणिकः गोलकीपरः बुफोन् इत्यनेन सामाजिकमाध्यमेषु अद्यतनं कृत्वा घोषितं यत् सः तस्य प्रेमिका डी'अमिको इत्यनेन सह विवाहः सम्पन्नः अस्ति।

५१ वर्षीयः डी’अमिको इटालियन्-देशस्य प्रसिद्धा फुटबॉल-प्रस्तोता अस्ति, बुफोन्-इत्यस्य सह डेटिङ्ग्-करणात् पूर्वं सा इटालियन-देशस्य रियल एस्टेट्-विकासकस्य आर्टिसानी-इत्यस्य सह डेटिङ्ग् कृतवती, तस्य पुत्रः अपि अभवत् ।

बफन् पूर्वं विवाहितः आसीत् सः २०११ तमे वर्षे सुपरमॉडेल् सेरेडोवा इत्यनेन सह विवाहं कृतवान् ।२०१४ तमे वर्षे बफन् इत्यस्याः छायाचित्रं पपराजी इत्यनेन डी'अमिको इत्यनेन सह गृहीतम् । तस्मिन् एव वर्षे बुफोन्-डी'अमिको-योः सम्बन्धः सार्वजनिकः अभवत्, डी'अमिकोः २०१६ तमे वर्षे बुफोन्-इत्यस्य कृते पुत्रं जनयति स्म ।

गतवर्षस्य अगस्तमासस्य २ दिनाङ्के .४५ वर्षीयः इटालियनस्य पौराणिकः गोलकीपरः बुफोन् स्वस्य निवृत्तेः घोषणां कृतवान् ।

"इदं समाप्तम् बन्धुजनाः! भवन्तः सर्वं दत्तवन्तः। अहं भवद्भ्यः सर्वं दत्तवान्। वयं मिलित्वा तत् कृतवन्तः।"शारीरिकरूपेण ।

बफन्, ९.१९७८ तमे वर्षे जनवरीमासे २८ दिनाङ्के जन्म प्राप्य सः ४६ वर्षीयः अस्ति । १९९४ तमे वर्षे बुफोन् पर्मा प्रथमदले पदोन्नतः अभवत्, तस्य करियरं ३० वर्षाणि यावत् व्याप्तम् अस्ति ।
२००१ तमे वर्षे बुफोन् ५२.८८ मिलियन यूरो मूल्येन युवेन्टस्-क्लबस्य सदस्यतां प्राप्तवान्, यत् तत्कालीनस्य विश्वस्य गोलकीपरस्य सर्वाधिकं स्थानान्तरणशुल्कम् आसीत्;बुफोन् स्वस्य करियर-काले युवेन्टस्-क्लबस्य कृते कुलम् ६८५ क्रीडाः क्रीडितः, यत्र ३२२ स्वच्छपत्राणि अपि सन्ति ।
१८ वर्षाणां सेवायाः अनन्तरं बुफोन् मुक्त-एजेन्सी-रूपेण पेरिस्-नगरे सम्मिलितः, केवलं एकस्य सत्रस्य, २५-प्रदर्शनानां च अनन्तरं बुफोन्-इत्येतत् मुक्त-एजेन्सी-इत्यनेन युवेन्टस्-नगरं प्रत्यागतवान्;
बुफोन् २०२१ तमे वर्षे मुक्त-एजेन्सी-रूपेण स्वस्य मातापितृदलं पर्मा-क्रीडायां पुनः आगमिष्यति । पर्मा-क्लबस्य कृते बफोन् कुलम् २६५ क्रीडाः क्रीडितः, यत्र ९८ स्वच्छपत्राणि अपि सन्ति ।
बफोन् स्वस्य करियर-जीवने २९ चॅम्पियनशिप्-विजेताः अस्ति ।एतेषु १ विश्वकपविजेता, १० सीरीज ए विजेता, १ लिग् १ विजेता, १ यूरोपीयकपविजेता कपविजेता, ६ इटालियनकपविजेता, ७ इटालियनसुपरकपविजेता, १ अण्डर२१ यूरोपीययुवाचैम्पियनशिपविजेता, १ इटालियनबीविजेता, १ फ्रेंच सुपर कप चॅम्पियनशिप।
नेटिजन्स् कृते शुभकामना: विवाहस्य शुभकामना
तस्य प्रतिक्रियारूपेण बहवः प्रशंसकाः मित्राणि च बफन् इत्यस्य विवाहस्य शुभकामनाम् अकरोत्!
गुलोङ्ग पिंगहुई : १.लाओ बु इत्यस्य विवाहः केवलं अन्तिमः अनुष्ठानः एव आसीत्, यत् सः यथार्थतया निवसति, पर्याप्तं पुण्यवान् च इति दर्शितवान् ।
ललित पिपि झींगा : १.दशवर्षीयः प्रेमयात्रा अन्ततः साकारः अभवत्, बफोन्, डी’अमिको च अभिनन्दनम्! प्रेम्णः आयुः सीमा नास्ति।
फलमहलम् : वाह, अभिनन्दनम् अहं बहुकालं यावत् दुःखी अभवम् यदा सः गतवर्षे निवृत्तः अभवत् तदा सः नूतनजीवनस्य आरम्भं करोति इव अनुभूतम्।

स्रोतः : प्रातः समाचार व्यापक लाइव प्रसारण बार, वैश्विक संजाल, नेटिजन टिप्पणी, आदि।

प्रतिवेदन/प्रतिक्रिया