मस्कः चीनस्य चन्द्रस्य अवरोहणसूटस्य स्वरूपसम्बद्धं एकं पदं अग्रे प्रेषितवान् यत् अमेरिकादेशं दृष्ट्वा संघीयविमानप्रशासनं राष्ट्रियअन्तरिक्षकार्यक्रमं मारयति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[global network report trainee reporter liu boyang] चीनस्य चन्द्रस्य अवरोहणसूटस्य स्वरूपं प्रथमवारं प्रकाशितम्, यत् न केवलं चीनीयजनानाम् प्रेम्णः आकर्षणं कृतवान्, अपितु विदेशेषु अपि ध्यानं आकर्षितवान्। २८ तमे दिनाङ्के अमेरिकन-उद्यमी मस्कः चीनस्य चन्द्र-अवरोहण-सूटस्य चित्राणि अग्रे प्रेषितवान्, अमेरिकी-सङ्घीय-विमान-प्रशासनं (faa) “राष्ट्रीय-अन्तरिक्ष-कार्यक्रमं मारयति” इति आक्रोशितवान्
२८ सितम्बर् दिनाङ्के चोङ्गकिङ्ग्-नगरे "तृतीय-अन्तरिक्ष-सूट-प्रौद्योगिकी-मञ्चः" आयोजितः । उद्घाटनसमारोहे चीन-मानवयुक्त-अन्तरिक्ष-इञ्जिनीयरिङ्ग-कार्यालयेन चन्द्र-अवरोहण-सूटस्य नामकरण-अभियानं जनसामान्यं प्रति आरब्धम्, प्रथमवारं चीनीय-चन्द्र-अवरोहण-सूटस्य स्वरूपं च प्रकटितम्
पश्चात् २८ तमे दिनाङ्के कनाडादेशस्य सेवानिवृत्तः अन्तरिक्षयात्री क्रिस हैड्फील्ड् इत्यनेन चीनस्य चन्द्रस्य अवरोहणसूटस्य चित्रं सामाजिकमाध्यमेषु पुनः प्रकाशितम् new moon landing suit revealed."
ततः स्पेसएक्स् इत्यस्य मुख्यकार्यकारी मस्कः हैड्फील्ड् इत्यस्य पोस्ट् इत्यस्य पुनः ट्वीट् कृत्वा तत्सहितं पाठं कृतवान् यत्, "तस्मिन् एव काले अमेरिकादेशे संघीयविमानप्रशासनं (faa) 'स्टक् कार्ड्' इत्यस्य उपयोगं कुर्वन् अस्ति काफ्का इत्यस्य लेखनशैली राष्ट्रस्य अन्तरिक्षकार्यक्रमं मारयति !"
मेरियम-वेबस्टरस्य मते "काफ्काएस्क्" चेक-यहूदीलेखकेन फ्रांज् काफ्का इत्यनेन तस्य कृतीभिः सह सम्बद्धः अस्ति, विशेषतया "अत्यन्तजटिलः, विचित्रः, अथवा अतार्किकः" इति घटनानां उल्लेखं करोति
मस्कस्य स्पेसएक्स् कम्पनीयाः पूर्वं बहुवारं संघीयविमानप्रशासनेन सह द्वन्द्वः अभवत् । १७ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीसङ्घीयविमानप्रशासनेन स्पेसएक्स्-इत्यत्र ६३३,००९ अमेरिकी-डॉलर्-रूप्यकाणां नागरिकदण्डस्य प्रस्तावः कृतः यतः कम्पनी २०२३ तमे वर्षे द्वयोः प्रक्षेपण-मिशनयोः प्रासंगिक-अनुज्ञापत्र-आवश्यकतानां अनुपालने असफलतां प्राप्तवती इति कथ्यते अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यस्य अनुसारं अमेरिकन उद्यमी मस्कः तस्मिन् एव दिने सामाजिकमञ्चे प्रतिक्रियाम् अस्थापयत् यत् स्पेसएक्स् एफएए इत्यस्य विरुद्धं "अतिनियमनस्य" आरोपं कृत्वा मुकदमान् करिष्यति इति