समाचारं

हेजे : जनवरीतः अगस्तपर्यन्तं १० कोटियुआन् अधिकमूल्यानां ३६० घरेलुवित्तपोषितपरियोजनानां हस्ताक्षरं कृतम्, यत्र कुलनिवेशः १८४.६८ अरबयुआन् अभवत् ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:25
dazhong.com इति वृत्तपत्रस्य संवाददाता झोउ चेन्, प्रशिक्षुः डोङ्ग जियाझुओ च हेजे इत्यस्मात् वृत्तान्तं दत्तवन्तौ
२९ सितम्बर दिनाङ्के हेज़े नगरपालिकाजनसर्वकारस्य सूचनाकार्यालयेन निवेशप्रवर्धनविषये नगरव्यापी विशेषपत्रकारसम्मेलनं कृतम् हेजे इत्यत्र निवेशं कुर्वतां उद्यमानाम् प्रभारी पत्रकारसम्मेलने उपस्थितः अभवत्, संवाददातृणां प्रश्नानाम् उत्तरं च दत्तवान् ।
अस्मिन् वर्षे आरम्भात् एव हेज़े-नगरं उच्चस्तरीय-उद्घाटन-विस्तारं निरन्तरं कुर्वन् अस्ति तथा च प्रमुख-उद्योगेषु निवेशं प्रवर्धयितुं सर्वप्रयत्नाः कृतवान् जनवरीतः अगस्तपर्यन्तं हेज़े-नगरेण १० कोटि-युआन्-मूल्यानां ३६० घरेलु-निवेशित-परियोजनानां हस्ताक्षरं कृतम्, यत्र कुलनिवेशः १८४.६८ अरब-युआन् अभवत्, २३० परियोजनाः सम्पन्नाः, यत्र कुलनिवेशः ७७.२६ अरब-युआन्, तथा च १९.९७ अरब-युआन्-निधिः अभवत् स्थानम्;
ज्ञातं यत् डिङ्गताओ-मण्डलेन १ अरब-युआन्-निवेशेन नूतनानि बहुलक-सामग्रीणि प्रवर्तन्ते, जुये-नगरे २.५ अरब-युआन्-निवेशेन विशेष-बहुलक-सामग्रीः प्रवर्तन्ते, युन्चेङ्ग-नगरे १०.२ अरब-युआन्-निवेशेन उच्चस्तरीय-पॉलिअमाइड्-नवीन-सामग्रीः प्रवर्तन्ते, अन्ये च नवीनाः material industry supports परियोजनायाः निर्माणं आरब्धम् अस्ति caoxian county इत्यनेन 1 अरब युआन इत्यस्य निवेशेन सह मानवरहितं रसदवाहनं प्रवर्तयितम् अस्ति तथा च बुद्धिमान् खानपानसाधनेषु 210 मिलियन अमेरिकी डॉलरस्य निवेशः कृतः तथा वाहन बुद्धिमान् संजालपरीक्षणस्थलानि युन्चेङ्ग् काउण्टी 1.53 अरब युआन निवेशेन सह उच्चस्तरीयसाधननिर्माण औद्योगिकपार्क इत्यादीनां परियोजनानां परिचयं कृत्वा एकस्य पश्चात् अन्यस्य कार्यान्वितं कृतम्, येन नवीनसामग्रीणां विद्युत्यान्त्रिकसाधननिर्माणउद्योगस्य च ठोस आधारः स्थापितः बृहत्तरं बलवत्तरं च भवितुं।
निवेशवातावरणस्य अनुकूलनं निवेशसेवागुणवत्तां च सुधारयितुम् केन्द्रीक्रियताम्
अस्मिन् वर्षे आरम्भात् एव हेज़े-नगरस्य वाणिज्य-ब्यूरो-संस्थायाः "व्यापार-वातावरणस्य अनुकूलनविषये हेजे-नगरस्य नियमाः" घोषिताः कार्यान्विताः च, येन कानूनीस्तरात् विविध-बाजार-सत्ता-क्रियाकलापानाम् "कठोर-कोर" कानूनी-संरक्षणं प्रदत्तम्, येन व्यापारिभ्यः "आश्वासनं" दत्तम् ." काउण्टी-जिल्हेषु च स्थानीयवास्तविकता-आधारित-प्रभावि-उपायाः अपि प्रवर्तन्ते, येषु हेज़े-निवेश-प्रवर्धनस्य "उष्णतायाः" परियोजना-निर्माणस्य "गतेः" च उपयोगेन "हेजे-निवेशः" इति सुवर्णचिह्नं निर्मितम् हेज़े नगर वाणिज्य ब्यूरो "नंबर 1 सुधार परियोजना" इति व्यावसायिकवातावरणस्य अनुकूलनं कर्तुं आग्रहं करोति तथा वर्धते, "निगम-विस्लब्लोइंग्" , विभागपञ्जीकरणस्य, नगर-काउण्टी-सम्बद्धतायाः" कार्य-तन्त्रस्य सदुपयोगं कर्तुं अग्रणीतां ग्रहीतुं, ततः "त्रयः उज्ज्वलाः" विशेषक्रियाः अभिनवरूपेण निर्वहन्ति
विदेशेषु निवेशप्रवर्धनं तथा आर्थिकव्यापारसहकार्यं संगोष्ठी आयोजितम्
अस्मिन् वर्षे आरम्भात् एव हेज़े-नगरस्य मुख्यनेतारः इटली, यूनाइटेड् किङ्ग्डम्, हाङ्गकाङ्ग, मकाऊ इत्यादिषु देशेषु क्षेत्रेषु च गत्वा प्रमुखकम्पनीनां संस्थानां च भ्रमणं कर्तुं, परियोजना-डॉकिंग्-व्यावहारिक-सहकार्यस्य विषये संवादं कर्तुं, हस्ताक्षरस्य साक्षिणः च अभवन् प्रमुख परियोजनाओं के। २०२४ तमे वर्षे "हाङ्गकाङ्ग, मकाओ तथा शाडोङ्ग सप्ताह" तथा बहुराष्ट्रीयकम्पनीनेतृणां पञ्चमः किङ्ग्डाओ शिखरसम्मेलनं इत्यादिषु क्रियाकलापेषु आयोजनं कृत्वा भागं गृह्णाति, "हाङ्गकाङ्ग, मकाओ तथा शाडोङ्ग सप्ताह" आर्थिकव्यापार इत्यादिषु उच्चगुणवत्तायुक्तनिवेशप्रवर्धनक्रियाकलापानाम् आयोजनं कुर्वन्तु सहयोगसंगोष्ठी, heze तथा बहुराष्ट्रीयनिगमः आर्थिकव्यापारसहकारसंगोष्ठी, तथा च अस्माकं नगरस्य 10 प्रचारं कुर्मः अस्माभिः प्रमुख औद्योगिकशृङ्खलाः निवेशस्य आकर्षणानि च स्थापितानि, तथा च cp pharmaceuticals, china resources group, roche diagnostics, bayer, and मित्सुबिशी निगम। द्वयोः आयोजनयोः कालखण्डे कुलम् १३ परियोजनासु हस्ताक्षरं कृतम्, यत्र ६२८ मिलियन अमेरिकीडॉलर् इत्यस्य अनुबन्धितविदेशीयनिवेशः अभवत् ।
संवाददाता सभायां ज्ञातवान् यत् अस्य वर्षस्य आरम्भात् एव हेज़े नगरीयवाणिज्यब्यूरो दश प्रमुखोद्योगेषु निकटतया ध्यानं दत्तवान् अस्ति तथा च उच्चप्रौद्योगिकीसामग्री, सशक्तवाहनचालनक्षमता, प्रति म्यू उत्तमलाभः च सन्ति इति अनेकपरियोजनासु हस्ताक्षरं कृतवान्। चीनीयस्य शीर्ष ५०० उद्यमानाम् एकस्य fosun group इत्यस्य सहायककम्पनी suzhou erye pharmaceutical co., ltd. इत्यनेन पूर्वनिवेशस्य आधारेण dingtao district इत्यस्मिन् नूतने cephalosporin बाँझ पाउडर इन्जेक्शन परियोजनायां 760 मिलियन युआन् निवेशः कृतः अस्ति समाप्तं कृत्वा उपकरणानि स्थापितानि सन्ति आगामिवर्षे इदं सम्पन्नं कृत्वा वर्षस्य प्रथमार्धे कार्यान्वितम्। shenyang biotechnology (shenyang) group co., ltd. इञ्जेक्शनस्य क्षेत्रे एकः राष्ट्रियः उच्चप्रौद्योगिकी उद्यमः अस्ति यस्य वर्तमानकाले 69 औषधपञ्जीकरणस्य अनुमोदनानि सन्ति तथा च 120 तः अधिकाः उत्पादाः विकासाधीनाः सन्ति आधुनिकचिकित्साबन्दरे उच्चस्तरीयइञ्जेक्शनपरियोजना प्रथमचरणस्य अपेक्षा अस्ति यत् आगामिवर्षे जनवरीमासे परीक्षणस्य उत्पादनं आरभ्यते। चीनीयस्य शीर्ष ५०० उद्यमानाम् एकः xuyang group co., ltd., yuncheng मध्ये उच्चस्तरीयस्य polyamide नवीनसामग्री परियोजनायाः निर्माणे 10.2 अरब युआन् निवेशं कृतवान्, बहुराष्ट्रीयकम्पनीयाः प्रतिबन्धं चतुराईपूर्वकं त्यक्त्वा, hexamethylenediamine इत्यस्य अभिनवं उत्पादनप्रक्रियाम् अङ्गीकृतवान् on the technology and supply of adiponitrile, the key raw material of nylon 66. इदं दीर्घकालीन एकाधिकारः अभवत् तथा च वर्षस्य समाप्तेः पूर्वं मुख्यप्रक्रियासाधनस्य सिविलइञ्जिनीयरिङ्गं प्रमुखसाधनस्थापनं च सम्पन्नं कर्तुं योजना अस्ति।
प्रतिवेदन/प्रतिक्रिया