2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अग्रिमे अर्धमासे वुहान-नगरं पुनः टेनिस-क्रीडायाः कारणात् विश्वस्य ध्यानं आकर्षयिष्यति - २०२४ तमस्य वर्षस्य वुहान-टेनिस्-ओपन-क्रीडा, यत् अक्टोबर्-मासस्य ५ दिनाङ्के आरभ्यते, तत् वर्षस्य अन्तिमः १,०००-बिन्दु-युक्तः शीर्ष-स्तरीयः डब्ल्यूटीए-इवेण्ट् भविष्यति वुहाननगरे खिलाडयः प्रदर्शनं अपि निर्धारयति यत् ते wta वर्षस्य अन्ते अन्तिमपक्षे योग्यतां प्राप्तुं शक्नुवन्ति वा अतः विश्वस्य प्रथमक्रमाङ्कस्य स्वियाटेक् सहितं सुपर विलासपूर्णं पङ्क्तिः प्रवेशसूचौ दृश्यते।
मुख्यदौडः – विश्वस्य प्रथमक्रमाङ्कस्य नेतृत्वे
झेंग किनवेन। (सञ्चिकाचित्रम्) स्रोतः - सिन्हुआ न्यूज एजेन्सी
कतिपयदिनानि पूर्वं वुहान् टेनिस् ओपन आयोजकसमित्या २०२४ वुहान ओपन wta1000 मुख्याभिलाषसूची घोषिता, विश्वस्य सर्वे शीर्ष २० खिलाडयः सूचीकृताः सन्ति अस्मिन् सूचौ विश्वस्य प्रथमाङ्कस्य स्वियाटेकः निःसंदेहं चॅम्पियनशिपं प्राप्तुं प्रियः अस्ति सा पूर्वं व्यक्तिगतकारणात् चीन ओपन-क्रीडायाः निवृत्ता आसीत्, परन्तु सा स्वस्य एजेण्टस्य माध्यमेन अवदत् यत् सा वुहान-नगरे "भवन्तं तत्र पश्यामि वा न वा" इति जियाङ्गचेङ्ग-नगरे एषा नियुक्तिः "मृत्तिकाराज्ञी" जियाङ्गचेङ्ग-वुहान-योः प्रथमः सङ्घर्षः अपि भविष्यति ।
स्वियाटेकस्य अनन्तरं वुहान ओपनस्य पुरातनमित्रः सबालेन्का अस्ति, वर्तमानकाले विश्वे द्वितीयस्थाने अस्ति । सा प्रथमा महिला एकलविजेता अस्ति या वुहान ओपन-क्रीडायां सफलतया उपाधिं रक्षति स्म, सा २०१८, २०१९ च वर्षेषु क्रमशः विजेतृत्वं प्राप्तवती, अस्मिन् वर्षे च सा आस्ट्रेलिया-ओपन-क्रीडायां, यूएस ओपन-क्रीडायां च उपाधिं प्राप्तवती । एकस्मिन् अर्थे वुहान-ओपन-क्रीडा साबालेङ्कायाः करियर-वृद्धेः महत्त्वपूर्णः विरामः अस्ति, सा च स्वयं वुहान्-नगरं "धन्यस्थानं" इति मन्यते ।
तदतिरिक्तं पेगुला विश्वे तृतीयस्थानं प्राप्नोति, अस्मिन् वर्षे यूएस ओपन-क्रीडायां उपविजेता अस्ति, २०१९ तमे वर्षे वुहान-ओपन-क्रीडायां वाइल्ड्-कार्डरूपेण भागं गृहीतवती, अधुना चतुर्थस्थानं प्राप्तवान् च अस्मिन् वर्षे फ्रेंच ओपन, विम्बल्डन् च अधुना विश्वे पञ्चमस्थाने अस्ति, तथैव गौफ्, नावारो, क्रेजित्स्कोवा इत्यादयः मास्टर्स् इत्यादयः सूचीयां सन्ति ।
२०२४ तमे वर्षे आस्ट्रेलिया-ओपन-क्रीडायां उपविजेता, पेरिस्-ओलम्पिक-महिला-एकल-विजेता च झेङ्ग-किन्वेन्-इत्यपि चीनीय-प्रशंसकानां बहु ध्यानं आकर्षितवती, अस्मिन् समये वुहान-ओपन-क्रीडायां प्रतिस्पर्धां कर्तुं हान-नगरं प्रत्यागमिष्यति २०१९ तमे वर्षे झेङ्ग किन्वेन् क्वालिफायररूपेण वुहान ओपन-क्रीडायां भागं गृहीतवती अधुना सा महिला-टेनिस्-क्रीडायां विश्व-तारकारूपेण वर्धिता अस्ति, अस्मिन् समये बीज-क्रीडकरूपेण भागं गृह्णीयात् ।
समाचारानुसारं २०२४ तमस्य वर्षस्य वुहान-ओपन-क्रीडायाः कुलपुरस्कारधनं ३.२२ मिलियन-अमेरिकीय-डॉलर्-अधिकं भविष्यति । अस्मिन् वर्षे वुहान टेनिस ओपन एकल मुख्याङ्के कुलम् ५६ सममूल्यताः सन्ति, येषु ४३ प्रत्यक्षं अन्तिमपक्षे, १ विशेषमुक्तिः, ४ वाइल्डकार्ड्, ८ योग्यताविजेतारः च सन्ति
योग्यता-परिक्रमः – चतुर्णां ग्राण्डस्लैम्-विजेतानां निचोदनं कुर्वन्तु
२०२४ तमस्य वर्षस्य वुहान-टेनिस् ओपन-क्रीडायां कियत् भयंकरः स्पर्धा अस्ति इति ज्ञातुं केवलं योग्यतासूचीं पश्यन्तु । यतो हि मुख्ये ड्रॉ-क्रीडायां बहवः खिलाडयः सन्ति, अतः चतुर्णां ग्राण्डस्लैम्-विजेतानां - नाओमी ओसाका, आन्द्रेस्कु, स्टीफन्स्, राडुकानु-इत्येतयोः अपि योग्यता-परिक्रमात् आरम्भः करणीयः आसीत् नूतनानि ऊर्ध्वतानि धकेलितानि सन्ति।
आस्ट्रेलिया-ओपन-उपाधिद्वयं, यूएस-ओपन-उपाधिद्वयं च प्राप्तवती नाओमी ओसाका कठिन-अदालतेषु निर्दोषरूपेण स्पर्धां करोति । नाओमी ओसाका इदानीं माता अस्ति, सा २०२४ तमस्य वर्षस्य यूएस ओपन-क्रीडायाः प्रथम-परिक्रमे विश्वे दशमस्थाने स्थितं ओस्तापेन्को-इत्येतत् पराजितवती ।
अस्मिन् क्वालिफाइंग्-परिक्रमे त्रयः यूएस ओपन-विजेतारः अपि सन्ति - २०२१-विजेता राडुकानु, २०१९-विजेता आन्द्रेस्कु, २०१७-विजेता स्टीफन्स् च । तदतिरिक्तं योग्यतासूचौ चेकदेशस्य खिलाडी मुखोवा अपि अस्ति, या अधुना एव यूएस ओपन-क्रीडायाः सेमीफाइनल्-पर्यन्तं गता, सा गतवर्षे फ्रेंच-ओपन-क्रीडायां महिलानां एकल-उपविजेता अभवत्
चीनीयक्रीडकानां विषये वाङ्ग क्षियुः वाङ्ग याफान् च क्वालिफाइंग्-परिक्रमेषु स्पर्धां करिष्यन्ति । अस्मिन् वर्षे वुहान ओपन-क्वालिफाइंग-प्रतियोगिता अक्टोबर्-मासस्य ५ दिनाङ्कात् ६ दिनाङ्कपर्यन्तं भविष्यति ।
युगल - ग्राण्डस्लैम-विजेता vs ओलम्पिकस्वर्णपदकसंयोजनम्
२६ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य वुहान-टेनिस् ओपन-क्रीडायाः महिलायुगल-रोस्टरस्य घोषणा अभवत् : ग्राण्डस्लैम्-महिला-युगल-विजेता डाब्रोव्स्की/रुट्लिफ्-इत्येतत् प्रतियोगितायाः नेतृत्वं करिष्यति, चीनस्य गोल्डन्-फ्लावर-झाङ्ग-शुआइ-इत्येतत् पूर्व-महिला-युगल-क्रीडायाः "क्वीन आफ् द बॉल्" मेर्टेन्स्-इत्यनेन सह मिलित्वा भविष्यति . .
वुहान ओपन-क्रीडायां महिलायुगल-क्रीडायाः शीर्ष-बीजानि कनाडा-देशस्य न्यूजीलैण्ड-देशस्य च डाब्रोवस्की/रुट्लिफ्-क्रीडायाः सन्ति । प्रथमः। सम्प्रति वर्षस्य अन्ते अन्तिमपक्षं प्रति गच्छन्त्याः महिलायुगलक्रमाङ्कने एतत् युगलं तृतीयस्थानं प्राप्नोति ते अस्मिन् वर्षे वुहान ओपनक्रीडायां अन्तिमपक्षे योग्यतां प्राप्तुं आक्रमणं करिष्यन्ति।
२०२४ तमे वर्षे पेरिस् ओलम्पिकक्रीडायां महिलायुगलस्पर्धासु स्वर्णपदकं प्राप्तवती इटालियनयुगलं एर्रानी/पाओलिनी अपि जियाङ्गचेङ्ग्-नगरे दृश्यते । "लिटिल् स्टील कैनन्" इति नाम्ना प्रसिद्धा पाओलिनी अस्मिन् सत्रे उत्तमप्रतियोगितरूपेण अस्ति, सा फ्रेंच ओपन-विम्बल्डन्-क्रीडायाः महिलानां एकल-अन्तिम-क्रीडायां पृष्ठतः पृष्ठतः प्राप्तवती, तथा च फ्रेंच-ओपन-क्रीडायाः महिला-युगल-अन्तिम-क्रीडायाः अपि प्राप्ता अस्ति अस्मिन् वर्षे सा प्रबलतमगतियुक्तेषु क्रीडकेषु अन्यतमा अस्ति ।
चीन गोल्डन् फ्लावर झाङ्ग शुआई चतुर्थवारं वुहान ओपन महिलायुगलस्पर्धायां प्रतिस्पर्धां करिष्यति तस्याः पूर्वं सर्वोत्तमः परिणामः २०१९ तमे वर्षे वुहान ओपन महिलायुगलस्पर्धायां शीर्ष १६ मध्ये प्राप्तः आसीत्। अस्मिन् समये सः पुनः जियांग्चेङ्ग्-नगरे उपस्थितः झाङ्ग-शुआइ-इत्यस्य सहभागी महिलायुगल-क्रीडायां पूर्वविश्व-क्रमाङ्कस्य, बेल्जियम-देशस्य महिला-क्रीडकः मेर्टेन्स् च अस्ति । मेर्टेन्स् ४ महिलायुगलक्रीडायाः ग्राण्डस्लैम् उपाधिं प्राप्तवान् अस्ति । वुहाननगरे सा अद्भुतानि स्मृतयः त्यक्तवती आसीत् ।
(चाङ्गजियाङ्ग दैनिक संवाददाता झाङ्ग लिन्, संवाददाता झाङ्ग ली, हू जिंगजिंग च)
(स्रोतः : चाङ्गजियाङ्ग दैनिक)
अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।