समाचारं

किं "चीनस्य अन्तरमहाद्वीपीयक्षेपणास्त्रस्य अमेरिकादेशं प्रति प्रक्षेपितस्य" चित्रम् अस्ति? इदं वस्तुतः फाल्कन् ९ अस्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्वेषक丨ताओ यादि

त्वरित अवलोकन

२५ सितम्बर् दिनाङ्के ८:४४ वादने चीनीयजनमुक्तिसेनायाः रॉकेट्-सेनायाः प्रशिक्षण-अनुकरण-युद्धशिरः वहन्तं अन्तरमहाद्वीपीयं बैलिस्टिक-क्षेपणास्त्रं प्रशान्त-महासागरस्य प्रासंगिक-उच्चसमुद्रेषु सफलतया प्रक्षेपणं कृतम्, पूर्वनिर्धारित-समुद्रक्षेत्रे च समीचीनतया अवतरितम् "अमेरिकादेशस्य उपरि स्ट्रीकिंग्-अन्तर्महाद्वीपीय-क्षेपणानां" अधिकांशं चित्रं २५ सितम्बर्-दिनात् पूर्वं यावत् अनुसन्धानं कर्तुं शक्यते, तथा च एतानि सर्वाणि चित्राणि अमेरिकन-कम्पनी स्पेसएक्स्-इत्यनेन प्रक्षेपितस्य फाल्कन-९-इत्यस्य सम्बन्धिनि सन्ति इति द्रष्टुं शक्यते online इति पाठेन सह सम्बद्धाः न सन्ति।

घटना पृष्ठभूमि

अधुना देशे विदेशे च सामाजिकमञ्चेषु अनेके भिडियो व्यापकरूपेण प्रसारिताः सन्ति, येषु "अमेरिकादेशस्य उपरि आकाशं पारं उड्डीयमानानां चीनदेशस्य अन्तरमहाद्वीपीयक्षेपणास्त्राणां" दृश्यानि इति कथ्यते अनेकेषु भिडियोषु भिन्नाः शीर्षकाः सन्ति, येषु क्षेपणास्त्रं अमेरिकादेशस्य हवाईमार्गेण गतम् इति दावितं, अपि च एतत् क्षेपणास्त्रं अमेरिकादेशस्य पूर्वतटे आविर्भूतम् इति अपि उक्तम् अस्ति

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २५ सितम्बर् दिनाङ्के ८:४४ वादने चीनीयजनमुक्तिसेनायाः रॉकेटसेना प्रशिक्षणस्य अनुकरणीयं युद्धशिरः वहन्तीं अन्तरमहाद्वीपीयं बैलिस्टिकं क्षेपणास्त्रं प्रशान्तमहासागरस्य प्रासंगिक उच्चसमुद्रेषु सफलतया प्रक्षेपितवान्, पूर्वनिर्धारितसमुद्रक्षेत्रे च समीचीनतया अवतरत् . इदं क्षेपणास्त्रप्रक्षेपणं रॉकेटसेनायाः वार्षिकसैन्यप्रशिक्षणस्य नियमितव्यवस्था अस्ति, एतत् प्रभावीरूपेण शस्त्राणां उपकरणानां च कार्यप्रदर्शनस्य, सैनिकप्रशिक्षणस्य स्तरस्य च परीक्षणं करोति, अपेक्षितं च उद्देश्यं प्राप्तवान् चीनदेशः पूर्वमेव प्रासंगिकदेशान् सूचितवान् ।

अमेरिकी पञ्चदशकस्य प्रवक्ता २५ सितम्बर् दिनाङ्के स्थानीयसमये अवदत् यत्, “अस्माभिः अन्तरमहाद्वीपीय-बैलिस्टिक-क्षेपणास्त्र-परीक्षणस्य किञ्चित् पूर्वसूचना अवश्यं प्राप्ता, तथा च वयं मन्यामहे यत् एतत् सम्यक् दिशि एकं सोपानम् अस्ति, तथा च एतत् खलु to prevent इति | कोऽपि दुर्बोधः दुर्विचारः वा” इति ।

ऑनलाइन अपलोड् कृतस्य प्रथमस्य विडियोस्य स्क्रीनशॉट्

ऑनलाइन अपलोड् कृतस्य द्वितीयस्य विडियोस्य स्क्रीनशॉट्

तृतीयस्य विडियोस्य स्क्रीनशॉट् ऑनलाइन अपलोड् कृतम्

स्पष्टतया पश्यन्तु

ऑनलाइन अपलोड् कृतानां त्रयाणां विडियोनां मुख्यचक्रं अवरुद्ध्य पुनः अन्वेष्टुं invid सॉफ्टवेयरस्य उपयोगं कुर्वन्तु केचन विडियो उपयोक्तारः पूर्वं ऑनलाइन अपलोड् कृतं द्वितीयं विडियो स्थापितवन्तः तथा च दर्शितवन्तः यत् एतत् अस्मिन् वर्षे जूनमासस्य १८ दिनाङ्के space x इत्यनेन प्रक्षेपितं falcon 9 इति ) दृश्यं यदा रॉकेटः उड्डीयते।

विदेशेषु खाताभिः प्रकाशितः स्पेसएक्स रॉकेट-वीडियो ऑनलाइन-रूपेण प्रकाशितस्य द्वितीयस्य विडियो-सङ्गतिः अस्ति ।

अन्तर्जालद्वारा प्रकाशितः तृतीयः भिडियो २५ सितम्बर् दिनाङ्कात् परं न गृहीतः ।तस्य प्रारम्भिकः विमोचनतिथिः ११ सितम्बर् दिनाङ्कपर्यन्तं ज्ञातुं शक्यते ।पोस्टरे उक्तं यत् तस्मिन् दिने वर्जिनियादेशे भिडियो गृहीतः, टिप्पणीक्षेत्रे च उक्तं यत् एषः रॉकेटः प्रक्षेपितः इति स्पेसx. परन्तु एतत् ज्ञातव्यं यत् स्पेसएक्स् इत्यस्य सार्वजनिकप्रक्षेपणमिशनयोः कश्चन अपि ११ सेप्टेम्बर् दिनाङ्के न निर्धारितः ।

विदेशेषु उपयोक्तृभिः ११ सितम्बर् दिनाङ्के प्रकाशितः भिडियो अन्तर्जालद्वारा प्रकाशितस्य तृतीयस्य विडियोस्य सङ्गतः अस्ति, तस्य मम देशेन अद्यतनकाले प्रक्षेपितेन अन्तरमहाद्वीपीयक्षेपणास्त्रेण सह किमपि सम्बन्धः नास्ति।

स्पेसएक्स् इत्यस्य अन्तिमः प्रक्षेपणः सितम्बर् ११ दिनाङ्कात् पूर्वं कैलिफोर्नियातः ५ सेप्टेम्बर् दिनाङ्के फाल्कन् ९ प्रक्षेपणम् आसीत् ।

तदतिरिक्तं, ऑनलाइन अपलोड् कृते प्रथमे भिडियो मध्ये अन्तरमहाद्वीपीयं क्षेपणास्त्रं गृहीतम् इति सूचयति कोऽपि विश्वसनीयः स्रोतः वस्तुतः अपलोड् कृते विडियो मध्ये दृश्यमानः उड्डयनशीलः "तारकाप्रकाशः" च फाल्कन 9 बूस्टर रॉकेट् (the falcon 9) इत्यनेन सह सङ्गतः अस्ति रॉकेटः द्वयोः चरणयोः विभक्तः भवति, बूस्टर रॉकेटः प्रथमः चरणः भवति, द्वितीयचरणस्य रॉकेटः च पेलोड् लक्ष्यकक्षायां प्रेषयिष्यति) तथा च प्रक्षेपणानन्तरं पेलोड् फेयरिंग् इत्यस्य द्वितीयचरणस्य पृथक्त्वस्य लक्षणम्

उपरि : जूनमासे एबीसी इत्यनेन ज्ञापितं फाल्कन् ९ प्रक्षेपणस्य दृश्यम्।

अधः : ​​प्रथमस्य विडियोस्य स्क्रीनशॉट् ऑनलाइन अपलोड् कृतम्।

तदतिरिक्तं मम देशस्य अन्तरमहाद्वीपीयक्षेपणास्त्रस्य विशिष्टं उड्डयनमार्गस्य घोषणां न कृतवान् अधिकारिणा प्रासंगिकनौकायानघोषणानुसारं प्रक्षेपणदिने दक्षिणचीनसागरे, दक्षिणे फिलिपिन्स्सागरे, तथा च... दक्षिण प्रशान्तसागर।

एकः अनामिकः क्षेपणास्त्रविशेषज्ञः द पेपर (www.thepaper.cn) इत्यस्मै अवदत् यत् यदि एते त्रयः समुद्रक्षेत्राणि अस्य अन्तरमहाद्वीपीयक्षेपणास्त्रप्रक्षेपणेन सह सम्बद्धाः सन्ति तर्हि अस्य प्रक्षेपणस्य उड्डयनप्रक्षेपवक्रं सावधानीपूर्वकं चयनितम् इति अर्थः यत् एतत् स्थलस्य उपरि कष्टेन एव गच्छति, येन सम्भावना न्यूनीभवति स्थले क्षेपणास्त्रप्रक्षेपणस्य प्रभावः। वस्तुतः अन्तरमहाद्वीपीयक्षेपणास्त्रप्रक्षेपणस्य आरोहणचरणस्य समये केषाञ्चन क्षेपणास्त्रशरीराणां पृथक्करणस्य प्रभावः भूमौ वा समुद्रपृष्ठे वा भवति अन्तरिक्षे, मध्य-उड्डयनस्य उड्डयनस्य मूलतः भूमौ समुद्रे च कोऽपि प्रभावः नास्ति, तथा च क्षेपणास्त्रस्य प्रभावबिन्दुः अपि निर्दिष्टः नो-नेविगेशन-क्षेत्रः चिह्नितः भविष्यति ।

सारांशतः, "अमेरिकादेशस्य उपरि स्ट्रीकिंग्-अन्तर्महाद्वीपीय-क्षेपणानां" अधिकांशं चित्रं ऑनलाइन-रूपेण अपलोड् कृतानि 25 सेप्टेम्बर्-दिनात् पूर्वं ज्ञातुं शक्यन्ते, तथा च चित्राणि सर्वाणि अमेरिकन-कम्पनी spacex-इत्यनेन प्रक्षेपितेन falcon 9-इत्यनेन सह सम्बद्धानि सन्ति यत् ऑनलाइन अपलोड् कृतानि चित्राणि पाठसङ्गतिं न सङ्गतानि सन्ति।