समाचारं

रणनीतिः : २०२४ तमे वर्षे तियानजिन् अन्तर्राष्ट्रीयवाहनप्रदर्शनं रोमाञ्चकारी अस्ति, यत्र प्रमुखाः वाहनब्राण्ड्-समूहाः एकत्र एकत्रिताः सन्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वार्षिकं वाहन-उद्योगस्य आयोजनम् - २०२४ चीन (तियानजिन्) अन्तर्राष्ट्रीय-वाहन-प्रदर्शनी राष्ट्रिय-सम्मेलन-प्रदर्शनी-केन्द्रे (तियानजिन्) जिन्नान्-मण्डले २९ सितम्बर्-तः ५ अक्टोबर-पर्यन्तं आयोजिता भविष्यति "विषयेण सह भव्य-प्रदर्शनी न केवलं कृते मञ्चः अस्ति वाहननिर्मातृभ्यः स्वस्य नवीनतमं कृतिं प्रदर्शयितुं, परन्तु भविष्य-उन्मुख-यात्रायाः "क्रांतिकारी पूर्वावलोकनम्" अपि अत्याधुनिक-प्रौद्योगिक्याः अनुप्रयोगात् आरभ्य अभिनव-यात्रा-विधि-चर्चापर्यन्तं, प्रत्येकं प्रदर्शनं ते सर्वे वाहन-उद्योगस्य विकासस्य कथां कथयन्ति . तत्सह, पश्यन् कार-प्रशंसकानां, कार-क्रेतृणां च कृते अधिक-रोचक-अनुभवं योजयितुं अनेकानि रोमाञ्चकारीणि क्रियाकलापाः अपि आनयत् ।
प्रमुखाः कारब्राण्ड्-संस्थाः आश्चर्यजनकरूपेण दृश्यन्ते
२०२४ तमे वर्षे तियानजिन् अन्तर्राष्ट्रीयवाहनप्रदर्शने कुलम् ९५० वाहनानि प्रदर्शितानि भविष्यन्ति, यस्य प्रदर्शनक्षेत्रं २,००,००० वर्गमीटर् अस्ति, अत्र प्रमुखवैश्विकवाहनब्राण्ड्-समूहाः एकत्र आनयन्ति, येषु पारम्परिक-इन्धन-वाहनानि, नवीन-ऊर्जा-वाहनानि, अन्ये च क्षेत्राणि सन्ति प्रदर्शक-पङ्क्तिः सशक्तः अस्ति अन्तर्राष्ट्रीय-विलासिता-ब्राण्ड्-मध्ये रोल्स-रॉयस्, पोर्शे, लेम्बोर्गिनी, इत्यादयः सन्ति, येषु शीर्ष-शिल्पं दर्शयति; चीनी निर्माणस्य आकर्षणं नवीन ऊर्जावाहनब्राण्ड् मध्ये शाओमी, आदर्शः, hongmeng zhixing इत्यादयः प्रदर्शकाणां कृते नवीनतमविद्युत्वाहनप्रौद्योगिकीम् बुद्धिमान् वाहनचालनप्रणालीं च आनयत्। तदतिरिक्तं faw audi, mercedes-benz, gac toyota इत्यादयः प्रसिद्धाः कारब्राण्ड् अपि कार-उद्योगे अस्मिन् भव्य-कार्यक्रमे उपस्थिताः भविष्यन्ति, येषु भिन्न-भिन्न-शिल्प-कलातः उत्पन्नं कार-सौन्दर्यं प्रदर्शितं भविष्यति
समृद्धानि क्रियाकलापाः, मजा च योजितवन्तः
कठोर-कोर-उत्पाद-प्रदर्शनस्य अतिरिक्तं, अयं ऑटो-प्रदर्शनः "ब्रिटिश-अखरोट-डक" इत्यनेन सह अपि सहकार्यं कृत्वा ३,०००-वर्गमीटर्-परिमितं इण्डोर + आउटडोर "डक किङ्ग्डम्" इति विषय-उद्यानं निर्मितवान्, यत्र बत-कार्ट्, बत-मनोहर-दुर्गाः, ३०० च सन्ति -वर्गमीटर् सुपर-बृहत् झूठं बतखद्वीपं, वास्तविकजीवनस्य बतखपर्वतविसंपीडनचक्रव्यूहः इत्यादयः, प्रतिभागिनां कृते व्यायामं, विश्रामं, मातापितृ-बाल-अन्तर्क्रिया च कर्तुं एकं प्रियं मजेदारं च स्वर्गं निर्माति। तस्मिन् एव काले "मोबाइलपुस्तकालयः" अपि उद्घाटितः अस्ति, येन प्रदर्शकाः भ्रमणं कुर्वन्तः, विनोदं कुर्वन्तः च शान्तपठनसमयस्य आनन्दं लब्धुं शक्नुवन्ति ।
रोचकक्रियाकलापानाम् अतिरिक्तं, अयं ऑटो शो अपि कारक्रयणलाभानां संख्यां प्रदाति, यत्र न केवलं 4 मिलियन युआनपर्यन्तं कारक्रयणसहायता, अपितु 15,000 युआनपर्यन्तं "ट्रेड-इन" कारक्रयणसहायता, प्रत्येकं कारस्वामिनः सहजतया कारं क्रेतुं साहाय्यं कुर्वन्।
यातायातमार्गदर्शकः, चिन्तारहितः आनन्दः
उच्चगतिरेलयानेन वा विमानेन वा तियानजिन् राष्ट्रियसम्मेलनप्रदर्शनकेन्द्रं प्रति गन्तुं मार्गः निम्नलिखितरूपेण अस्ति ।
--विमानम्
तियानजिन् बिन्हाई अन्तर्राष्ट्रीयविमानस्थानकं : आगमनानन्तरं मेट्रो लाइन् २ गृहीत्वा जिंगजियाङ्ग रोड् स्टेशनं प्रति स्थानान्तरणं मेट्रो लाइन् ५ यावत् स्थानान्तरणं कुर्वन्तु, ततः ज़िया वाफाङ्ग स्टेशन इत्यत्र मेट्रो लाइन् १ मध्ये स्थानान्तरणं कुर्वन्तु, ततः शुआङ्गलिन् स्टेशनं प्रति स्थानान्तरणं कुर्वन्तु, ततः बसयानेन वा टैक्सीयानेन स्थानान्तरणं कुर्वन्तु exhibition hall , चालने प्रायः ५० निमेषाः भवन्ति ।
——उच्चवेगयुक्त रेल
तियानजिन् दक्षिणरेलस्थानकम् : आगमनानन्तरं ८०८ क्रमाङ्कस्य बसयानेन वा प्रदर्शनीभवनं प्रति टैक्सीयानेन वा यात्रायां प्रायः ३० निमेषाः भवन्ति ।
तियानजिन्-स्थानकं/तियानजिन्-पश्चिमस्थानकं : आगमनानन्तरं मेट्रो-रेखा ३ गृहीत्वा यिंगकोउ-रोड्-स्थानकं प्रति स्थानान्तरणं कर्तुं शक्नुथ, शुआङ्ग्लिन्-स्थानकं प्राप्त्वा प्रदर्शनीभवनं प्रति बसयानेन वा टैक्सी-यानेन वा स्थानान्तरणं कर्तुं शक्यते .
२०२४ तमे वर्षे तियानजिन् अन्तर्राष्ट्रीयवाहनप्रदर्शनं न केवलं दृश्य-संवेदी-भोजः, अपितु भविष्यस्य यात्रा-प्रवृत्तीनां खिडकी अपि अस्ति । अत्र मिलित्वा वाहन-उद्योगस्य परिवर्तनं विकासं च पश्यामः, भविष्यस्य वाहन-विकासस्य अधिकानि नवीन-संभावनानि च गहनतया गच्छामः |.
प्रतिवेदन/प्रतिक्रिया