2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् xiong chaoran] स्थानीयसमये २८ सितम्बर् दिनाङ्के रायटर्-पत्रिकायाः द्वयोः स्रोतयोः उद्धृत्य अनन्यतया समाचारः कृतः यत् पूर्वदिने इजरायल-वायु-आक्रमणे लेबनान-हिजबुल-नेता नस्रल्लाहस्य मृत्योः अनन्तरं इराणस्य शीर्ष-अधिकारी-नेता खामेनी-इत्यस्य एकं... इरान्देशे "सुरक्षितस्थानं" ।
रायटरस्य प्रतिवेदनानुसारं इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य रक्षणार्थं कृतं कदमः इराणस्य "घबराहटस्य" नवीनतमः संकेतः अस्ति यतः इजरायल् हिजबुलविरुद्धं विनाशकारी आक्रमणानां श्रृङ्खलां प्रारब्धवान्, यत् इराणः अस्मिन् क्षेत्रे सर्वोत्तमान् सशस्त्रान् च मित्रराष्ट्रान् सुसज्जयति।
प्रकरणस्य संवेदनशीलतायाः कारणात् नाम न प्रकाशयितुं शर्तं कृत्वा उक्तौ स्रोतौ तेहरान-देशेन अवगतौ इति कथ्यते, नस्रल्लाहस्य वधस्य अनन्तरं किं कर्तव्यमिति निर्णयं कर्तुं इराण-देशः क्षेत्रे हिज्बुल-सङ्घस्य अन्येषां प्रॉक्सी-समूहानां च सम्पर्कं कुर्वन् अस्ति इति च उक्तम् . अपरं तु .इजरायल्प्रधानमन्त्रिणा नेतन्याहू २८ सेप्टेम्बर्-मासस्य सायंकाले इरान्-देशं चेतयन् भाषणं कृतवान् यत् "ये अस्मान् आक्रमणं कुर्वन्ति तेषां कृते वयं तान् अपि आक्रमयिष्यामः। इरान्-देशे मध्यपूर्वे वा एतादृशं स्थानं नास्ति यत् इजरायलस्य दीर्घबाहुः न प्राप्नुयात्। . अद्य भवन्तः जानन्ति एतत् सत्यम्” इति ।
इजरायलस्य सूत्रस्य उद्धृत्य रायटर्-पत्रिकायाः कथनमस्ति यत् इजरायल्-सेना कदापि नस्रल्लाह-नगरे आक्रमणं कर्तुं शक्नोति इति सुनिश्चित्य इजरायल्-देशः विगत-२० वर्षेभ्यः हिज्बुल-सङ्घस्य विषये गुप्तचर-कार्यं प्रति केन्द्रितः अस्ति इजरायलस्य गुप्तचरकार्यं "उत्तमम्" इति स्रोतः दावान् अकरोत् परन्तु विशिष्टविवरणं न प्रकटितवान् । हिजबुल-सङ्घस्य परिचिताः सुरक्षा-स्रोताः अपि अवदन् यत् लेबनान-देशे बृहत्-प्रमाणेन संचार-उपकरण-बम-प्रहारात् परं नस्रल्लाहः स्वस्य कार्येषु अधिकं सावधानः सतर्कः च अभवत्, अन्यैः सह दुर्लभतया एव मिलति इति हत्याः सूचयति यत् हिजबुल-सङ्घः इजरायल-गुप्तचर-सङ्घटनेन गृहीतः भवितुम् अर्हति | .
कतिपयवर्षेभ्यः इजरायल्-देशेन इराणस्य परमाणुकार्यक्रमसम्बद्धाः महत्त्वपूर्णाः ईरानी-व्यक्तिः, परमाणु-वैज्ञानिकाः इत्यादीन् लक्ष्यं कृत्वा विविधाः हत्याः कृताः इति शङ्का वर्तते २०२० तमे वर्षे इराणस्य शीर्षस्थः परमाणुवैज्ञानिकः मोहसेन् फख्रिजदेः तेहरान-नगरस्य बहिःभागे कार-यानेन सवारः दूरनियन्त्रित-मशीनगनेन मारितः । तदतिरिक्तं अस्मिन् वर्षे जुलै-मासस्य ३१ दिनाङ्के इराणस्य राजधानी तेहरान-नगरे आक्रमणे हमास-पोलिट्ब्यूरो-नेता इस्माइल-हनीयेह-इत्यस्य मृत्युः अभवत् ।
इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य उदग्राः चित्राणि
लेबनानदेशस्य राष्ट्रियसवार्तासंस्थायाः, रायटर्स् इत्यादीनां पूर्वसमाचारानाम् अनुसारं २७ सितम्बर्-मासस्य सायंकालात् २८ सितम्बर्-मासस्य प्रातःकाले यावत् स्थानीयसमये इजरायल्-देशेन लेबनानराजधानी-बेरुत-नगरस्य दक्षिण-उपनगरेषु वायु-आक्रमणानां श्रृङ्खला आरब्धा , तथा च बहुसंख्येन क्षतिः अभवत् । आईडीएफ-प्रवक्ता अवदत् यत् लक्ष्यं लेबनान-देशस्य हिज्बुल-मुख्यालयम् अस्ति । अनेके विदेशीयमाध्यमाः अपि स्रोतांसि उद्धृत्य हिज्बुल-नेता नस्रुल्लाहः एव आक्रमणस्य लक्ष्यं कृतवान् इति ज्ञापयन्ति स्म ।
२८ सितम्बर् दिनाङ्के स्थानीयसमये विलम्बेन इजरायल-रक्षा-सेनाभिः घोषितं यत् लेबनान-हिजबुल-नेता नस्रल्लाहः इजरायल-सेनायाः पूर्वं प्रारब्धे "नव-क्रम"-आक्रमणे मृतः इति तदनन्तरं तस्मिन् एव दिने बेरूतनगरे स्थानीयसमये १४:३४ वादने (बीजिंगसमये १९:३४) लेबनानदेशस्य हिजबुल-स्वामित्वयुक्तेन मीडिया बीकन् इत्यनेन एतस्य वार्तायाः पुष्टिः कृता, नस्रुल्लाहस्य स्तुतिपत्रं च प्रकाशितम्
रायटर्-पत्रिकायाः अनुसारं इराणस्य क्षेत्रीयसहयोगिनां जालं, यत् पश्चिमैः तथाकथितं “प्रतिरोधस्य अक्षम्” इति उच्यते, लेबनानदेशस्य हिजबुल-सङ्घतः गाजा-पट्टिकायां हमास-सङ्घस्य, इराण-समर्थित-इराकी-मिलिशिया-समूहानां, यमन-देशे च हुथी-सशस्त्रसेनायाः च यावत् विस्तृतम् अस्ति तेषु अपि सन्ति।
नस्रल्लाहस्य मृत्युः इराणस्य कृते एकः प्रमुखः आघातः इति समाचाराः मन्यन्ते, इराणस्य प्रभावशालिनः मित्रराष्ट्रं हारितवान्, अयं एव मित्रराष्ट्रः अरबजगति इराणस्य मित्रसङ्गठने हिजबुल-सङ्घस्य प्रमुखशक्तिः भवितुं साहाय्यं कृतवान् २०२० तमे वर्षे अमेरिकादेशेन इराणस्य जनरल् सोलेमानी इत्यस्य शिरः च्छेदनस्य अनन्तरं नस्रुल्लाहः इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यस्य पश्चात् अस्मिन् मित्रराष्ट्रे द्वितीयपदस्य व्यक्तिः इति गण्यते स्म
इस्लामिकक्रान्तिनायकः इराणस्य सर्वोच्चः आध्यात्मिकनेता च इति अपि प्रसिद्धः इराणस्य सर्वोच्चनेता इराणस्य वास्तविकरूपेण राज्यप्रमुखः सैन्यसेनापतिः च अस्ति ईश्वरतन्त्रस्य अनुसरणं कुर्वन् इराणस्य नेता इति नाम्ना इराणस्य संविधानानुसारं सर्वोच्चनेता इराणस्य सर्वोच्चः धार्मिकः राजनैतिकः च नेता अस्ति तथा च इराणस्य सैन्यबलानाम् सर्वोच्चसेनापतिः अस्ति तस्य स्थितिः शक्तिः च इराणस्य प्रत्यक्षनिर्वाचितराष्ट्रपतिभ्यः श्रेष्ठा अस्ति आजीवनं च सेवते .
समाचारानुसारं नस्रल्लाहस्य मृत्योः पुष्टिः जातः ततः परं इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी इत्यनेन स्थानीयसमये २८ सितम्बरदिनाङ्के विलम्बेन उक्तं यत् – “इजरायल्-देशः गाजा-देशे तेषां वर्षव्यापी आपराधिकयुद्धात् सर्वान् प्रतिरोधान् न शिक्षितवान् क्षेत्रे बलानि हिजबुल-सङ्घस्य पार्श्वे युद्धं कुर्वन्ति, समर्थनं च कुर्वन्ति, अस्य क्षेत्रस्य भाग्यं प्रतिरोध-सैनिकैः निर्धारितं भविष्यति, यत्र हिजबुल-सङ्घः अग्रणीः भविष्यति;
अन्यस्मिन् वक्तव्ये खामेनी इत्यनेन घोषितं यत् २९ सितम्बर् तः आरभ्य लेबनानस्य हिजबुल-नेता नस्रुल्लाहस्य कृते राष्ट्रव्यापिरूपेण पञ्चदिवसीयः सार्वजनिकशोककालः भविष्यति।
तेहराननगरे एकः प्रदर्शनकारिणः इराणस्य सर्वोच्चनेता आयातल्लाह अली खामेनी, दिवंगतः लेबनानस्य हिजबुल-नेता नस्रल्लाहः, इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-कोरस्य कुद्स्-फोर्स-सोलेमानी-इत्यस्य स्वर्गीय-सेनापतिः च फ्रेम-कृत-चित्रं धारयति |. एएफपी
इराणस्य विदेशमन्त्रालयस्य प्रवक्ता नासर कनानी इत्यनेन २८ सितम्बर् दिनाङ्के सामाजिकमाध्यमेषु उक्तं यत् यद्यपि नसरुल्लाहस्य मृत्युः अभवत् तथापि तस्य मार्गः निरन्तरं भविष्यति। ईरानीराष्ट्रपतिः पेजेशिज्यान् सर्वोच्चनेतुः खामेनी इत्यस्य पूर्ववक्तव्यस्य प्रतिध्वनिं कृतवान् यत् नस्रुल्लाहस्य मृत्युः "केवलं प्रतिरोधं अधिकं सुदृढं करिष्यति" इति, अस्मिन् "आतङ्कवादी आक्रमणे अमेरिकादेशः स्वस्य भूमिकां न नकारयितुं शक्नोति" इति च अवदत्
पूर्वं ईरानीराष्ट्रपतिः पेजिजियान् इत्यनेन स्थानीयसमये २३ सितम्बर् दिनाङ्के अमेरिकादेशस्य न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां भागं गृहीत्वा उक्तं यत् इजरायल् इराणं लेबनानदेशे इजरायल्-हिज्बुल-सङ्घयोः संघर्षे सम्मिलितुं प्रेरयिष्यति इति आशास्ति, येन मध्यपूर्वं कर्षति "समग्रयुद्धम्" इति रूपेण । सः चेतवति स्म यत् परिणामाः "अनिवर्तनीयाः" भविष्यन्ति इति । २४ तमे दिनाङ्के लेबनानदेशस्य विदेशमन्त्री अब्दुल्ला बु हबीबः प्रकटितवान् यत् सः निश्चिन्तः अस्ति यत् इराणः संघर्षे सम्मिलितः भवितुम् न इच्छति तथा च मन्यते यत् अमेरिकादेशः “एकः एव देशः यः मध्यपूर्वस्य लेबनानस्य च विषयेषु भूमिकां कर्तुं शक्नोति ” अमेरिकादेशः स्वस्य कूटनीतिकप्रयत्नाः सुदृढं कर्तुं शक्नोति इति सः आशासितवान् ।
सम्प्रति हमास, यमनस्य हुथीसशस्त्रसेना, इराक्, तुर्किए, फ्रान्स इत्यादयः बहवः दलाः अपि नस्रुल्लाहस्य मृत्योः प्रतिक्रियां दत्तवन्तः।पञ्चकोणप्रवक्ता पूर्वं प्रतिवदति स्म यत् अमेरिकादेशः अत्र न सम्मिलितः अस्ति, इजरायलसेनायाः बेरूतनगरस्य हिज्बुल-मुख्यालयस्य उपरि २७ दिनाङ्के आक्रमणस्य विषये पूर्वचेतावनी अपि नास्ति
२८ सेप्टेम्बर् दिनाङ्के स्थानीयसमये व्हाइट हाउसस्य जालपुटे नस्रल्लाहस्य मृत्योः विषये अमेरिकीराष्ट्रपतिः बाइडेन् इत्यस्य वक्तव्यं प्रकाशितम् लेबनानदेशस्य नागरिकैः सह अनेकेषां पीडितानां न्यायस्य मापः” इति । बाइडेन् इत्यनेन "अमेरिकादेशः इजरायलस्य आत्मरक्षायाः समर्थनं करोति" इति बोधयति स्म, परमं लक्ष्यं च कूटनीतिकमाध्यमेन तनावानां निवारणम् अस्ति ।गाजातथा लेबनानदेशे वर्तमानः संघर्षः।
अस्य मासस्य मध्यभागे सम्पूर्णे लेबनानदेशे अनेकस्थानेषु पेजर्-वाकी-टॉकी-सहितस्य संचार-उपकरणानाम् विस्फोटाः एकत्रैव अभवन्, हिजबुल-सदस्यानां बहूनां सङ्ख्या च आक्रमणं कृतम् घटनायाः अनन्तरं हिज्बुल-सङ्घः इजरायल्-देशः आक्रमणानां पृष्ठतः अस्ति इति आरोपं कृतवान्, परन्तु इजरायल्-देशः तस्य संलग्नतां न अङ्गीकृतवान्, न च पुष्टिं कृतवान् ।
ईरानी-सुरक्षा-अधिकारी रायटर्-पत्रिकायाः समीपे अवदत् यत् ततः परं इराणस्य इस्लामिक-क्रांतिकारी-रक्षक-दलेन सर्वेभ्यः सदस्येभ्यः कस्यापि प्रकारस्य संचार-उपकरणस्य उपयोगं त्यक्तुं आदेशः दत्तः, सर्वेषां संचार-उपकरणानाम् बृहत्-परिमाणेन निरीक्षणं च कुर्वन् अस्ति इजरायल्-देशेन नियोजिताः ईरानी-जनाः अपि इजरायल-एजेण्ट्-इत्यस्य घुसपैठस्य विषये इरान्-देशः चिन्तितः अस्ति इति अपि अधिकारी अवदत् । एतदर्थं इरान्-देशेन क्रान्तिरक्षकदलस्य मध्यम-वरिष्ठसदस्यान् लक्ष्यं कृत्वा प्रासंगिककर्मचारिणां सम्यक् अन्वेषणं आरब्धम् अस्ति ।
रायटर् इत्यनेन सूचितं यत् यदा हमासस्य सशस्त्रकर्मचारिणः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-विरुद्धं "अल-अकसा-जलप्रलय-कार्यक्रमः" आरब्धवन्तः, तस्मात् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्धनस्य एषः दौरः प्रायः एकवर्षं यावत् निरन्तरं वर्तते। इदानीं गाजादेशे अस्मिन् संघर्षे यमनदेशस्य हुथी-सैनिकाः इजरायल्-देशे आक्रमणानि कृतवन्तः,...अदेनस्य खाड़ीतथारक्तसागरजलमार्गे स्थिताः जहाजाः क्षेपणास्त्राणि प्रहारितवन्तः, लेबनान-इजरायल-सीमायां इजरायल-सेनायाः सह अपि हिजबुल-सङ्घः गोलीकाण्डस्य आदान-प्रदानं कृतवान्, हिजबुल-सङ्घः गाजा-देशे युद्धविरामं यावत् न स्थगयिष्यति इति
एनबीसी-पत्रिकायाः अनुसारं इजरायल्-देशस्य एकः अधिकारी अवदत् यत् इजरायल्-लेबनान-योः सीमायां युद्धस्य समाप्त्यर्थं सः किमपि कूटनीतिकं समाधानं न स्वीकुर्यात् इति निर्णयं कृत्वा इजरायल्-देशः नस्रल्लाहस्य हत्यायाः निर्णयं कृतवान्
मुख्यस्थानकस्य एकस्य संवाददातुः अनुसारं स्थानीयसमये २८ सितम्बर् दिनाङ्के ईरानी इस्लामिकक्रान्तिकारिगार्डकोर् इत्यस्य "कुद्स् फोर्स" इत्यस्य उपसेनापतिः "कुद्स् फोर्स्" इत्यस्य लेबनानशाखायाः सेनापतिः अब्बासनिर्फुस्सानः आक्रमणं कृतवान् इजरायल्-देशस्य लेबनान-राजधानी बेरूत-नगरे "हिजबुल-नेता नस्रल्लाह-इत्यनेन सह वयं मिलित्वा मारिताः" इति ।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।