समाचारं

चेरी-संस्थायाः अध्यक्षः यिन टोङ्ग्युए अवदत् यत्, “नवीन ऊर्जायानानि byd-इत्यस्य मार्गं ग्रहीतुं इच्छन्ति, परन्तु यथा यथा अधिकं गृह्णन्ति तथा तथा दूरं गच्छन्ति” इति ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २९ सितम्बर् दिनाङ्के ज्ञापितं यत् अद्य हेफेइ-नगरे वैश्विकबुद्धिमान् वाहन-उद्योग-सम्मेलनस्य उच्चस्तरीय-मञ्चः आयोजितः, चेरी-आटोमोबाइलस्य अध्यक्षः, एनआईओ-संस्थायाः संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन्, दलस्य उपसचिवः च समिति तथा जियांगसी ऑटोमोबाइल ग्रुप कं, लिमिटेड के महाप्रबन्धक मिंग एट अल.

यिन टोङ्ग्युए इत्यनेन स्वभाषणे उक्तं यत् चेरी ऑटोमोबाइल इत्यस्य स्थानं नूतन ऊर्जावाहनानां विकासे तुल्यकालिकरूपेण न्यूनम् अस्ति, विशेषतया च "अहं byd इत्यस्य अनुसरणं कर्तुम् इच्छामि, परन्तु अनुसरणं अधिकं दूरं भवति।”。

अस्य प्रतिक्रियारूपेण byd कार्यकारी उपाध्यक्षः he zhiqi इत्यनेन तदनन्तरं भाषणे प्रतिक्रिया दत्ता यत्,विदेशेषु विपण्येषु चेरी आटोमोबाइल इत्यस्य अपि byd इत्ययं गृह्णाति ।

आईटी होम इत्यनेन उल्लेखितम् यत् यिन टोङ्ग्युए इत्यनेन अपि स्वभाषणे उक्तं यत् चेरी ऑटोमोबाइल इत्यनेन पूर्वमेव वैश्विकविपण्यं विन्यस्तं कृतम्, तस्य वर्तमानविदेशविक्रयः च ४५% अस्ति

चेरी आटोमोबाइल इत्यनेन २०२३ तमे वर्षे कुलम् ९३७,१४८ नवीनकाराः निर्यातिताः, यत् वर्षे वर्षे १०१.१% वृद्धिः अभवत् ।चीनीयब्राण्ड्-यात्रीकारानाम् प्रथमक्रमाङ्कस्य निर्यातकः इति दावान् करोति २१ वर्षाणि यावत्. २०२३ तमस्य वर्षस्य अन्ते चेरी-नगरस्य १३ मिलियनतः अधिकाः वैश्विककार-उपयोक्तारः सन्ति, येषु ३.३५ मिलियन-विदेशेषु उपयोक्तारः सन्ति । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं चेरीसमूहस्य निर्यातस्य मात्रा ७२०,३०० वाहनानि यावत् अभवत्, यत् वर्षे वर्षे २५.२% वृद्धिः अभवत्, यत् समूहस्य समग्रविक्रयस्य ४७.८% भागं भवति

२०२४ तमस्य वर्षस्य अगस्तमासे byd इत्यस्य कारविक्रयः ३७३,०८३ वाहनानि आसीत्, वर्षे वर्षे ३६% वृद्धिः, अस्मिन् वर्षे कुलम् २,३२८,४४९ वाहनानि प्राप्तवती । byd इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासे विदेशेषु कुलम् ३१,४५१ नवीन ऊर्जायात्रीवाहनानि विक्रीताः, येषु ३०,४५१ निर्यातिताः ।