समाचारं

बोस्टन्-नगरस्य एकस्य पुरुषस्य बोस्टन्-मॅरेथन्-क्रीडायाः समये ड्रोन्-उड्डयनस्य कारणेन ५,००० डॉलर-दण्डः, तस्य उपकरणानि च जप्तम् ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news इत्यनेन २९ सितम्बर् दिनाङ्के म्यासाचुसेट्स्-मण्डलस्य अमेरिकी-अटर्नी-कार्यालयस्य दस्तावेजानुसारं बोस्टन्-नगरस्य एकः पुरुषः एलन निप् इति अस्मिन् सप्ताहे अमेरिकी-सङ्घीयन्यायालये २०२४ तमस्य वर्षस्य अप्रैल-मासे बोस्टन्-मैराथन्-क्रीडायां भागं गृहीतवान् इति आरोपेण अभियुक्तः प्रतियोगितास्थले "अन्धकारमय" इति ड्रोन्-यानानि ।

▲ तस्य पुरुषस्य जब्धः ड्रोन्, चित्रस्रोतदस्तावेजः अमेरिकी-अटर्नी-कार्यालयात् म्यासाचुसेट्स्-मण्डलस्य कृते

प्रासंगिकदस्तावेजानां उल्लेखं कृत्वा सः पुरुषः दौडदिने विशेषानुमतिं विना बोस्टन्-मैराथन्-क्रीडायाः अन्तिमरेखायाः समीपे हवाई-चित्रणं कृतवान् अस्य पुरुषस्य ड्रोन्-वाहनं पुलिसैः जप्तम् अस्ति, अद्यापि तस्य ५,००० अमेरिकी-डॉलर्-रूप्यकाणि दातव्यानि सन्ति (it house note: सम्प्रति प्रायः a criminal fine of rmb 34,997), यत् पुरुषः दातुं सहमतः अस्ति।

संघीयविमानप्रशासनस्य दस्तावेजानां उल्लेखं कृत्वा, एकदा अमेरिकादेशे "कृष्णवर्णीयः उड्डयनशीलः" ड्रोन् जप्तः भवति चेत्, अधिकतमं दण्डः एकवर्षं कारावासः, एकवर्षं पर्यवेक्षितविमोचनं, $१००,००० दण्डः च भवति संघीयजिल्लान्यायालयस्य न्यायाधीशः ।