2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्रामीणपुनर्जीवनरणनीतिं सम्यक् कार्यान्वितुं तथा च प्यूगे काउण्टी इत्यत्र ग्रामीणपुनर्जीवनार्थं प्रतिभानां संवर्धनस्य गतिं त्वरितुं प्यूगे काउण्टी 2024 व्यावसायिककौशलप्रशिक्षणकार्यक्रमे प्यूगे काउण्टी ग्रामीणकृषिब्यूरोद्वारा प्रायोजितेन राष्ट्रिय ऊर्जासमूहेन सहायता कृता, तथा च hosted by chengdu zhenxin agricultural vocational skills training school co., ltd. प्रतिभा तथा ग्रामीणपुनर्जीवननेतृप्रशिक्षणपरियोजना सितम्बरमासे सफलतया कार्यान्विता अभवत्। प्रारम्भिकसंशोधनस्य, वैज्ञानिकनिर्माणस्य, कुशलसमग्रनियोजनस्य, बहुपक्षीयसमन्वयस्य, ठोसप्रगतेः च अनन्तरं परियोजनायाः २००० तः अधिकाः जनाः प्रशिक्षिताः सन्ति अर्धमासपर्यन्तं चलितं प्रशिक्षणं सम्पूर्णं काउण्टीम् आच्छादितवान् उपस्थिताः छात्राः अतीव उत्साही आसन्, प्रचुरं व्यावहारिकप्रशिक्षणस्य आदानप्रदानं कृतवन्तः, गृहे आधारितमार्गदर्शनस्य च सशक्तं वातावरणं च आसीत्, येन कौशलशिक्षणस्य प्रतिभासंवर्धनस्य च तरङ्गः उत्पन्नः काउण्टी ।
केन्द्रित सैद्धान्तिक प्रशिक्षण
"अनुकूलितशिक्षा" उद्योगस्य आवश्यकतां पूर्णतया पूरयति।अस्याः प्रशिक्षणश्रृङ्खलायाः कृते परियोजनादलेन औद्योगिकविकासस्य प्रशिक्षणस्य च आवश्यकतां अवगन्तुं पूर्वमेव क्षेत्रसर्वक्षणं कृतम्, यत्र १३ नगराणि प्रासंगिकानि च प्राधिकारिणः कवरं कृतम्, तथा च शैक्षिकसंसाधनानाम् एकीकरणाय तथा च शर्करायाः विकासे सटीकरूपेण ध्यानं दत्तुं विशेषज्ञदलेन सह मिलित्वा प्लम्, लोकाट्, पशुपालनम्, कुक्कुटपालनम् इत्यादयः प्रबलमागधायुक्तानां उद्योगानां कृते लक्षितशिक्षणसामग्रीः सज्जीकुरुत। तस्मिन् एव काले द्वारे द्वारे शिक्षणं प्रदातुं ग्रामेषु नगरेषु च कार्यान्वितुं "विद्यालयविशेषज्ञाः + स्थानीयविशेषज्ञाः + तकनीकीनेतारः" इति व्यावसायिकशिक्षणदलस्य निर्माणं कृतम्
वर्गीकृत गृहप्रवेशमार्गदर्शन
"बहुआयामी सुधारः" स्वायत्तरक्तनिर्माणक्षमतां वर्धयति ।प्रशिक्षणं ग्रामीणपुनर्जीवनप्रतिभानीतिः, प्रौद्योगिक्याः, प्रबन्धनस्य च त्रयाणां प्रमुखक्षमतानां व्यापकरूपेण सुधारं कर्तुं आधारितम् अस्ति, कृषिसम्बद्धनीतिषु लोकप्रियीकरणेन, कृषिउद्योगप्रौद्योगिकीप्रशिक्षणेन, औद्योगिकविकासक्षमतानां विस्तारेण च, औद्योगिकविकासस्य मूलतकनीकीकौशलम् समेकिताः भवन्ति, नीतिबोधस्य स्तरः सुदृढः भवति, उद्योगशृङ्खला च प्रबन्धनविकासक्षमता सुदृढा भवति, यत् प्यूगे काउण्टी कृते प्रथमपङ्क्तिग्रामीणपुनरुत्थानप्रतिभादलं निर्माति यत् शिक्षितं भवति, प्रौद्योगिकीम् अवगच्छति, व्यापारे उत्तमः भवति, जानाति च प्रबन्धनम्।
"लचीलस्वरूपम्" विकिरणं प्रशिक्षणस्य व्याप्तिम् विस्तारयति ।केन्द्रीकृतसैद्धान्तिकप्रशिक्षणस्य, वर्गीकृतगृहमार्गदर्शनस्य, क्षेत्रप्रौद्योगिकीअभ्यासस्य च माध्यमेन परियोजना विभिन्नस्तरेषु, श्रेणीषु, क्षेत्रेषु च विभिन्नेषु कृषिसम्बद्धेषु नगरेषु ग्रामेषु च नीतिं, प्रौद्योगिकी, प्रबन्धनम् अन्यप्रशिक्षणं च आयोजयति सैद्धान्तिकप्रशिक्षणं प्रमुखप्रौद्योगिकीनां निवेशनं, क्षेत्राभ्यासः सैद्धान्तिकप्रविधिनां परिवर्तनं, वर्गीकृतगृहप्रचारप्रविधिः च कृषकाणां व्यक्तिगतआवश्यकतानां सम्बोधनं करोति। लचीलाः विविधाः च प्रशिक्षणस्वरूपाः छात्राणां भिन्नानां आवश्यकतानां समयसूचनानां च पूर्णतया ध्यानं ददति, विकिरणं कवरेजं च अधिकतमं कुर्वन्ति, प्रशिक्षणप्रभावं च वर्धयन्ति।
क्षेत्र प्रौद्योगिकी अभ्यास
प्रशिक्षणानन्तरं बहुसंख्यकाः प्रशिक्षुणः अवदन् यत् तेषां बहु लाभः अभवत्, येन न केवलं तेषां क्षितिजं विस्तृतं जातम् अपितु तेषां व्यावसायिककौशलं व्यापकगुणं च सुदृढं जातम् with more farmers, and were confident to improve आय गृहनगरस्य औद्योगिकविकासे ग्रामीणपुनरुत्थाने च योगदानं करिष्यति।
तदनन्तरं, राष्ट्रिय ऊर्जासमूहः प्यूगे-मण्डलस्य ग्रामीणपुनर्जीवनस्य चिन्तां निरन्तरं करिष्यति, तथा च प्यूगे-मण्डलस्य औद्योगिकविकासाय "ऊर्जा" निवेशनं निरन्तरं करिष्यति, वित्तीयसहायतायाः, सुविधानिवेशस्य, परियोजना-उष्मायनस्य, प्रतिभा-संवर्धनस्य, अन्य-विधिभिः च प्यूगे-मण्डलस्य उन्नयनार्थं काउण्टी औद्योगिकविकासः ग्रामीणपुनरुत्थानस्य कारणे तिष्ठतु। (राष्ट्रीय ऊर्जा समूहेन योगदानम्)