2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमे वर्षे इटालियनहस्तनिर्मितसङ्गीतवाद्यप्रदर्शनी इटलीदेशस्य क्रेमोनानगरे सितम्बर् २७ तः २९ पर्यन्तं भविष्यति। १९८७ तमे वर्षे स्थापिता एषा प्रदर्शनी हस्तनिर्मितवाद्ययन्त्राणां जगति सर्वाधिकवरिष्ठा प्रदर्शनी अस्ति । henan yule jiayin culture technology co., ltd. इत्यनेन स्वस्य अद्वितीयसङ्गीतस्य उत्पादैः सांस्कृतिक आकर्षणेन च अद्भुतं उपस्थितिः कृता, येन अनेकेषां आगन्तुकानां ध्यानं आकर्षितम्।
henan yule jiayin संस्कृति प्रौद्योगिकी कं, लिमिटेड संयुक्तरूपेण निवेशितं स्थापितं च shenzhen jiayinwang प्रौद्योगिकी कं, लिमिटेड तथा henan kailan नवीनता उद्योग विकास कं, लिमिटेड द्वारा यह संगीत वाद्ययंत्र निर्माण, संगीत सांस्कृतिक निर्माण एकीकृत एक व्यवसाय निर्माण के लिए प्रतिबद्ध है , प्राचीनसङ्गीतपुनर्स्थापनम्, सङ्गीतनिर्माणम् इत्यादयः सङ्गीत-उद्योगस्य परिसरः यः विविधव्यापारस्वरूपानाम् एकीकरणं करोति ।
युले जियिन बूथ दृश्य
युले इत्यस्मात् शुभसमाचारः विदेशेषु क्रीडन्तु
अस्मिन् प्रदर्शने युले जियिन् ताङ्गवंशस्य पिपा, रुआन्, वीणा, क्सुन इत्यादीनां वाद्ययन्त्राणां पुनर्स्थापनं प्रदर्शितवान् यत् एतानि वाद्ययन्त्राणि न केवलं सङ्गीतस्य वाहकाः सन्ति, अपितु पारम्परिकस्य निधिः अपि सन्ति चीनी संस्कृति।
पुनर्स्थापितः चीनीय-ताङ्ग-वंशस्य मोती-मातृ-लालचन्दन-पञ्च-तार-पिपा-इत्यस्य दीर्घ-इतिहासस्य, समृद्धस्य सांस्कृतिक-मूल्यस्य, उत्तम-शिल्पस्य, दुर्लभतायाः, अद्वितीय-कला-आकर्षणस्य च कारणेन विशेषतया बहुमूल्यम् अस्ति अभिलेखानुसारं एतत् पियानो १४०० वर्षाणाम् अधिकं पुरातनम् अस्ति इति कथ्यते यत् एतत् ताङ्गवंशस्य सम्राट् ज़ुआन्जोङ्ग्, याङ्ग गुइफेइ इत्यनेन संयुक्तरूपेण जापानस्य सम्राट् शोमु इत्यस्मै दत्तं उपहारम् आसीत्, ततः परं जापानदेशेन राष्ट्रियनिधिरूपेण गण्यते स्म जापानदेशस्य शोसोइन्-नगरे ।
पुनर्स्थापितं चीनीय-ताङ्ग-वंशस्य मोती-मातृ-काष्ठ-पञ्च-तार-पिपा (दक्षिणे चित्रे आंशिकविवरणं दृश्यते)
पुनर्स्थापितं ताङ्ग् रुआन्, रुआन् क्षियान् इति अपि उच्यते, १४०० वर्षाणाम् अधिकस्य इतिहासस्य प्लक्ड् तारवाद्ययन्त्रम् अस्ति । आख्यायिकानुसारं पाश्चात्यजिनवंशस्य रुआन् क्षियान् इत्यस्य नामधेयेन अस्य नामकरणं कृतम् यः अस्य वाद्यस्य वादने कुशलः आसीत् । वाद्यं काष्ठं गोलशरीरं दीर्घकण्ठं चत्वारि तारं च भवति, ये प्लेक्ट्रमेन मिथ्यानखैः वा वाद्यन्ते । अधुना सुधारस्य अनन्तरं चतुर्धा विभक्तम् अस्ति : लघु रुआन्, मध्यमरुआन्, बृहत् रुआन्, निम्नरुआन् च, येषां उपयोगः प्रायः संगति-समूह-वादनाय च भवति
ताङ्गवंशस्य रुआन् (दक्षिणे चित्रे आंशिकविवरणं दृश्यते)
पुनर्स्थापिता फेइटियनप्राचीनवीणा तारयुक्तं उद्धृतं वाद्यम् अस्ति यस्य दीर्घः इतिहासः २००० वर्षाणाम् अधिकः अस्ति । प्राचीनकाले वीणाप्रकारेषु शयितवीणा, ऊर्ध्वाधरवीणा, फीनिक्सशिरः वीणा इत्यादयः सन्ति । प्राचीनदरबारीसङ्गीतस्य प्रदर्शने अधिकतया अस्य उपयोगः भवति स्म, चतुर्दशशताब्द्याः अन्ते क्रमेण अन्तर्धानं जातम्, परवर्ती पीढयः केवलं पूर्वभित्तिचित्रेषु, राहतेषु, उत्खनितेषु सांस्कृतिकेषु अवशेषेषु च अस्य प्रतिमानं द्रष्टुं शक्नुवन्ति इदं पुनर्स्थापितं वाद्ययन्त्रं दुन्हुआङ्ग भित्तिचित्रस्य वाद्ययन्त्राणां अनुकरणं विस्तारितविकासश्च अस्ति, उत्तमपारम्परिकसंस्कृतेः उत्तराधिकारं प्राप्य "जीवन्तं" प्रकारेण अग्रे सारयति, दुन्हुआङ्गस्य प्राचीनसङ्गीतवाद्यं भित्तिचित्रेभ्यः बहिः "चलितुं" "आगन्तुं" च अनुमतिं ददाति जनसामान्यम्। वाद्यस्य उपरि विंटेज दुन्हुआङ्ग भित्तिचित्रस्य प्रतिमानाः वाद्यं न केवलं सुन्दरं संगीतं वादयति, अपितु कलाकृतिः अपि भवति ।
पुनर्स्थापितं फेइटियन प्राचीन वीणा (दक्षिणे चित्रे आंशिकविवरणं दृश्यते)
फ्यूयुआन् क्सुन इति चीनीयहानजनानाम् अद्वितीयं बन्दमुखं पवनवाद्यं अस्य ध्वनिः सरलः सादा च अस्ति . क्सुनः प्रायः कुम्भकारैः निर्मितः अस्ति, परन्तु पाषाणैः अस्थिभिः च निर्मितः अस्ति ।
xun, एकं वायुयन्त्रम् (दक्षिणे चित्रे आंशिकविवरणं दृश्यते)
विदेशं गच्छतु सभ्यता प्रसारित
उत्तमवाद्ययन्त्राणां प्रदर्शनं कृत्वा चीनीयवाद्ययन्त्रसभ्यतां प्रसारयन्तु। प्राचीनः सुरुचिपूर्णः च चीनीयः ताङ्गवंशस्य मातृ-मोती-लालचन्दन-पञ्च-तार-पिपा, तस्य उत्तम-उत्कीर्णनानि, सुकुमार-स्वरः च सहस्रवर्षीय-कथां कथयन्ति इव दृश्यन्ते; कुरकुरा सुरीला च पुनर्स्थापिता प्राचीनः फेइटियन वीणा जेड-प्लेट्-उपरि पतन्तः बृहत्-मणिः, लघु-मणिः च इव वादयति । एतेषु प्रत्येकं चीनीयलक्षणयुक्तं वाद्ययन्त्रं गहनं सांस्कृतिकविरासतां ऐतिहासिकविरासतां च वहति ।
प्रतिभागिनः युले जियिन् इत्यस्य कर्मचारिभिः सह समूहचित्रं गृहीतवन्तः
चीनीयवाद्ययन्त्राणां अद्वितीयं आकर्षणं प्रेक्षकाः आकृष्टाः आसन् ते द्रष्टुं स्थगित्वा कलाकारैः सह छायाचित्रं गृहीतवन्तः। केचन मन्दं कौतुकेन तारं उद्धृत्य अद्वितीयं स्पर्शं स्वरं च अनुभवन्ति स्म, अन्ये अद्भुतसङ्गीतस्य निमग्नाः कलाकारस्य अद्भुतं प्रदर्शनं सम्यक् शृण्वन्ति स्म प्रदर्शनीभवने यदा चलनधुनाः वाद्यन्ते स्म तदा प्रेक्षकाः काले काले उद्घोषाः, उष्णताली च विस्फोटयन्ति स्म । ते चीनीयवाद्ययन्त्राणां जादुई आकर्षणेन प्रभाविताः आसन्, चीनस्य दीर्घकालीनसङ्गीतसंस्कृतेः प्रति आदरेन, आकांक्षेण च परिपूर्णाः आसन् ।
दृश्य प्रजनन उत्तराधिकारः नवीनता च
तदतिरिक्तं युले जियायिन् इत्यत्र ताङ्गवंशस्य वाद्यसमूहः, कोन्घौ वाद्यसमूहः च सन्ति, येषु पारम्परिकचीनीसङ्गीतस्य आकर्षणं सजीवरूपेण पुनरुत्पादनं भवति । ताङ्गवंशस्य आर्केस्ट्रा समृद्धतया सुसज्जितः अस्ति, यत्र झंकारः, झंकारः, पिपा, रुआन्, बांसुरी, जिओ, किन्, ढोलः, शेङ्गः इत्यादयः सन्ति, तथा च चीनीयताङ्गवंशस्य वेषभूषैः, दृश्यैः, सङ्गीतेन च ताङ्गवंशस्य भोजस्य पुनः निर्माणं करोति कोङ्घौ-समूहस्य प्रदर्शनं बालानाम् कोङ्घौ-समूहस्य, वयस्कस्य कोङ्घौ-समूहस्य च कृते अस्ति ।
युले जियिन् लाइव वाद्य कलाकार
प्रदर्शन्यां युले जियायिन् इत्यस्य सहभागिता न केवलं प्राचीनचीनीवाद्ययन्त्राणां आकर्षणं गहनं सांस्कृतिकविरासतां च प्रदर्शयति, अपितु अन्तर्राष्ट्रीयसङ्गीतस्य सांस्कृतिकविनिमयस्य च प्रचारार्थं उत्तमं मञ्चं प्रदाति। अस्याः प्रदर्शन्याः माध्यमेन युले जियिन् अधिकैः घरेलुविदेशीयकम्पनीभिः संस्थाभिः सह सहकार्यं कर्तुं उत्सुकः अस्ति यत् सङ्गीत-उद्योगस्य विकासं संयुक्तरूपेण प्रवर्धयितुं वैश्विक-सङ्गीतप्रेमिभ्यः अधिक-रोमाञ्चकारी-सङ्गीत-अनुभवं आनेतुं च शक्नोति |.