2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
क्लासिकचलच्चित्रस्मृतीनां श्रृङ्खला अभिनवनृत्यप्रदर्शनानां च श्रृङ्खला। यथा यथा पटलः प्रकाशते तथा तथा अस्माकं हृदयेषु उत्कीर्णाः ते शास्त्रीयदृश्याः अस्माकं विचारेषु नृत्यं कर्तुं आरभन्ते। "नवराष्ट्रीयनृत्यसम्मेलनस्य" षष्ठः अंकः "चलच्चित्रस्मृतिं" विषयरूपेण गृह्णाति, कुशलतया चलच्चित्रकलानां आकर्षणं राष्ट्रियनृत्यस्य अभिनवव्यञ्जना सह गभीररूपेण एकीकृत्य, प्रेक्षकाणां कृते समयं स्थानं च विस्तृतं सांस्कृतिकभोजनं बुनति। एषः कार्यक्रमः न केवलं शास्त्रीयचलच्चित्रस्मृतीनां स्नेहपूर्णं दृष्टिपातं करोति, अपितु तान् आत्मास्पर्शकचलच्चित्रक्षणान् नृत्यभाषायां चतुर-रचनात्मक-नृत्य-कृतीनां श्रृङ्खलायाः माध्यमेन पुनः व्याख्यां करोति |. भवन्तं तान् चलचित्रक्षणान् पुनः जीवितुं नेतुम् ये भवतः हृदयं स्पृशन्ति।
सांस्कृतिकविरासतां नृत्यकायाकल्पाय च प्रतिबद्धः
"नवलोकनृत्यसम्मेलनस्य" आरम्भात् आरभ्य, एषः प्रथमः घरेलुः लोकनृत्यः अभिनवप्रतियोगिताकार्यक्रमः अस्ति यस्य निर्देशनं चीननर्तकानां संघेन कृतम् अस्ति तथा च सिन्जियांग रेडियो तथा दूरदर्शनस्थानकेन तथा च झिंजियांग नर्तकसङ्घस्य संयुक्तरूपेण निर्मितः अस्ति यस्य अद्वितीयः "जातीय + फैशनः अस्ति " fusion अवधारणा प्रेक्षकाणां ध्यानं प्रेम च शीघ्रमेव आकर्षितवती । प्रथमेषु पञ्चसु कार्यक्रमेषु नर्तकाः कालस्य रागः, शास्त्रीयनृत्यः, सांस्कृतिकावशेषैः सह नृत्यं, काव्यानि च प्रसारितवन्तः, चतुरनृत्यानां माध्यमेन नर्तकाः चीनीयलोकनृत्यस्य अद्वितीयं आकर्षणं, गहनं सांस्कृतिकविरासतां च व्यापकरूपेण प्रदर्शितवन्तः .दीर्घ-इतिहासस्य धूल-धूलिपूर्णा संस्कृतिः नृत्यरूपेण जनदृष्ट्या पुनः प्रादुर्भूता, यत् न केवलं तेजस्वी-संस्कृतेः पुनरुत्थानं करोति, अपितु पारम्परिक-लोक-नृत्यं नूतन-जीवन्ततायाः सह पुनः सजीवीकरणं करोति |.
कार्यक्रमस्य प्रसारणानन्तरं प्रतिक्रिया उत्साहपूर्णा आसीत्, न केवलं अन्तर्जालस्य विस्तृतविमर्शान् उच्चप्रशंसां च प्रेरितवान्, अपितु सर्वेषु वर्गेषु प्रबलं सांस्कृतिकप्रतिध्वनिं अपि उत्पन्नवती प्रेक्षकाः व्यक्तवन्तः यत् "नवलोकनृत्यसम्मेलनं" न केवलं दृश्यभोजनम्, अपितु आध्यात्मिकं बप्तिस्मा अपि आसीत्, येन ते लोकनृत्यस्य शक्तिं सौन्दर्यं च गभीरं अनुभवितुं शक्नुवन्ति।
प्रकाशः छाया च प्रवाहः, स्मृतिनृत्यपदानि नूतनं अध्यायं आकर्षयन्ति
"नवलोकनृत्यसम्मेलनस्य" षष्ठः अंकः "चलच्चित्रस्मृतिः" इति विषयं भवद्भ्यः आनयति । अस्मिन् कार्यक्रमे चलच्चित्रेषु माध्यमरूपेण नृत्यस्य च उपयोगः भवति येन प्रेक्षकाः स्वस्य पोषिताः चलच्चित्रस्मृतयः पुनः प्राप्तुं शक्नुवन्ति । नर्तकाः शास्त्रीयचलच्चित्रेषु विशिष्टदृश्यानि चरित्रभावनानि च राष्ट्रियभावनाया सह संयोजयन्ति, तथा च चलच्चित्रकथानां अन्यरूपेण सजीवरूपेण पुनरुत्पादनार्थं नवीननृत्यनिर्देशस्य, उत्तमनृत्यकौशलस्य च उपयोगं कुर्वन्ति कार्यक्रमस्य व्यावसायिकतां आनन्दं च अधिकं वर्धयितुं "नवलोकनृत्यसम्मेलनस्य" षष्ठे अंके चीनीयनर्तकसङ्घस्य अध्यक्षं फेङ्गशुआङ्गबाई, हुआङ्ग डौडौ च नृत्यातिथिरूपेण विशेषतया आमन्त्रिताः नृत्यस्य गहनसैद्धान्तिकमूलेन तीक्ष्णकलादृष्टिकोणेन च ते नृत्यकृतीनां गहनविश्लेषणं टिप्पणीं च कुर्वन्ति, येन प्रेक्षकाणां कृते अद्वितीयदृष्टिकोणाः अन्वेषणं च प्राप्यन्ते
सीमापारसमायोजनस्य अस्मिन् उत्सवे चलचित्रं नृत्यं च एकान्तकलारूपं न भवति, अपितु परस्परं प्रविश्य प्रेरयति समग्रं च ते मिलित्वा रङ्गिणः चित्राणि बुनन्ति, येन प्रेक्षकाः दृश्यसौन्दर्यस्य आनन्दं लभन्ते, तथैव संस्कृतिस्य गभीरताम्, विस्तारं च अनुभवन्ति । कार्यक्रमे "आशिमा" इत्यस्मिन् मार्मिकः प्रेम वा "विजिटर्स् फ्रॉम द हिमशैल" इत्यस्मिन् रक्तस्मृतिः वा, तेषां सर्वेषां नर्तकैः नृत्यभाषायां सजीवरूपेण व्याख्या कृता नृत्यस्य आनन्दं लभन्ते सति प्रेक्षकाः काल-अन्तरिक्षयोः यात्रां कृतवन्तः इव आसन्, कथाभिः, भावैः च परिपूर्णं चलच्चित्रजगति पुनः आगत्य एषः कार्यक्रमः न केवलं शास्त्रीयचलच्चित्रेभ्यः श्रद्धांजलिः समीक्षा च अस्ति, अपितु राष्ट्रियनृत्यसंस्कृतेः उत्तराधिकारस्य नवीनतायाः च गहनं अन्वेषणं अभ्यासश्च अस्ति।
निरन्तरं नवीनता जातीयनृत्यसंस्कृतेः विकासं प्रवर्धयति
"नवराष्ट्रीयनृत्यसम्मेलनं" न केवलं स्वस्य अद्वितीयकार्यक्रमस्वरूपस्य उच्चगुणवत्तायुक्तानां नृत्यप्रदर्शनानां च कृते सर्वेभ्यः वर्गेभ्यः मान्यतां प्राप्नोति, अपितु राष्ट्रियनृत्यसंस्कृतेः उत्तराधिकारं नवीनतां च अनुसृत्य कार्यं करोति भविष्ये कार्यक्रमः "पाठं प्रसारयितुं नृत्यं, भावनां च प्रसारयितुं पाठः" इति अवधारणायाः पालनम् अग्रे करिष्यति, राष्ट्रियनृत्यस्य अधिकसंभावनानां अन्वेषणं निरन्तरं करिष्यति, प्रेक्षकाणां कृते अधिकानि रोमाञ्चकारीणि नृत्यभोजानि आनयिष्यति च।
तत्सह, कार्यक्रमः विभिन्ननृत्यप्रकारैः सह नवीनतां एकीकरणं च सुदृढं करिष्यति, अधिकानि अत्याधुनिकनृत्यसंकल्पनानि रचनात्मकप्रविधिश्च प्रवर्तयिष्यति, चीनीयलोकनृत्यस्य विश्वमञ्चे प्रचारयिष्यति च। वयम् अपेक्षामहे यत् "नवलोकनृत्यसम्मेलनं" चीनीयलोकनृत्यसंस्कृतेः प्रतिनिधित्वं कृत्वा महत्त्वपूर्णं व्यापारपत्रं भविष्यति तथा च विश्वस्य प्रेक्षकाणां कृते अधिकरङ्गिणः सांस्कृतिकानुभवाः आनयिष्यति।