समाचारं

तैरणप्रतियोगिता : सन जियाजुन्, ताङ्ग कियन्टिङ्ग् पुनः एशियाई अभिलेखं भङ्गयन्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.
तैरणप्रतियोगिता : सन जियाजुन्, ताङ्ग कियन्टिङ्ग् पुनः एशियाई अभिलेखं भङ्गयन्ति
सिन्हुआ न्यूज एजेन्सी, वुहान, २८ सितम्बर् (रिपोर्टर ले वेनवान्) २८ दिनाङ्के आयोजिते राष्ट्रियतैरणप्रतियोगितायां हुबेई-क्रीडकः सन जियाजुन्, शङ्घाई-दलः ताङ्ग कियन्टिङ्ग् च एकवारं पुनः एशिया-देशस्य अभिलेखं भङ्गं कृतवन्तौ, तथा च शाण्डोङ्ग-दलेन त्रीणि स्वर्णपदकानि प्राप्तानि
२८ सितम्बर् दिनाङ्के क्रीडायाः अनन्तरं सूर्य जियाजुन्। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेङ्ग मिन्
पुरुषाणां ५० मीटर् ब्रेस्टस्ट्रोक् सेमीफाइनल्-क्रीडायां द्वितीयसमूहे क्रीडन् सन जियाजुन् अग्रणीः अभवत्, अन्ततः २५.७२ सेकेण्ड्-समयेन प्रथमं भित्तिं प्रहारं कृत्वा २०२२ तमे वर्षे मेलबर्न्-शॉर्ट् कोर्स्-तैरण-क्रीडायां यान् जिबेई-इत्यनेन स्थापितं एशिया-अभिलेखं भङ्गं कृतवान् विश्वचैम्पियनशिप। सन जियाजुन् वर्तमानचैम्पियनशिप्-क्रीडासु उष्णरूपेण आसीत् ततः पूर्वं सः पुरुषाणां ५० मीटर् बटरफ्लाई सेमीफाइनल्-अन्तिम-क्रीडासु एशिया-देशस्य अभिलेखान् स्थापितवान्, अन्ततः २१.९६ सेकेण्ड्-समयेन चॅम्पियनशिपं प्राप्तवान्
स्वस्य क्रमशः सफलतायाः कारणानां विषये कथयन् सन जियाजुन् अवदत् यत् "अस्मिन् समये (तैरणं) अहं अधिकं शिथिलः अस्मि। यदि अहं उत्तमं प्रदर्शनं कर्तुं शक्नोमि तर्हि साधु भविष्यति।"
२८ सेप्टेम्बर् दिनाङ्के ताङ्ग कियन्टिङ्ग् इत्ययं क्रीडायां आसीत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता हू जिंग्वेन्
ताङ्ग कियन्टिङ्ग् इत्यनेन महिलानां ५० मीटर् ब्रेस्टस्ट्रोक् सेमीफाइनल् स्पर्धायां २८.९५ सेकेण्ड् इति समयेन स्वस्य एशियायाः अभिलेखः भङ्गः कृतः । अस्मिन् चॅम्पियनशिप्-क्रीडायां सा महिलानां १०० मीटर्-स्तन-क्रीडायां अपि १:०२.६६ इति समयेन एशिया-देशस्य नूतनं अभिलेखं स्थापितवती ।
शाण्डोङ्ग-दलस्य वाङ्ग यिचुन्, जू फाङ्ग च क्रमशः महिलानां पुरुषाणां च १०० मीटर् भृङ्गविजेतृत्वं प्राप्तवन्तौ, पुरुषाणां ८०० मीटर् मुक्तशैल्यां च लियू पेक्सिन् वर्चस्वं प्राप्तवन्तौ
अन्येषु स्पर्धासु हेबेई-दलः यू ज़िडी, हुनान्-दलः हुआङ्ग-झिवेइ च क्रमशः महिलानां पुरुषाणां च ४०० मीटर्-मेड्ले-क्रीडायां सर्वोच्च-मञ्चे स्थितवन्तौ, तथा च झेजियांग्-दलेन पुरुषाणां महिलानां च ४x१०० मीटर्-मेड्ले-रिले-क्रीडायां स्वर्णपदकं प्राप्तम्
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया