अन्तरिक्ष "उद्धार" ! अजगर-अन्तरिक्षयानं प्रस्थायति
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्पेसएक्स् इत्यस्य ड्रैगन-अन्तरिक्षयानं पुनः सफलतया प्रक्षेपितम्, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके फसितौ अन्तरिक्षयात्रिकौ गृहं प्रत्यागन्तुं समर्थौ अभवताम् ।
शनिवासरे पूर्वसमये अपराह्णे १:१७ वादने राष्ट्रियविमानशास्त्र-अन्तरिक्ष-प्रशासनस्य (नासा) तथा स्पेसएक्स्-सहकारेण क्रू-९ मिशनं (अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति घूर्णमानानाम् अन्तरिक्षयात्रिकाणां परिवहनस्य नवमवारं) सफलतया प्रक्षेपणं कृतम् अमेरिकन-अन्तरिक्षयात्री निक हेग्, रूसी अन्तरिक्षयात्री अलेक्जेण्डर् गोर्बुनोव् च क्रू ड्रैगन-अन्तरिक्षयानेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रेषितौ भविष्यतः, बोइङ्ग्-स्टारलाइनर-अन्तरिक्षयानस्य विफलतायाः कारणात् बुच् विल्मोर् इति द्वौ अन्तरिक्षयात्रिकौ अपि पुनरागमने असमर्थौ स्तः आगामिवर्षस्य फेब्रुवरीमासे अन्तरिक्षयानेन पृथिव्यां प्रति गच्छति।
(crew-9 मिशन इग्निशन तथा लिफ्टऑफ स्रोतः: spacex)
स्पेसx नवम
अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति घूर्णमान-अन्तरिक्षयात्रिकाणां परिवहनम्
शनिवासरे पूर्वसमये अपराह्णे १:१७ वादने अमेरिकी-अन्तरिक्षयात्री निक-हेग्-रूसी-अन्तरिक्षयात्री अलेक्जेण्डर-गोर्बुनोव-इत्येतयोः सवाराः स्पेसएक्स्-क्रू-ड्रैगन-अन्तरिक्षयानं अमेरिका-देशस्य फ्लोरिडा-देशस्य केप्-कानावेराल्-नगरात् सफलतया प्रक्षेपितं भविष्यति
(वामे अमेरिकनः अन्तरिक्षयात्री निक हेग् अस्ति। दक्षिणे रूसी अन्तरिक्षयात्री अलेक्जेण्डर् गोर्बुनोवः अस्ति। स्रोतः: spacex)
स्पेसएक्स् इत्यस्य आधिकारिकजालस्थलस्य अनुसारम् अस्य अभियानस्य समर्थनं कुर्वन् ड्रैगन-अन्तरिक्षयानं पूर्वं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गन्तुं गन्तुं च crew-4, ax-2, ax-3 इति अभियानं कृतवान् अस्ति स्वस्य अभियानस्य आगामिषु षड्मासेषु अन्तरिक्षयात्रीद्वयं निम्नपृथिवीकक्षातः परं क्षेत्राणां मानवीय अन्वेषणस्य सज्जतायै पृथिव्यां मानवानाम् लाभाय च २०० तः अधिकान् वैज्ञानिकप्रयोगान् प्रौद्योगिकीप्रदर्शनानि च करिष्यति।
मस्कः प्रक्षेपणात् पूर्वं अवदत् यत् - "स्पेस्एक्स् ड्रैगन-अन्तरिक्षयानं नासा-अन्तरिक्षयात्रिकान् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति प्रेषयिष्यति!"
ज्ञातव्यं यत् नासा-संस्थायाः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति अन्तरिक्षयात्रिकाणां परिवहनार्थं २०१४ तमे वर्षे अन्तरिक्षयानस्य विकासाय बोइङ्ग्-इत्येतत्, स्पेसएक्स्-इत्येतत् च चयनं कृतम् । नियतमूल्यानुबन्धानां (एकवारं भुक्तिः) अन्तर्गतं नासा-संस्थायाः अन्तरिक्षयानस्य विकासाय बोइङ्ग्-इत्यस्मै ४.२ अरब-डॉलर्-पर्यन्तं धनं दत्तम्, स्पेस-एक्स्-इत्यस्मै च २.६ अब्ज-डॉलर्-रूप्यकाणि दत्तवती । परन्तु स्पेसएक्स् इत्यनेन ४ वर्षपूर्वमेव अन्तरिक्षयात्रिकाणां प्रथमं समूहं सफलतया प्रेषितम् अस्ति, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति गन्तुं गन्तुं च कुलम् ९ मिशनं कृतम् अस्ति, अपि च अधिकानि अनुबन्धानि प्राप्तानि सन्ति बृहत्तरं बजटं विद्यमानस्य बोइङ्ग्-कम्पनी अस्मिन् वर्षे जूनमासपर्यन्तं प्रथमं मानवयुक्तं कार्यं न कृतवती, तेषां "गडबड"-शुद्ध्यर्थं तेषां सहायतार्थं स्पेसएक्स्-इत्यस्य आवश्यकता वर्तते
२ अन्तरिक्षयात्रिकाः फसन्ति
आगामिवर्षस्य फेब्रुवरीमासे पृथिव्यां पुनः आगच्छन्तु
मासान् यावत् सुरक्षा-अशान्तिः, अनेकाः आव्हानाः च अभवन्, बोइङ्ग्-कम्पनीयाः नूतन-पीढीयाः अन्तरिक्षयात्री-कैप्सूलः, ६ सितम्बर्-दिनाङ्के अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकात् चालकदलस्य विना प्रस्थितवान्, पृथिव्यां पुनरागमनाय च प्रवृत्तः एषा असामान्ययात्रा वाणिज्यिकमानवयुक्तस्य अन्तरिक्षयानस्य क्षेत्रे बोइङ्ग्-संस्थायाः अन्यः प्रयासः अभवत्, यद्यपि योजनानुसारं अन्तरिक्षयात्रिकान् गृहं नेतुम् असफलम् अभवत् "सा गृहं गन्तुं गच्छति।"
पूर्वसूचनानुसारं बुच् विल्मोर्, सुनी विलियम्स च अस्मिन् वर्षे जूनमासस्य ६ दिनाङ्के स्टारलाइनर-यानेन आगमनात् आरभ्य अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके स्तः । डॉकिंग् प्रक्रियायां अन्तरिक्षयानस्य बहुविधं हीलियमस्य लीकं, थ्रस्टरस्य विफलता च अभवत् — अन्तरिक्षयानं अन्तरिक्षे युक्त्या चालनार्थं प्रयुक्तानि लघुइञ्जिनानि मासान् यावत् विश्लेषणस्य परीक्षणस्य च अनन्तरं नासा-संस्थायाः निर्णयः अभवत् यत् तान् स्टारलाइनर्-इत्यनेन पृथिव्यां प्रत्यागन्तुं अतीव जोखिमम् अस्ति ।
सुनी विलियम्सः अस्मिन् मासे पूर्वं अवदत् यत् - "वयं सर्वदा अस्माकं परिवारान् स्मरामः। अहं मम श्वापदद्वयं स्मरामि; अहं मम मित्राणि स्मरामि। ग्रहे एतावन्तः जनाः अस्मान् सन्देशान् प्रेषयन्ति, तथा च प्रत्येकं सत्त्वः व्यक्तिगतरूपेण एकत्र भवतः मनसि अनुभूयते home." इति अवगम्यते यत् तेषां मूलं कार्यं ८ तः १० दिवसपर्यन्तं भवितुं शक्नोति स्म, परन्तु अधुना ते अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके मासत्रयाधिकं प्रतीक्षन्ते
स्पेसएक्स् इत्यस्य सफलप्रक्षेपणेन अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके फसितौ अन्तरिक्षयात्रिकौ अन्ततः अन्तरिक्षयानस्य गृहं नेतुम् प्रतीक्षां कृतवन्तौ । अवगम्यते यत् स्पेसएक्स् इत्यस्य क्रू-९ मिशनस्य योजना मूलतः चतुर्णां चालकदलस्य वहनम् आसीत्, परन्तु बोइङ्ग् इत्यस्य स्टारलाइनर् इत्यस्य तकनीकीविफलतायाः कारणात् नासा इत्यनेन पूर्वं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके फसितयोः अन्तरिक्षयात्रिकयोः कृते स्थानं कल्पयितुं चालकदलस्य सदस्यद्वयं निवृत्तम् अन्तरिक्षयात्रिकाः जेना कैड्मैन्, स्टेफनी विल्सन् च एतत् कार्यं त्यक्तवन्तौ यत् तेषां सहकारिणः पृथिव्यां पुनः आगन्तुं शक्नुवन्ति ।
नासा-संस्थायाः अन्तरिक्षसञ्चालनस्य सहायकप्रशासकः केन् बावर्सॉक्सः प्रक्षेपणात् पूर्वदिने पत्रकारसम्मेलने अवदत् यत् वयं तत् कृत्वा अग्रिममिशन-अवसरस्य समयनिर्धारणं करिष्यामः "वयं तत्त्वतः अवगच्छामः यत् एकं मिशनं त्यक्त्वा किञ्चित् अधिकं प्रतीक्षितुं कियत् कठिनम् अस्ति।"
रविवासरे पूर्वसमये सायं ५:३० वादनस्य समीपे मानवयुक्तं ड्रैगन-अन्तरिक्षयानं अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकेन सह गोदीं गमिष्यति इति सूचना अस्ति । योजनानुसारम् अस्मिन् अभियाने अन्तरिक्षयात्रीद्वयं, अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अटन्तौ अन्तरिक्षयात्रिकौ च आगामिवर्षस्य फेब्रुवरी-मासे पृथिव्यां पुनः आगमिष्यन्ति
अधिकानि वार्तानि
zhejiang ऑनलाइन वीडियो खाता अनुसरण करें
सर्वे ध्यानं ददति