2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
फाइनेंशियल एसोसिएटेड प्रेस, २९ सितम्बर (सम्पादक निउ झान्लिन्) २.यथा सामाजिकमाध्यमविशालकायस्य मेटा इत्यस्य शेयरमूल्यं अभिलेखात्मकं उच्चस्थानं प्राप्तवान्, तस्य मुख्यकार्यकारी जुकरबर्गस्य शुद्धसम्पत्तिः २०० अरब अमेरिकीडॉलर् अतिक्रान्तवती, येन सः विश्वस्य चतुर्थः धनी व्यक्तिः अभवत्, अमेजन संस्थापकं बेजोस् तथा एलवीएमएच अध्यक्षं बर्नार्डं च कदापि ·अर्नाल्ट् इत्यस्य अतिक्रमणं कर्तुं शक्नोति .
ब्लूमबर्ग् अरबपतिसूचकाङ्कस्य अनुसारं अस्मिन् वर्षे जुकरबर्गस्य धनं ७३.४ अब्ज डॉलर इत्येव स्तब्धरूपेण वर्धितम् अस्ति, येन तस्य कुलसम्पत्तिः २०१ अरब डॉलरः अभवत्
विश्वस्य सर्वाधिकधनवान् मस्कः अद्यापि २७२ अब्ज अमेरिकी डॉलरस्य सम्पत्त्या शीर्षस्थाने अस्ति, तदनन्तरं बेजोस् २११ अब्ज अमेरिकीडॉलर् धनं प्राप्तवान् । अधुना एव अर्नाल्ट् इत्यस्य धनं वर्धितम् अस्ति, तस्य कुलसम्पत्तिः २०७ अब्ज अमेरिकीडॉलर् यावत् अभवत् ।
वस्तुतः विश्वस्य चतुर्थः धनी व्यक्तिः इति जुकरबर्गस्य “क्रमाङ्कनम्” चीनेन सह अपि सम्बद्धम् अस्ति, उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य समर्थनार्थं चीनेन नीति “संयोजनानां” श्रृङ्खलायाः गहनप्रवर्तनानन्तरं यूरोपीयविलासितावस्तूनाम् समग्रबलं प्रवर्धितम् stocks.arnault 's धनं गुरुवासरे $17.1 अरबं वर्धितम्।
जुकरबर्ग् एकमात्रः टेक् टाइकूनः नास्ति यः अस्मिन् वर्षे स्वस्य भाग्यस्य महतीं वृद्धिं दृष्टवान्। एनवीडिया-सङ्घस्य मुख्यकार्यकारी जेन्सेन् हुआङ्ग्, ओरेकल-सहसंस्थापकस्य लैरी एलिसनयोः सम्पत्तिः २०२४ तमे वर्षे क्रमशः ६२.२ अरब डॉलर, ५८.६ अरब डॉलर च अभवत् ।
४० वर्षीयः जुकरबर्ग् २००४ तमे वर्षे फेसबुक् संस्थापितवान्, तस्य धनस्य अधिकांशं मेटा स्टॉक् इत्यनेन सह सम्बद्धम् अस्ति । मेटा इत्यस्य शेयरमूल्यं २०२४ तमे वर्षे अद्यावधि प्रायः ६१% वर्धितम् अस्ति । गुरुवासरे मेटा इत्यस्य शेयरस्य मूल्यं ५७७ डॉलर इति अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्।
मेटा विश्वस्य लोकप्रियतमानि सामाजिकमाध्यममञ्चानि फेसबुक्, इन्स्टाग्राम, थ्रेड्स्, तथैव तत्क्षणसन्देशप्रसारण-अनुप्रयोगं व्हाट्सएप्-इत्येतत् अपि संचालयति ।
एआइ उद्योगस्य नेता
बुधवासरे वार्षिकमेटा कनेक्ट् सम्मेलने कम्पनी स्वस्य नवीनतमं वर्चुअल् रियलिटी (vr) हेडसेट् quest 3s इति $299 मूल्यात् आरभ्य विमोचितवती। तदतिरिक्तं मेटा बहुविधं बृहत् भाषाप्रतिरूपं एआर चक्षुषः आदर्शरूपं च विमोचितवान् ।
जुकरबर्ग् इत्यनेन उक्तं यत् मेटा एआइ विश्वे सर्वाधिकं प्रयुक्तः एआइ सहायकः भविष्यति इति अपेक्षा अस्ति। "अस्माकं समीपे ५० कोटिमासिकसक्रियप्रयोक्तारः सन्ति, केषुचित् बृहत्तरेषु देशेषु मेटा एआइ अपि न प्रारब्धवन्तः।"
मेटा एआइ क्षेत्रे प्रतियोगिनां सङ्गतिं कर्तुं प्रयतते, यत्र माइक्रोसॉफ्ट, गूगल इत्यादीनां बृहत्प्रौद्योगिकीकम्पनीनां, तथैव स्टार्टअप्स, आर्टिफिशियल इन्टेलिजेन्स् लीडर ओपनएआइ च सन्ति
एआइ स्पर्धायां मेटा सुस्थितः इति विश्लेषकाः मन्यन्ते । जेपी मॉर्गन विश्लेषकः डग् अनमुथः अवदत् यत्, "मेटा कनेक्ट् सम्मेलनं उद्योगस्य आकारं दातुं कम्पनीयाः महत्त्वाकांक्षां प्रतिबिम्बयति, मेटा इत्यस्य शेयरमूल्यं च ६४० डॉलरं यावत् अधिकं वर्धते इति अपेक्षा अस्ति।
जेफरीज विश्लेषकाः लिखितवन्तः यत् "जुकरबर्ग् मेटा कनेक्ट् इत्यत्र मेटा इत्यस्य विकासदिशां प्रदर्शितवान्, यत् अस्मान् मेटा इत्यस्य भविष्यस्य विषये अधिकं आशावादीं करोति। उद्यमपक्षे तस्य लामा एकः सशक्तः प्रतियोगी भवति, तथा च वयं पश्यामः यत् तस्याः नूतना बहुविधा बृहत् भाषायाः उत्पन्नः गतिः मॉडल् मेटा-समूहस्य मूल्यं $६०० यावत् अधिकं वर्धयिष्यति इति अपेक्षा अस्ति” इति ।