चीनस्य अरबदेशानां च बुद्धिः सङ्गृह्य नूतनस्य आरम्भबिन्दुस्य प्रचारः : चीन-अरब-चिन्तन-टङ्क-गठबन्धनस्य प्रथमा सभा शङ्घाई-नगरे अभवत्
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२७ सितम्बर् दिनाङ्के चीन-अरब-चिन्तन-सङ्घस्य (china-arab think tank alliance) प्रथमा समागमः शाङ्घाई-नगरे अभवत् । चीनदेशस्य, १९ अरबदेशानां, अरबलीगस्य च प्रायः ४० चिन्तनसमूहानां प्रतिनिधिः अस्मिन् सत्रे उपस्थिताः आसन्, चीनदेशे केषाञ्चन अरबदेशानां दूताः अपि उपस्थिताः आसन् सम्मेलनस्य आतिथ्यं चीनदेशस्य विदेशमन्त्रालयेन कृतम्, चीन-अरब-सुधारविकास-अनुसन्धानकेन्द्रेण च आयोजितम्।
विदेशकार्याणां उपमन्त्री डेङ्ग ली इत्यनेन सभायाः उद्घाटनसमारोहे उपस्थितः भूत्वा भाषणं कृत्वा उक्तं यत् चीन-अरब-चिन्तन-सङ्घस्य गठबन्धनं चीन-अरब-पारम्परिक-मैत्रीसम्बन्धस्य गहनविकासस्य, राजनैतिक-परस्परस्य गहनतायाः च परिणामः अस्ति विश्वासः पक्षद्वयस्य आदानप्रदानस्य, परस्परशिक्षणस्य, सहकार्यस्य विस्तारस्य च आवश्यकता अस्ति, अपि च आव्हानानां सामना कर्तुं संयुक्तप्रयत्नः अपि अस्ति तथा च एकत्र उत्तमं भविष्यं निर्मातुं महत्त्वपूर्णं सोपानम् अस्ति। अपेक्षा अस्ति यत् गठबन्धनं विकासस्य सेवां, सहकार्यस्य समर्थनं, शान्तिप्रवर्धनं, न्यायस्य आह्वानं, आदानप्रदानस्य विस्तारं च इति पञ्चसु लक्ष्येषु केन्द्रीक्रियते, चीन-यूएई-सम्बन्धानां विकासाय, "वैश्विकदक्षिणे" सहकार्यस्य च सशक्तं बौद्धिकसमर्थनं प्रदास्यति " नवयुगे ।
कैप्शनः - सभायाः दृश्यम्। स्रोतः- आयोजकेन प्रदत्तः छायाचित्रः
अरबराज्यसङ्घस्य सहायकमहासचिवः अल खट्टाबी इत्यादयः अरबप्रतिनिधिभिः चीनस्य विकाससाधनानां विषये उच्चैः उक्तं तथा च अफगानिस्तान-चीनयोः मध्ये विभिन्नक्षेत्रेषु सहकार्यं अधिकं गभीरं कर्तुं, स्वस्व-आधुनिकीकरणस्य साकारीकरणाय च मिलित्वा कार्यं कर्तुं च उत्सुकाः आसन् अफगानिस्तानदेशः प्यालेस्टाइन इत्यादिषु विषयेषु चीनस्य सक्रियवाणीं क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् तस्य महत्त्वपूर्णं योगदानं च प्रशंसति।
चीन-अरब-सुधार-विकास-अनुसन्धान-केन्द्रस्य कार्यकारी-अध्यक्षः, शङ्घाई-अन्तर्राष्ट्रीय-अध्ययन-विश्वविद्यालयस्य अध्यक्षः च ली यानसोङ्गः मञ्चस्य समापन-समारोहे अवदत् यत् चीन-अरब-चिन्तन-टङ्क-गठबन्धनस्य स्थापना चीन-इतिहासस्य अपरः माइलस्टोन् अस्ति -अरब मैत्रीपूर्णसम्बन्धाः तथा च चीनीय-अरब-चिन्तन-समूहानां मध्ये आदान-प्रदानार्थं आधिकारिकं मञ्चं स्थापितवान् अस्ति , चिन्तन-समूहानां मध्ये गहनसहकार्यस्य माध्यमेन, उभयपक्षः बौद्धिकसंसाधनं साझां कर्तुं शक्नोति, चीनस्य अरबदेशयोः प्रमुखराष्ट्रयोः मध्ये अधिकानि चौराहान् प्रवर्धयितुं शक्नोति कायाकल्पस्य मार्गः, तथा च नूतनयुगस्य साझीकृतभविष्ययुक्तस्य चीन-अरबसमुदायस्य निर्माणार्थं बौद्धिकसमर्थनं प्रदातुं।
मञ्चे विकासः, शान्तिः इत्यादिषु विषयेषु गहनचर्चा अभवत् । अस्मिन् सत्रे अरब-चिन्तन-समूहानां प्रतिनिधिभिः सहमतिः कृता यत् चीन-शैल्या आधुनिकीकरणस्य प्रवर्धनार्थं चीनस्य सुधारस्य व्यापकं गभीरीकरणं न केवलं चीनीयजनानाम् लाभाय, अपितु मानवसभ्यतायाः प्रगतेः प्रवर्धनं अपि करिष्यति |. चीनीशैल्या आधुनिकीकरणं चीन-अरब-राज्ययोः मध्ये साझाभविष्यस्य समुदायस्य निर्माणे नूतनं गतिं प्रविशति तथा च चीन-अरब-राज्ययोः व्यावहारिकसहकार्यस्य कृते नूतनानि क्षेत्राणि नूतनानि पटलानि च उद्घाटयिष्यति।
चीन-अरब-चिन्तन-समूहस्य गठबन्धनस्य स्थापना २०२४ तमस्य वर्षस्य जनवरी-मासे अभवत्, चीन-अरब-राज्यसहकारमञ्चस्य परिधिमध्ये महत्त्वपूर्णं तन्त्रम् अस्ति
xinmin evening news संवाददाता qi xu