2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"नवीनकारानाम्" तरङ्गस्य अन्तर्गतं डिजिटलप्रौद्योगिकी वाहन-उद्योगस्य नूतन-प्रतिरूपस्य पुनः आकारं ददाति, औद्योगिक-परिवर्तनं उन्नयनं च सशक्तं करोति । चङ्गन् ऑटोमोबाइलस्य कृते, नूतन ऊर्जाक्षेत्रे नियोजितस्य प्रारम्भिकस्य चीनीयब्राण्ड्-मध्ये एकः इति नाम्ना, चङ्गन् परिवर्तनस्य त्वरिततायै नूतन-ऊर्जा-"शाङ्ग्री-ला-योजना" तथा बुद्धिमान् "बेइडौ तियानशु-योजना" इत्यस्य प्रचारार्थं सर्वप्रयत्नाः कुर्वन् अस्ति
तेषु युवानः डीप् ब्लू ब्राण्ड् निःसंदेहं समूहस्य परिवर्तनस्य अग्रणी अस्ति । चंगन शाङ्ग्री-ला इत्यस्य मुकुटे "रत्नम्" इति नाम्ना डीप ब्लू ऑटोमोबाइलः विद्युत् समानतायाः स्मार्टसमानतायाः च प्रचारं त्वरितुं प्रतिबद्धः अस्ति, चीनस्य नूतन ऊर्जा वाहन उद्योगस्य पुनरावर्तनीयं उन्नयनं च व्यापकरूपेण प्रवर्धयितुं प्रतिबद्धः अस्ति
२०२२ तमे वर्षे ब्राण्ड्-प्रक्षेपणात् आरभ्य डीप् ब्लू-आटोमोबाइलः स्वस्य अवान्ट-गार्डे-डिजाइनेन, अग्रणी-बुद्धिमान्-प्रौद्योगिक्या च नूतन-ऊर्जा-वाहन-विपण्ये शीघ्रमेव उद्भूतः अस्ति प्रथमं सामरिकं मॉडलं sl03 प्रक्षेपणं कृत्वा एव ३३ निमेषेषु आदेशाः १०,००० अतिक्रान्ताः, येन विपण्यक्षेत्रे अग्रणी अभवत् ।
अधुना प्रचण्डविपण्यप्रतिस्पर्धायाः उपभोक्तृणां नित्यं परिवर्तनशीलानाम् आवश्यकतानां च सम्मुखे २०२५ तमस्य वर्षस्य sl03 इत्येतत् अपि नूतनम् अस्ति । २७ सितम्बर् दिनाङ्के २०२५ तमस्य वर्षस्य sl03 इत्यस्य मूल्यपरिधिः ११९,९००-१४६,९०० युआन् इति घोषितः । विभिन्नानां उपयोक्तृणां व्यक्तिगतआवश्यकतानां पूर्तये विस्तारितायाः परिधिस्य शुद्धविद्युत्स्य च प्रमुखक्षेत्रद्वयं कवरं कृत्वा कुलम् ४ मॉडल्-प्रक्षेपणं कृतम् अस्ति
डीप ब्लू ऑटोमोबाइल इत्यनेन सूचितं यत् "युवानां प्रथमः क्रीडाकूपः" इति नाम्ना २०२५ sl03 इत्यस्य युवानां उपयोक्तृसमूहानां आवश्यकतानां गहनबोधः अस्ति तथा च "प्रेमस्य निरन्तरविकासः" इति अवधारणायाः पालनम् अस्ति , but also is committed to प्रत्येकं विवरणे, वयं उपयोक्तृभ्यः उन्नत-अनुभवं प्रदामः यत् अधिकं चरमं, क्रीडातरं, चालयितुं अधिकं मजेयम् च भवति।
विशेषतः, नूतनकारस्य गुणवत्ता उन्नयनं कृतम् अस्ति, अन्तर्भागः कृष्णवर्णीयं सुवर्णं च विपरीतरूपं डिजाइनं स्वीकुर्वति, येन "स्टार फ्लैश ब्लैक" इति आन्तरिकवर्णयोजना निर्मितवती, या क्रीडाप्रौद्योगिक्या च परिपूर्णा अस्ति, तथा च स्वादेन सह अधिकं सङ्गता अस्ति तथा च युवानां शैली। सामग्रीनां दृष्ट्या अस्मिन् उच्चस्तरीयसाबरस्य उपयोगः भवति यत् क्रीडाकारस्य बनावटेन सह तुलनीयम् अस्ति अस्मिन् १७-चरणीयसाबरप्रक्रिया अस्ति यस्य कवरेज-दरः प्रायः ४०% भवति । पटस्य प्रकाशस्थिरता, स्थायित्वं, दागप्रतिरोधः, स्किड्-विरोधी, श्वसनक्षमता इत्यादीनि अनेकानि कठोरपरीक्षाणि अभवन्, सर्वे सूचकाः उद्योगस्य अग्रणीस्तरं प्राप्तवन्तः
तदतिरिक्तं सुगतिचक्रस्य, द्वारपटलस्य, आर्मरेस्ट् बॉक्सस्य, आसनस्य च अन्येषु स्थानेषु उच्चश्रेणीयाः चमकदाराः कृष्णक्रोमस्य ट्रिम्स्, बटन् च अलङ्कृताः सन्ति, येन अधिकं परिष्कृतं प्रौद्योगिकीयुक्तं धातुबनावटं भवति
बुद्धिमत्तायाः दृष्ट्या २०२५ तमस्य वर्षस्य sl03 विस्तारित-परिधि-क्रीडा-काकपिट्-मध्ये ८१५५ चिप्-इत्यनेन सुसज्जितम् अस्ति, यस्मिन् l2-स्तरस्य बुद्धिमान् चालन-कार्यं भवति इति वक्तुं शक्यते तस्मिन् एव काले विस्तारित-परिधि-क्रीडा-संस्करणं १०.२-इञ्च्-पूर्ण-एलसीडी-यन्त्र-पैनल-सहितं अपि सुसज्जितम् अस्ति, तथैव एआर-एचयूडी होलोग्राफिक-एन्हांसड्-प्रदर्शन-प्रणाली, इशारा-नियन्त्रणं, ५०w वायरलेस्-फास्ट्-चार्जिंग्, स्वचालित-विरोधी- glare interior rearview mirror, इत्यादि, यत् बुद्धिमान् अस्ति।
शक्तिस्य दृष्ट्या २०२५ तमस्य वर्षस्य sl03 विस्तारित-परिधि-क्रीडा-प्रतिरूपस्य शुद्ध-विद्युत्-परिधिः २२० कि.मी. ज्ञातव्यं यत् शुद्धविद्युत्संस्करणं 3c सुपरचार्जिंग् इत्यनेन सह मानकरूपेण अपि आगच्छति, यत् दशनिमेषान् यावत् चार्जं कर्तुं शक्नोति, १०० किलोमीटर्पर्यन्तं च परिधिः भवति
ज्ञातव्यं यत् २० सेप्टेम्बर् दिनाङ्के डीप् ब्लू एल०७ इति विमानस्य अपि प्रक्षेपणं कृतम् । युवानां परिवारानां कृते विशेषरूपेण निर्मितस्य स्मार्ट-मध्यम-आकारस्य कारस्य रूपेण, नूतनं कारं "प्रौद्योगिकी-सौन्दर्यशास्त्रं, प्रौद्योगिकी-केबिनं, गुणवत्ता-वाहनचालनं च" इत्यनेन उपयोक्तृणां पारिवारिकयात्रायाः आवश्यकतां पूरयति इति बुद्धिमान् आरामदायकं च चल-स्थानं निर्मातुं प्रतिबद्धा अस्ति भविष्ये डीप ब्लू एल०७ अपि sl03 इत्यनेन सह मिलित्वा एकस्मिन् समये विक्रीयते यत् डीप ब्लू ऑटो इत्यस्य द्वयसेडान् उत्पादपङ्क्तिः निर्मितं भविष्यति यत् उपयोक्तृणां व्यक्तिगत, विविधतापूर्णा, गुणवत्तापूर्णा च कारानाम् वर्धमानानाम् आवश्यकतानां पूर्तये उत्तमरीत्या भवति।