समाचारं

lantu zhiyin आधिकारिकतया 13 अक्टोबर् दिनाङ्के प्रारम्भं भविष्यति यस्य पूर्वविक्रयणं 209,900 युआन् तः आरभ्यते

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम सूचना अद्यैव lantu motors इत्यनेन आधिकारिकतया घोषितं यत् lantu zhiyin इत्यस्य आधिकारिकरूपेण 13 अक्टोबर् दिनाङ्के प्रक्षेपणं भविष्यति।नवीनकारस्य पूर्वविक्रयणं पूर्वमेव आरब्धम् अस्ति नूतनकारस्य कुलम् 4 मॉडल् प्रक्षेपणं भविष्यति, यस्य मूल्यं 209,900-266,900 युआन् भवति . स्वविकसितस्य शुद्धविद्युत्मञ्चस्य नूतनपीढीयाः आधारेण lantu ब्राण्डेन विकसितस्य प्रथमस्य मॉडलस्य रूपेण lantu zhiyin नूतनं डिजाइनभाषां स्वीकरोति तथा च तस्य समग्ररूपेण सशक्तः फैशनभावना अस्ति , यात्री बुद्धिमान् विद्युत् लघु मेजः अन्ये च विन्यासाः। शक्तिस्य दृष्ट्या एतत् कारं एकमोटरं द्वयमोटरशक्तिविकल्पं च प्रदाति, यत्र ९०१ किलोमीटर्पर्यन्तं शुद्धविद्युत्परिधिः भवति, तथा च वैश्विक८००v उच्च-वोल्टेज-सिलिकॉन् कार्बाइड्-मञ्चेन, ५c-चार्जिंग-दरेण च सुसज्जितम् अस्ति

रूपस्य दृष्ट्या लान्टु ज़ीयिन् नूतनं डिजाइनभाषां स्वीकुर्वति, समग्ररूपेण च आकारः फैशनयुक्तः अस्ति । अग्रे मुखस्य उपरि नूतनं कारं बन्दं ग्रिलं विभक्तं हेडलाइट् डिजाइनं च स्वीकुर्वति, यत् पूर्णपरिचयं निर्मातुं थ्रू-टाइप् एलईडी डेटाइम रनिंग लाइट्स् इत्यनेन सह मिलित्वा अस्ति तदतिरिक्तं नूतनकारस्य हुडस्य उपरि उद्धृताः पृष्ठभागाः विवरणेषु कृष्णीकृततत्त्वैः सह मिलित्वा तस्मिन् क्रीडालुतायाः स्पर्शं योजयन्ति

नूतनकारस्य पार्श्वे बहुकटिरेखायाः डिजाइनं स्वीकृतम् अस्ति, तथा च ए, बी, सी स्तम्भाः, छतस्य रैक्स्, पृष्ठदृश्यदर्पणाः च कृष्णाः भवन्ति, येन न केवलं लम्बितस्य छतस्य दृश्यानुभवः सृज्यते, अपितु तस्य पार्श्वाकारः अपि अधिकं चपलः भवति . कारस्य पृष्ठभागे, सुडौ थ्रू-टाइप् टेल्लाइट्स् प्रज्वलितसमये सुप्रसिद्धाः भवन्ति, यदा तु छतस्य स्पोइलर-सङ्घटनं, उज्ज्वलं कृष्णं पृष्ठभागं च पृष्ठभागस्य दृश्यस्तरीकरणं, क्रीडागुणं च अधिकं वर्धयति शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४७२५/१९००/१६३६ (१६५३) मि.मी., चक्रस्य आधारः २९०० मि.मी.

lantu zhiyin इत्यस्य आन्तरिकभागः असीमसौन्दर्यशास्त्रेण प्रेरितः अस्ति, तथा च समग्ररूपेण विन्यासः, डिजाइनः च गुणवत्तां न हातुं सरलः अस्ति । उल्लेखनीयं यत् एतत् कारं उद्योगस्य प्रथमेन oled वक्रधारस्लाइडिंग् स्क्रीनेन सुसज्जितम् अस्ति, यत् मुख्ययात्रीचालकानाम् भिन्न-उपयोग-परिदृश्यानुसारं चालयितुं शक्यते, तथा च अत्र समृद्धाः अन्तःनिर्मिताः मनोरञ्जन-संसाधनाः सन्ति तदतिरिक्तं लान्टु ज़ियिन् इत्यस्य सह-पायलटः स्मार्ट-विद्युत्-लघुमेजः अपि सज्जः अस्ति यत् कारस्य अन्तरिक्ष-उपयोगस्य व्यावहारिकतायाः च अधिकं विस्तारं करोति

तस्मिन् एव काले नूतनं कारं वातानुकूलन-आउटलेट्-स्थाने इन्स्ट्रुमेण्ट्-पटलम् अपि निहितं करोति, हेड-अप-प्रदर्शन-प्रणाल्या च सुसज्जितम् अस्ति, येन समग्र-आन्तरिक-शैली अधिका सरला भवति तदतिरिक्तं, lantu zhiyin इत्यस्य अन्तः निर्मितं नवीनपीढीयाः स्वविकसितं कार-यन्त्रप्रणाली अपि अस्ति, यत् न केवलं अन्तरक्रियायाः भावस्य महतीं सुधारं करोति, अपितु विविधानि सूक्ष्म-दृश्य-विधानानि अपि प्रदाति यत् स्वयमेव सम्पादयितुं डाउनलोड् कर्तुं च शक्यते तेषु अग्रपङ्क्तिविश्रामविधिः चालकस्य यात्रिकस्य च कृते एकक्लिक् आरामं एकक्लिक् रीसेट् च समर्थयति उपयोक्ता ।

विवरणस्य दृष्ट्या, lantu zhiyin आन्तरिकभागे मृदु-पैकिंगसामग्रीणां विशालक्षेत्रस्य उपयोगं करोति, तथा च आसनानि, सुगतिचक्राणि, सीटबेल्ट् इत्यादिषु स्थानेषु पारिस्थितिकी-अनुकूल-सामग्रीणां, शिशु-अनुकूल-पर्यावरण-अनुकूल-सामग्रीणां च उपयोगः भवति समग्ररूपेण बनावटः अतीव उच्चः अस्ति . तदतिरिक्तं नूतनकारः १२८-रङ्ग-अनन्त-परिवेश-प्रकाशः, गुप्त-त्वक्-स्पीकरः, अग्रे विण्डशील्ड्-ध्वनि-काचः इत्यादिभिः विन्यासैः अपि सुसज्जितः अस्ति, येन अधिकं आरामदायकं शांतं च आन्तरिकं केबिन-वातावरणं निर्मितम् अस्ति

lantu zhiyin इत्यनेन सुसज्जितानां 10-स्तरीय-शून्य-दबाव-आराम-आसनानां साधारण-आसनानां तुलने आसन-पृष्ठेषु, कुशनेषु च आराम-स्पञ्ज-स्तरस्य बहु-स्तराः सन्ति, येन उत्तम-सवारी-आरामः प्राप्यते तदतिरिक्तं नूतनकारस्य पृष्ठभागः ९६९मि.मी.पर्यन्तं भवति, पृष्ठीयसीटस्य विस्तारः च १३८०मि.मी. 72l इत्यस्य स्तरस्य भण्डारणस्थानं।

lantu zhiyin स्वविकसितशुद्धविद्युत्मञ्चस्य नूतनपीढीयाः आधारेण lantu ब्राण्डेन विकसितं प्रथमं मॉडलं 800v मञ्चं स्वीकरोति तथा च एकमोटरं द्वयमोटरशक्तिविकल्पं च प्रदाति तेषु एकमोटरसंस्करणं २१५किलोवाट् तथा २३०किलोवाट् मोटरविकल्पं प्रदाति, यत्र अधिकतमं १०९किलोवाट् बैटरीपैक्, सीएलटीसी-स्थितौ ९०१कि.मी. चतुश्चक्रचालकसंस्करणस्य कुलमोटरशक्तिः ३२०किलोवाट्, कुलटोर्क् ४३५एन·एम, बैटरीक्षमता ७६.९किलोवाट्/७७.३किलोवाट्, क्रूजिंग् रेन्ज च ५७०कि.मी.

(फोटो / दु जिन्यी, टेक्स्टनेट न्यूज एजेन्सी)