2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के बीजिंगसमये डब्ल्यूटीटी बीजिंग-ग्राण्डस्लैम्-क्रीडायाः महिलानां एकल-क्रीडायाः प्रथम-परिक्रमे फोकस-युद्धस्य आरम्भः अभवत् । विश्वक्रमाङ्कनस्य दृष्ट्या झाङ्ग बेन्मेइहे सप्तमस्थाने अस्ति, हे झुओजिया केवलं ७१ तमे स्थाने अस्ति । अस्मिन् क्रीडने हे ज़ुओजिया इत्यनेन एकपक्षीयं कृत्वा मिवा हरिमोटो इत्यस्मै ३-० इति व्यथितत्वेन पराजयः कृतः ।
सः ज़ुओजिया किञ्चित्कालं यावत् प्रथमपङ्क्तौ स्पर्धायाः दूरम् अस्ति, येन तस्याः क्रमाङ्कनं पुनः पुनः न्यूनीकृतम् अस्ति तथापि २६ वर्षे सा स्वस्य उदग्रतायां वर्तते, तस्याः शक्तिः निश्चितरूपेण अस्ति सः ज़ुओजिया, यस्य अर्धदीर्घतायाः बैकहैण्ड् अस्ति, सः तदानीम् मिमा इटो इत्यस्याः अनुकरणकर्तृषु अन्यतमः आसीत्, सन यिंगशा इत्यस्य स्पैरिंग् पार्टनरः अपि आसीत् । १६ वर्षीयः झाङ्ग बेन्मेइहे इदानीं लॉस एन्जल्सनगरस्य राष्ट्रिय टेबलटेनिसदलस्य सशक्ततमेषु प्रतिद्वन्द्वीषु अन्यतमः अभवत् राष्ट्रिय टेबलटेनिसदलस्य पञ्च मुख्यक्रीडकानां सम्मुखीभवन् झाङ्ग बेन्मेइहे पूर्वमेव आव्हानं कर्तुं क्षमता अस्ति। अस्मिन् ग्राण्डस्लैम्-क्रीडायां मिवा हरिमोटो महिलानां एकल-क्रीडायां पञ्चमः बीजः अस्ति ।
प्रथमे क्रीडने हे ज़ुओजिया आरम्भे अतीव शीघ्रं राज्यं प्रविष्टवान् । सः ज़ुओजिया वायुरोधकभित्तिः इव अग्रहैण्ड्, बैकहैण्ड् च निकटतया प्रेक्षमाणः ७-१ इति स्वप्नप्रारम्भं कृतवान् । झाङ्ग बेन्मेइहे हे ज़ुओजिया इत्यस्मै युक्तिद्वारा पश्चात्तापं कर्तुं बाध्यः अभवत्, तथा च मध्यक्रीडायां बिन्दुअन्तरं शीघ्रमेव संकुचितवान्, ८-७ यावत् गृहीतवान्, ततः क्रीडायाः अन्ते ९ मध्ये बद्धः अभवत् महत्त्वपूर्णक्षणे हे ज़ुओजिया सर्विंग्-राउण्ड् गृहीत्वा क्रमशः त्रीणि बोर्ड्-आघातं कृत्वा ११-९ इति स्कोरेन विजयं प्राप्तवान् ।
द्वितीयक्रीडायां हे झुओजिया पुनः आरम्भं गृहीतवान् झाङ्ग बेन्मेई इत्यस्य सशक्ताः प्रथमत्रिफलकानि चालनानि च सम्मुखीकृत्य हे झुओजिया दृढतया सहितवान् । यथा मिवा हरिमोटो त्रुटयः कृतवान् तथा हे ज़ुओजिया सर्वथा किमपि अवसरं न दत्तवान्, बिन्दुअन्तरं ९-१ यावत् विस्तारितवान् । यथा झाङ्ग बेन्मेइहे विवर्तने, खींचने च त्रुटिं कृतवान्, तथैव हे झुओजिया पुनः ११-२ इति स्कोरेन विजयं प्राप्तवान् ।
तृतीये क्रीडने हे झुओजिया इत्यनेन आरम्भे मिवा हरिमोटो इत्यस्य ३-० इति स्कोरेन रोधः कृतः । समयसमाप्तेः अनन्तरं हे ज़ुओजिया पुनः पुनः गर्जति स्म, झाङ्ग बेन्मेइहे ८-० इति स्कोरेन निराशः अभवत्, क्रीडा स्वस्य रोमाञ्चं हारितवान् । अन्ते हे ज़ुओजिया ११-२ इति स्कोरेन क्रीडां जित्वा मिवा हरिमोटो इत्यस्य ३-० इति स्कोरेन पराजितवान्, येन प्रशंसकाः बहु आश्चर्यचकिताः अभवन् ।
हे झुओजिया अस्मिन् क्रीडने विजयं प्राप्तवान् इति बहवः कारणानि सन्ति । सर्वप्रथमं हे ज़ुओजिया अवश्यमेव उत्तमं क्रीडितवान्, रणनीतिं च समुचितरूपेण प्रयुक्तवान् इति एतत् सर्वाधिकं मूलभूतं वस्तु अस्ति। द्वितीयं, हे झूजिया इत्यस्य क्रीडाशैली मिवा हरिमोटो इत्यस्मात् न्यूना अस्ति जले मत्स्य इव । सर्वथापि हे ज़ुओजिया इत्यनेन राष्ट्रिय टेबलटेनिसक्रीडायां महत् योगदानं कृतम् अस्ति सा विदेशीयसङ्घतः सर्वोच्चपदवीं प्राप्तवती इति वक्तुं शक्यते यत् महिलानां एकलविजेतृत्वं सुचारुमार्गः अस्ति।