समाचारं

बिल् गेट्स् इत्यनेन उक्तं यत् विश्वे केवलं द्वौ मोबाईलफोन-प्रणाल्याः स्तः, अधुना तस्य मुखं हुवावे-इत्यनेन प्रफुल्लितम् अस्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्प्रति विश्वस्य द्वौ शक्तिशालिनौ मोबाईल-फोन-प्रणाली ios, android च सन्ति, यस्मात् सम्भवतः सर्वे अतीव परिचिताः सन्ति ।

एण्ड्रॉयड्-आइओएस-इत्यस्य वृद्धेः मार्गे बहवः आव्हानकारिणः अभवन्, तेषु सर्वाधिकं बलिष्ठः वस्तुतः माइक्रोसॉफ्ट-संस्थायाः विण्डोज-फोन्-इत्येतत् भवितुम् अर्हति ।

वस्तुतः एप्पल् आईओएस, गूगल एण्ड्रॉयड् इत्येतयोः जन्मनः पूर्वं माइक्रोसॉफ्ट् इत्यस्य पूर्वमेव विण्डोज-आधारितः प्रणाली आसीत् यस्य नाम आसीत् विण्डोज मोबाईल्, सैमसंग, एच् टी सी इत्यादयः तथापि एतादृशाः बहवः मोबाईल-फोनाः प्रारब्धाः सन्ति यद्यपि शक्तिशाली तथापि पर्याप्तं स्मार्टः नास्ति ।

पश्चात् यदा ios तथा android इत्येतयोः जन्म अभवत् तदा microsoft इत्यनेन शीघ्रमेव ios and android इत्येतयोः अनुकरणं कृत्वा स्मार्ट-प्रणाल्यां परिणतम्, तस्य नाम च windows phone इति परिवर्तितम् ।

पारिस्थितिकीतन्त्रस्य विकासाय माइक्रोसॉफ्ट् इत्यनेन अपि परिश्रमं कृत्वा विकासकान् प्रोत्साहयितुं कोटि-कोटि-रूप्यकाणि व्ययितानि ।

अन्तिमः परिणामः अस्ति यत् विण्डोजफोन् मृतः अस्ति, एण्ड्रॉयड्, आईओएस च जीविताः सन्ति ।

पश्चात् बिल गेट्स् इत्यनेन उक्तं यत् विश्वे केवलं द्वौ मोबाईल-फोन-प्रणालीः भवितुम् अर्हन्ति यदि अधिकानि सन्ति तर्हि विकासकाः तान् चालयितुं न शक्नुवन्ति, परिचालनव्ययः च सीमितः अस्ति, ते च केवलं द्वौ मोबाईल-फोन-प्रणालीं समर्थयितुं शक्नुवन्ति .

पश्चात् सैमसंगस्य टिजेन् इत्यनेन एण्ड्रॉयड्, आईओएस च आव्हानं कृतम्, परन्तु असफलम् अपि अभवत्, येन बिल गेट्स् इत्यस्य वचनं सत्यापितं इव आसीत् ।

परन्तु इदानीं दृश्यते यत् बिल गेट्स् इत्यस्य वचनं सम्यक् न भवेत्, यतः अधुना विश्वे तृतीयः प्रचालनतन्त्रः अस्ति, यः एण्ड्रॉयड्, आईओएस च सह स्पर्धां करोति ।

इयं प्रणाली huawei इत्यस्य hongmeng system अस्ति यत् 2019 तमे वर्षे प्रारब्धं देशे उष्णविषयः अभवत् तथापि तस्मिन् समये उद्योगे सर्वे विशेषतया आशावादीः न आसन्, अतः अतीव कठिनं ज्ञातम्।

परन्तु हुवावे इत्यस्य होङ्गमेङ्ग-प्रणाली सर्वं मार्गं परिश्रमं कृतवती प्रथमं एण्ड्रॉयड् इत्यस्मात् शिक्षितवती, स्वस्य इकोसिस्टम् इत्यस्य उन्नयनार्थं एण्ड्रॉयड् इत्यनेन सह सङ्गतम् आसीत् ।

तथा च प्रारम्भिकेषु दिनेषु वयं मोबाईल-फोन-प्रणाल्याः आरम्भं न कृतवन्तः, मुख्यतया टीवी-कार-घटिका, अन्तर्जाल-आदिषु केन्द्रीकृताः, अन्ते च मोबाईल-फोन-टैब्लेट्-आदिषु समर्थनं आरब्धवन्तः |.

परन्तु अधुना चीनदेशे होङ्गमेङ्ग-प्रणाली ios-इत्येतत् अतिक्रान्तवती, देशस्य द्वितीयं बृहत्तमं मोबाईल-फोन-प्रणालीं, विश्वस्य च तृतीय-बृहत्तम-प्रणालीं च अभवत्, यत्र ३० कोटिभ्यः अधिकाः शुद्धमोबाइल-फोन/टैब्लेट्-उपयोक्तारः सन्ति

huawei इत्यस्य योजनानुसारं कतिपयेषु दिनेषु शुद्धरक्तस्य harmony os next इत्येतत् सार्वजनिकपरीक्षणार्थं विमोचितं भविष्यति तथा च इदं android app इत्यनेन सह सङ्गतं न भविष्यति तदतिरिक्तं harmony इत्यस्य pc संस्करणं आगमिष्यति शीघ्रम्‌।

द्रष्टुं शक्यते यत् huawei इत्यनेन वास्तवतः bill gates इत्यस्य मुखं थप्पड़ मारितम् अस्ति यः अवदत् यत् वैश्विकविकासकानां कृते केवलं द्वौ प्रणालीं चालयितुं क्षमता, ऊर्जा, व्ययः च अस्ति, तथा च तृतीयप्रणालीं समर्थयितुं न शक्नोति, यत् केवलं microsoft इत्यस्य windows phone अस्ति it doesn't कार्यं करोति, परन्तु huawei hongmeng करोति किम् एतस्य सफलता न भवति?