समाचारं

डोङ्ग जी इत्यस्य पुत्रः अतीव अकालः अस्ति सः १५ वर्षे प्रायः १.८ मीटर् ऊर्ध्वः अस्ति, तस्य प्रोफाइलः च “टोनी लेउङ्ग् इत्यस्य युवा संस्करणम्” इव दृश्यते ।

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगे प्रेम विश्वसनीयः नास्ति ये बहवः प्रसिद्धाः दम्पतयः ये नेटिजनैः "सिद्धः मेलः" इति मन्यन्ते, तेषां अन्ते पश्चातापः भवति ।

यथा, हुआङ्ग् ज़ियाओमिङ्ग्-याङ्ग-यिङ्ग्-योः शताब्द्याः विवाहः अद्यपर्यन्तं प्रभावशालिनी अस्ति ।

दुःखदं यत् परिवर्तनं जातम्, पूर्वः च दीर्घकालं यावत् नूतनपुरुषेण सह अस्ति सः अद्यापि पूर्ववत् स्वस्य स्नेहं दर्शयति सः स्वस्य नूतनां पत्नीं मेखलायां धारयितुं प्रतीक्षां कर्तुं न शक्नोति, येन नेटिजनाः निःश्वसन्ति।

अस्य युगलस्य अतिरिक्तं सर्वाधिकं निराशाजनकं सेलिब्रिटी दम्पती डोङ्ग जी, पान युएमिङ्ग् च अस्ति ।

तस्मिन् समये तौ सुवर्णवर्णीयौ बालकबालिकाः इति गण्यते स्म, तेषां रूपं च परस्परं सम्यक् मेलनं करोति स्म, दुर्भाग्येन न केवलं अन्तपर्यन्तं न गतवन्तौ, अपितु तयोः बहु अप्रियता अपि आसीत्, पान युएमिङ्गः अपि असमर्थः आसीत् किञ्चित्कालं यावत् तस्य पुत्रं पश्यन्तु।

एतयोः जनानां एकमात्रः प्रेमबालः इति नाम्ना तेषां पुत्रः डिङ्गडिङ्ग् इत्ययं एतेषु वर्षेषु जनदृष्ट्या वर्धमानः अस्ति ।

नेत्रनिमिषे सः १५ वर्षीयः अस्ति, बालात् किशोररूपेण परिणतः अस्ति एतत् मुखं तस्य मातापितृणां उत्तमजीनानि सम्यक् उत्तराधिकाररूपेण प्राप्तवन्तः, प्रत्येकं दृश्ये सः उष्णविमर्शं जनयति

०१ टोनी लेउङ्गस्य युवा संस्करणम् एतावत् सुन्दरम् अस्ति

द्रष्टुं शक्यते यत् डोङ्ग जी स्वपुत्रं बहु प्रेम करोति मातुः पुत्रस्य च मध्ये पीढीयाः अन्तरं न भवितुमर्हति ते एकत्र सङ्गीतमहोत्सवं द्रष्टुं डालियान् अपि गतवन्तः।

फोटोमध्ये सा सर्वथा नग्नमुखी अस्ति यद्यपि तस्याः त्वचायां कुरुकाः, बिन्दवः च सन्ति, तथा च तस्याः सर्वत्र "वर्षम्" इति शब्दः लिखितः अस्ति तथापि तस्याः समग्रदशा युवा अस्ति तथा च सा रॉक् एण्ड् रोल इशारान् करोति camera, तस्याः मनसः च वास्तवमेव स्थितिः अस्ति सर्वं निर्णयं कुरुत!

परन्तु प्रेक्षकाः प्रायः पुत्रं डिङ्गडिंग् न परिचितवन्तः बालकाः किशोरावस्थायां सर्वदा अतीव शीघ्रं विकासं कुर्वन्ति, यदि ते ध्यानं न ददति तर्हि तेषां रूपं परिवर्तते।

न, वर्तमानः डिङ्गडिंग् मध्यविद्यालयस्य छात्रः इव न दृश्यते, अपितु एकः युवकः इव, शीतलः यौवनस्वभावः इव दृश्यते।

सः कियत् सुन्दरः इति अपि भवन्तः तस्य मुखस्य प्रोफाइलतः द्रष्टुं शक्नुवन्ति यदा सः शिरः अधः कृत्वा मौनेन स्वस्य मोबाईल-फोनेन सह क्रीडति तस्य उच्चनासिकासेतुः, तीक्ष्णभ्रूः, तारायुक्ताः नेत्राणि च सन्ति, येन क स्निग्धं तीक्ष्णं च हनुमत्रेखा ।

मा वदतु, पान युएमिङ्गस्य तुलने, यः युवावस्थायां दुर्बलः पुस्तकप्रियः च आसीत्, डिङ्ग डिङ्गः इदानीं टोनी लेउङ्गस्य कनिष्ठसंस्करणस्य इव किञ्चित् दृश्यते, तस्य नेत्राणि किञ्चित् विषादपूर्णानि गहनानि च, कथाकथनस्य भावः च अस्ति।

न आश्चर्यं यत् डोङ्ग जी प्रायः सामाजिकमञ्चेषु शीर्षस्तरीयचित्रं प्रकाशयति एतादृशेन सुन्दरेण पुत्रेण सह कोऽपि दर्शयितुं न शक्नोति, किम्?

तथा च सा अपि स्वबालकं मनोरञ्जन-उद्योगे प्रशिक्षितुं, पूर्वमेव लोकप्रियतां प्राप्तुं साहाय्यं कर्तुम् इच्छति, एकत्र पत्रिकायाः ​​छायाचित्रं ग्रहीतुं, अन्तर्राष्ट्रीयविद्यालयेषु नाटकप्रदर्शनेषु भागं ग्रहीतुं स्वस्य बालकस्य समर्थनं कर्तुम् इच्छति इत्यादिषु इव दृश्यते।

भविष्ये डिङ्ग डिङ्गः वास्तवतः स्वमातापितृभ्यः लाठिं स्वीकृत्य अभिनयस्य मार्गे प्रवृत्तः भवेत् किन्तु तस्य सहजपरिस्थितयः आरम्भरेखायां विजयस्य अवसरं दास्यन्ति

यदि भवान् सम्यक् चिन्तयति तर्हि यदि डिङ्गडिंग् नामकः "द्वितीयपीढीयाः तारा" मनोरञ्जनक्षेत्रे प्रवेशं कर्तुम् इच्छति तर्हि तस्य संसाधनानाम् अभावः न भविष्यति न केवलं तस्य मुखं सुन्दरं भवति, अपितु तस्य ऊर्ध्वता अपि अस्ति यत् अनेके पुरुषाः सन्ति तारा स्वप्नं पश्यन्ति।

अगस्तमासे डोङ्गजी इत्यस्य दर्शनार्थं डिंग्डिंग् इत्यस्य अस्मिन् विडियोमध्ये नेटिजनाः द्रष्टुं शक्नुवन्ति यत् सः डोङ्ग जी इत्यस्मात् पूर्णशिरः लम्बः अस्ति।

ज्ञायते यत् डोङ्ग जी १६०से.मी.

तथा च सः केवलं १५ वर्षीयः अस्ति, सः अद्यापि वृद्धिपदे अस्ति, अपि च सः लम्बोदरं वर्धयितुं शक्नोति।

डिङ्ग डिङ्गस्य सुडौलौ अङ्गं दृष्ट्वा भवान् ज्ञातुं शक्नोति यत् डिङ्ग डिङ्गः वयस्कः भविष्यति तदा निश्चितरूपेण १८०से.मी.

न केवलं, डिङ्गडिंग् बहिःस्थानां दृष्टौ अपि एकः विवेकी पुत्रः अस्ति सः स्वमातरं तया सह प्रदर्शनं द्रष्टुं गतः, तया सह पाकं च कृतवान् इति द्रष्टुं शक्यते।

तथा च एकः उत्तमः बालकः अपि पारिवारिकसम्बन्धेषु हिमभङ्गस्य कुञ्जी भविष्यति।

डोङ्ग जी-पान युएमिङ्गयोः शताब्दस्य मेलनं तयोः पुत्रस्य कारणेन एव भवितुमर्हति इति न संशयः ।

०२ कालः परिवर्तितः, हस्तं कृत्वा शान्तिं कुरुत

डोङ्ग जी-पान युएमिङ्गयोः प्रेमकथायाः उल्लेखं कुर्वन्तः बहवः जनाः निःश्वसितुं न शक्तवन्तः ये केचन नेटिजनाः ये मजाकं कर्तुं रोचन्ते ते ना यिंगस्य वचनं अपि उद्धृतुं शक्नुवन्ति यत् "एतत् टिप्पणी कर्तुं कठिनम् अस्ति!

प्रथमवारं मिलित्वा द्वयोः मध्ये सम्बन्धः वास्तवमेव मधुरः आसीत्, परन्तु विवाहानन्तरं तयोः बहु व्यावहारिकं असहायता अपि आसीत् यथा, पान युएमिङ्ग् डोङ्ग जी इत्यस्मै भव्यं विवाहं दातुं असफलः अभवत्, गर्भावस्थायां तया सह गन्तुं च असफलः अभवत्

अग्निदारु, तण्डुल, तैलं लवणं च, भूमौ कुक्कुटपक्षिणः, विवाहः एवम्, न्यूनः रोमान्टिकः, अधिकं श्रान्तः च।

२०१२ तमे वर्षे डोङ्ग जी इत्यस्य स्टूडियो इत्यनेन एकः लेखः प्रकाशितः यत् पान युएमिङ्ग् द्यूतस्य व्यसनं कृतवान् अस्ति तथा च सः अशिष्टः अशिष्टः च आसीत् तस्मिन् वर्षे आधिकारिकतया तलाकः अपि अभवत्, येन असंख्य नेटिजनाः अपि तस्य पुरुषस्य आलोचनां कृतवन्तः

परन्तु २०१३ तमे वर्षे बी एण्ड बी-द्वारे वाङ्ग-दाझी-इत्येतत् चुम्बनं कुर्वन्तः डोङ्गजी-इत्यस्य छायाचित्रस्य प्रकाशनेन डोङ्ग-जी-इत्यस्य स्थितिः तत्क्षणमेव विपर्यस्तं जातम्, तस्मात् सः बहु आलोचनां च प्राप्नोत् अन्तर्जालः ।

वस्तुतः भावनात्मकेषु विषयेषु किं सम्यक् किं अयोग्यम् इति भेदः कठिनः अस्ति इति मम भयम् अस्ति यत् केवलं तत्सम्बद्धाः पक्षाः एव जानन्ति यत् तेषां मध्ये किं अनुभवितम्।

परन्तु कारणं किमपि न भवतु, तलाकस्य बृहत्तमः शिकारः बालकः एव भवति यदा सः वर्धमानः आसीत् तदा सः स्वपितरं अपि द्रष्टुं न शक्तवान् ।

प्रतिवर्षं जन्मदिने पान युएमिङ्गः केवलं सामाजिकमञ्चेषु जन्मदिवसस्य शुभकामनाः प्रकाशयितुं शक्नोति यत् सः स्वपुत्रस्य विषये स्वस्य आकांक्षां चिन्तां च प्रकटयितुं शक्नोति।

दिष्ट्या कालः सर्वदा सर्वोत्तमः औषधः भवति, सर्वान् विग्रहान्, अनिच्छा, आक्रोशः, आकर्षणं च चिकित्सां कर्तुं शक्नोति ।

११ वर्षाणां तलाकस्य अनन्तरं पान युएमिङ्ग्, डोङ्ग जी च अन्ततः सामञ्जस्यं कृतवन्तौ ।

पान युएमिङ्ग् इत्यनेन स्वपुत्रस्य एतावत् सुन्दरत्वस्य प्रशंसा कृत्वा डोङ्ग जी इत्यस्य टैगं कृत्वा एकं पोस्ट् स्थापितं, तस्याः जन्मदिनस्य शुभकामना अपि कृता ।

पश्चात् डोङ्ग जी तत् अग्रे कृत्वा टिप्पणीं कृतवान् यत् "सः अवश्यमेव उत्तमः उत्तमः भविष्यति" वस्तुतः सः सर्वेभ्यः कथयति स्म यत् ते स्वस्य पूर्वद्वेषं त्यक्त्वा भविष्ये स्वसन्ततिषु एव ध्यानं ददति इति।

न्याय्यं वक्तुं शक्यते यत्, बाल्यकाले किमपि घटितं चेदपि, डोङ्ग जी वर्षेभ्यः स्वबालकार्येषु कदापि प्रमादं न कृतवती।

न केवलं पुत्रस्य पालनम् अपि कर्तव्यम् आसीत्, अपितु तस्याः वृद्धायाः मातुः पालनम् अपि कर्तव्यम् आसीत् यदा तस्याः करियरं अटङ्कं मारयति स्म तदा सा स्वमुखं दर्शयितुं, लाइव प्रसारणेषु मालविक्रयणं अपि कर्तुं शक्नोति स्म । दृढतायाः स्वतन्त्रचरित्रेण च राहगीरेषु पुनः लोकप्रियतां प्राप्य।

डोङ्ग जी उत्तमः माता, उत्तमः पुत्री, उत्तमः अभिनेता च अस्ति एतादृशस्य व्यक्तिस्य शिक्षायाः अन्तर्गतं बालकाः स्वाभाविकतया भविष्ये उत्तमं कर्तुं शक्नुवन्ति।

०३ उपसंहारः

कालः खलु उड्डीयते, दशवर्षाधिकाः च नेत्रनिमिषे एव व्यतीताः ।

यद्यपि डोङ्ग जी-पान युएमिङ्ग्-योः विवाहः दुर्भाग्यपूर्णः आसीत् तथापि तौ परस्परं प्रेम्णा अपि आसीत्, डिङ्गडिङ्ग् च सर्वोत्तमः प्रमाणः अस्ति ।

इदानीं ते मध्यमवयस्काः सन्ति, तेषां प्रत्येकस्य नूतनं जीवनं प्राप्तम्, तेषां करियर-क्षेत्रे सुप्रतिष्ठा प्राप्ता, ते पूर्ववत् भोले, आवेगपूर्णाः च युवानः न सन्ति ।

एतावता विषयेषु गत्वा तौ पुनः सामञ्जस्यं कृत्वा स्वसन्ततिषु ध्यानं दातुं शक्नुवन्ति भविष्ये न केवलं दम्पती भविष्यति, अपितु परिवारः अपि भविष्यति।

बाल्यकालात् एव जनमतस्य भंवरस्य मध्ये स्थिता डोङ्ग जी अपि तां सम्यक् शिक्षयति भविष्ये सा मनोरञ्जन-उद्योगे अस्ति वा न वा अवश्यमेव स्वस्थतया वर्धते।

यद्यपि अस्मिन् परिवारे तारकशक्तिः अस्ति तथापि ते केवलं साधारणाः जनाः एव विवाहे सम्बन्धेषु च तेषां असहायता, विकल्पाः च पर्दायाः पुरतः बहवः दर्शकाः अपि स्मरणं कृतवन्तः।

वर्तमानं परितः सर्वेषां च पोषणं कुरुत।

अतः किं भवन्तः मन्यन्ते यत् डिङ्गिंग् मनोरञ्जनक्षेत्रे प्रवेशाय उपयुक्तः अस्ति?