समाचारं

"हैरी पोटर" प्रोफेसर मेक्गोनागलः चलच्चित्रे मृतानां २७ अभिनेतानां गणनां कृत्वा स्वर्गं गतः

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बर्-मासस्य २७ दिनाङ्के हैरी-पोटर-चलच्चित्रेषु प्रोफेसर-मैक्गोनागल-इत्यस्य भूमिकां निर्वहन्त्याः मैगी-स्मिथ्-इत्यस्याः बालकाः एकस्मिन् वक्तव्ये अवदन् यत्, "सा २७ सेप्टेम्बर्-दिनाङ्के शुक्रवासरे प्रातःकाले चिकित्सालये शान्तिपूर्वकं निधनं जातम् । सा अतीव निज-व्यक्तिः आसीत् जनाः स्वजीवनस्य अन्तिमभागं मित्रैः परिवारैः सह व्यतीतुं रोचन्ते” इति ।

मैगी द्वौ पुत्रौ पञ्च च प्रेम्णः पौत्रौ त्यजति ये स्वस्य असाधारणमातुः पितामहस्य च हानिः कृत्वा विध्वस्ताः सन्ति

तस्याः परिवारः अवदत् यत् "भवतः सर्वेषां दयालुसन्देशानां समर्थनस्य च कृते वयं भवन्तं धन्यवादं दद्मः, अस्मिन् समये भवान् कृपया अस्माकं गोपनीयतायाः आदरं करोतु इति याचयामः" इति ।

एतावता "हैरी पोटर" इति चलच्चित्रमालायां अभिनयं कृतवन्तः २७ अभिनेतारः मृताः ।

1. मैगी स्मिथ (28 दिसम्बर, 1934-27 सितम्बर, 2027)

मैगी स्मिथः अष्टसु अपि हैरी पोटर-चलच्चित्रेषु प्रोफेसर-मैक्गोनागल-इत्यस्य भूमिकां निर्वहति स्म ।

2. माइकल गम्बोन (19 अक्टोबर, 1940 - 28 सितम्बर, 2023)

माइकल गैम्बन् अल्बस् डम्बलडोर इत्यस्य भूमिकां निर्वहति ।चेम्बर् आफ् सीक्रेट्स् इत्यस्य अनन्तरं मुख्यचलच्चित्रश्रृङ्खलायाः अन्त्यपर्यन्तं रिचर्ड हैरिस् इत्यस्य स्थाने डम्बलडोर इत्यस्य भूमिकां कृतवान् ।

3. रिचर्ड हैरिस (1 अक्टोबर, 1930 - 25 अक्टोबर, 2002)

हैरिस् इत्यस्य मृत्योः अनन्तरं माइकल गैम्बन् इत्यनेन श्रृङ्खलायां अवशिष्टानां षट् चलच्चित्रेषु प्रतिष्ठितभूमिका स्वीकृता ।

4. रोबर्ट नॉक्स (21 अगस्त, 1989 - मे 24, 2008)

हैरी पोटर एण्ड् द हाफ्-ब्लड् प्रिन्स इति चलच्चित्रे अभिनयम् अकरोत् ब्रिटिश-अभिनेता केवलं १८ वर्षीयः लण्डन्-नगरस्य पब्-बहिः स्वभ्रातुः युद्धात् रक्षितुं प्रयतमानोऽपि छूरेण मारितः

5. एलिजाबेथ स्प्रिग्स (18 सितम्बर, 1929 - 2 जुलाई, 2008)

स्प्रिग्स् इत्यनेन हैरी पोटर एण्ड् द फिलोसोफर्स् स्टोन् (२००१) इत्यस्मिन् हॉगवर्ट्स्-दुर्गे ग्रिफिन्डोर-सामान्यकक्षस्य रक्षणं कुर्वन् जीवितं चित्रं कृतम् ।

6. टिमोथी बेटसन (3 अप्रैल, 1926 - 15 सितम्बर, 2009)

चरित्रम् : क्रिचरः, हैरी पोटर एण्ड् द आर्डर् आफ् द फीनिक्स इत्यस्मिन् बेट्सन् इत्यनेन स्वरितः वृद्धः गृहपिशाचः, यस्य २००९ तमे वर्षे मृत्युः अभवत् ।

7. जिमी गार्डनर-(24 अगस्त, 2014-3 मे, 2010)

एर्नी प्लैङ्क् इत्यस्य रूपेण जिम्मी गार्डनर् । बसचालकः एव हैरी पोटरं पुनः जादुईजगति नीतवान् । जिम्मी गार्डनर् द्वितीयविश्वयुद्धकाले राजवायुसेनायाः सेवां कृतवान्, १९६० तमे दशके मञ्चे पदार्पणं कृतवान् ।

8. अल्फ्रेड बर्क (28 फरवरी, 1918 - 16 फरवरी, 2011)

आल्फ्रेड् बर्कः टीवी-श्रृङ्खलायां "पब्लिक आईज" इत्यस्मिन् फ्रैङ्क् मैक् इत्यस्य भूमिकायाः ​​कृते प्रसिद्धः अस्ति तथा च हॉगवर्ट्स् इत्यत्र डम्बलडोरस्य पूर्ववर्ती आर्माण्डो डिपेट् इत्यस्य भूमिकायाः ​​कृते प्रसिद्धः अस्ति ।

9. एरिक साइक्स – (4 मे, 1923 – 4 जुलाई, 2012)

लिटिल् हैङ्गल्टन्-नगरे निवसन् मग्ल्-क्रीडकः फ्रैङ्क् ब्राइसः एरिक् साइक्स् इत्यनेन अभिनीतः । तस्य चरित्रं रिडलर-कुटुम्बस्य माली अस्ति, यदा कुटुम्बस्य हत्या भवति तदा सः एव प्रमुखः शङ्कितः, परन्तु सः अपराधी नास्ति नाटके सः वोल्डेमोर्टस्य कक्षस्य द्वारे निगूढः भूत्वा श्रवणं कृतवान्, ततः सः मारितः ।

10. रिचर्ड ग्रिफिथ्स (31 जुलाई, 1947-28 मार्च, 2013)

वर्नन् डर्स्ले इत्यस्य भूमिकां निर्वहन् ब्रिटिश-अभिनेता मञ्चे पर्दायां च प्रमुखाः भूमिकाः अभवन्, यथा द हिस्ट्री बॉयस्, विथनेल् एण्ड् आई, चरियट्स् आफ् फायर च सः हैरी पोटरस्य मातुलः वर्नन् मामा इति रूपेण निराशं न करोति, यः युवां जादूगरं जादू च अवहेलयति ।

11. पीटर कार्टराइट (30 अगस्त, 1935 – 18 नवम्बर, 2013)

पीटर कार्टराइट् "हैरी पोटर एण्ड् द ऑर्डर आफ् द फीनिक्स" (2007) इत्यस्मिन् एलफियास् डोर्जे इत्यस्य भूमिकां निर्वहति, तस्य उल्लेखः प्रथमवारं पञ्चमखण्डस्य तृतीये अध्याये अस्ति तथा च प्रथमवारं पञ्चमे अध्याये दृश्यते -नेत्रं, लुपिन्, टोङ्क्स्, किङ्ग्स्ले शैक्लेबोल्ट् इत्यादयः हैरीं १२ क्रमाङ्कस्य ग्रिमाउल्ड् प्लेस् इत्यत्र प्रेषयन्ति ।

12. रोजर् लॉयड पार्कर (8 फरवरी, 1944-15 जनवरी, 2014)

अभिनेता २० शताब्द्याः मध्यभागात् अन्ते यावत् हैरी पोटर एण्ड् द गोब्लेट् आफ् फायर (२००५) इत्यस्मिन् जादूमन्त्रालयस्य प्रभावशाली अधिकारी बार्टी क्राउच् सीनियर इत्यस्य रूपेण अपि अभिनयं कृतवान्

13. डेव लेगेनो (12 अक्टोबर, 1963-जुलाई 2014)

हैरी पोटर-चलच्चित्रत्रयेषु अशङ्कितानां बालकानां उपरि आक्रमणं कर्तुं रोचते इति फेनरिर् ग्रेबैक् इति वृकः मृत्युभक्षकः च इति भूमिकां निर्वहति । २०१४ तमे वर्षे कैलिफोर्निया-देशस्य डेथ्-उपत्यकायां पदयात्रिकैः डेव् लेगेर्नो-इत्यस्य मृतः ज्ञातः ।

14. डेरेक डिडेमैन – (11 मार्च, 1940 – 22 नवम्बर, 2014)

हैरी पोटर एण्ड् द फिलोसोफर्स् स्टोन् (२००१) इत्यस्मिन् चलच्चित्रे जादूगरस्य भूमिकां निर्वहन् डेरेक् डेड्मैन् लीकी कड़ाही इत्यस्य गृहस्वामी, दुकानदारः, बारवेटरः च अस्ति, सः ३८ वर्षाणि यावत् विभिन्नेषु ब्रिटिश-चलच्चित्रेषु टीवी-श्रृङ्खलासु च अस्ति २०१४ तमे वर्षे मधुमेहरोगेण जटिलतायाः कारणेन सः मृतः ।

15. डेविड रायल् (5 जनवरी, 1935 - 25 दिसम्बर, 2014)

एल्फियास् डोज इत्यस्य भूमिकां पीटर कार्टराइट् इत्यस्य स्थाने एल्फियास् डोज इत्यस्य रूपेण डेविड् रायल् हैरी पोटर एण्ड् द डेथली हैलोस्: पार्ट वन (२०१०) इत्यस्मिन् जादूमन्त्रालयस्य न्यायविदः, आर्डर् आफ् द फीनिक्स इत्यस्य सदस्यः च इति रूपेण अभिनयति चतुर्वर्षेभ्यः अनन्तरं क्रिसमसदिने रायल् इत्यस्य मृत्युः अभवत् ।

16. एलन रिकमैन (21 फरवरी, 1946 - 14 जनवरी, 2016)

सेवरस् स्नेप् इति भूमिकां निर्वहति स्म । एलन रिक्मैन् प्रोफेसर स्नेपस्य चित्रणार्थं प्रशंसक-प्रियः अस्ति, यस्य व्यङ्ग्यात्मकः, निर्दयः व्यवहारः परवर्ती हैरी पोटर-श्रृङ्खलायाः विशेषता भविष्यति यदा २०१६ तमस्य वर्षस्य जनवरीमासे रिक्मैन् इत्यस्य निधनं जातम् इति वार्ता अभवत् तदा प्रशंसकाः स्तब्धाः अभवन् यतः अभिनेता स्वस्य निदानं निजं स्थापयितुं चयनं कृतवान्

17. टेरेन्स बेलर (24 जनवरी, 1930-2 अगस्त 2016)

ब्लडी बैरन इत्यस्य भूमिकां निर्वहन् पिशाचः बैरनः एकः भूतः अस्ति, यः फिलिप् स्ट्रिंगर् इति अपि ज्ञायते, यः हॉगवर्ट्स्-नगरं व्यापादयति, पूर्वः जादूगरः च अस्ति, यस्य भूमिका न्यूजीलैण्ड्-देशस्य अभिनेता टेरेन्स बेले इत्यनेन कृता, यः २०१६ तमे वर्षे मृतः

18. हेजल डग्लस (2 नवम्बर, 1923 - 8 सितम्बर, 2016)

बथिल्डा बैग्शॉट् इत्यस्याः भूमिकां निर्वहन्त्याः बथिल्डा बैग्शॉट् एकः डायनः, जादू इतिहासकारः, "ए हिस्ट्री आफ् मैजिक" इत्यादीनां पुस्तकानां लेखिका च आसीत् ।

19. जॉन हर्ट (22 जनवरी, 1940-25 जनवरी, 2017)

गैरिक् ओलिवण्डर् इत्यस्य भूमिकां निर्वहति । पौराणिकः जॉन् हर्ट् पञ्चाशत् वर्षाणि यावत् अभिनेता आसीत्, १९८४, डॉग्विल्, द नेक्ड् सिविल सेवण्ट्, द एलिफन्ट् मेन् इत्यादिषु चलच्चित्रेषु अनेके प्रसिद्धाः पात्राणि अभिनयितवान् सः हैरी पोटर-चलच्चित्रेषु त्रयेषु व्यावसायिकदण्डनिर्माता गैरिक् ओलिवण्डर् इत्यस्य भूमिकां अपि कृतवान् ।

20. सैम बीजले (29 मार्च, 1916 – 12 जून, 2017)

हैरी पोटर एण्ड् द आर्डर् आफ् द फीनिक्स इत्यस्मिन् बीज्ले इत्यस्य प्रोफेसर एवरार्ड इत्यस्य चित्रम् । अभिनेता, प्राचीनवस्तूनाम् व्यापारी च २०१७ तमे वर्षे १०१ वर्षे मृतः ।

21. राबर्ट हार्डी (29 अक्टोबर, 1925 - 3 अगस्त, 2017)

कॉर्नेलियस् फड्ज् इत्यस्य भूमिकां निर्वहन् रोबर्ट् हार्डी इत्यस्य मञ्चे पर्दायां च दीर्घकालं यावत् २०१७ तमे वर्षे ९१ वर्षे मृत्यवे यावत् कार्यं कृतवान् ।

22.वर्ने ट्रोयर-(1 जनवरी, 1969-21 अप्रैल, 2018)

ग्रिफोक् द गोब्लिन् इति नाम्ना वर्न् ट्रोयरः बृहत्पर्दे काश्चन प्रसिद्धाः भूमिकाः निर्वहति, यथा ऑस्टिन पावर्स् चलच्चित्रेषु मिनी-मी, अपि च हैरी पोटर एण्ड् द फिलोसोफर्स् स्टोन् इत्यस्मिन् ग्रिफोक् इत्यस्य भूमिकां निर्वहति, अनन्तरं वारविक् डेविस् इत्यनेन प्रतिस्थापितः २०१८ तमे वर्षे ट्रोयरः दुर्भाग्येन ४९ वर्षे एव स्वर्गं गतः ।

23. पॉल रिटर-(20 दिसम्बर, 1966-5 अप्रैल, 2021)

एल्ड्रेड् वूप् इत्यस्य रूपेण, पौल रिटरः, यः हिट् सिटकॉम् "फ्राइडे नाईट् डिनर्" इत्यस्मिन् अभिनयं कृतवान् तथा च "हैरी पोटर एण्ड् द हाफ्-ब्लड् प्रिन्स" (२००९) इत्यस्मिन् जादूगरस्य लेखकस्य च भूमिकां निर्वहति स्म, एल्ड्रेड् वर्प्ले इत्यस्य पश्चात् २०२१ तमे वर्षे मस्तिष्कस्य अर्बुदस्य कारणेन मृतः

24. हेलेन मेक्रोरी-(17 अगस्त, 1968-16 अप्रैल, 2021)

नार्सिसा मालफोय इत्यनेन अभिनीता हेलेन मेक्रोरी पीकी ब्लाइण्डर्स् इत्यस्मिन् पोली ग्रे इत्यस्य भूमिकायाः ​​कृते प्रसिद्धा अस्ति तथा च हैरी पोटर श्रृङ्खलायां लुसियस मालफोय इत्यस्य पत्नी , ड्रैको इत्यस्य माता नार्सिसा मालफोय इत्यस्याः भूमिकायाः ​​कृते प्रसिद्धा अस्ति अभिनेता गतवर्षे ५२ वर्षे कर्करोगेण दुःखदरूपेण मृतः।

25. रॉबी कोल्ट्रेन-(30 मार्च, 1950-14 अक्टूबर, 2022)

८ पाद-६-उच्चस्य अर्ध-विशालस्य, अर्ध-मानवस्य च हैग्रिड्-इत्यस्य भूमिकां निर्वहन् रॉबी-कोल्ट्रेनः अक्टोबर्-मासस्य १४ दिनाङ्के निधनं प्राप्तवान् तदा पोटर-प्रशंसकानां हृदयं विदारितम् । दयालुः मित्रवतः च गेमकीपरः प्रशंसकानां प्रियः आसीत्, प्रसिद्धतया च अविस्मरणीयं पङ्क्तिं उच्चारयति स्म यत् "त्वं हैरी द विजार्ड्" इति ।

26. लेस्ली फिलिप्स् (20 अप्रैल, 1924 तः 7 नवम्बर, 2022)

प्रतिष्ठितस्य सॉर्टिङ्ग् हैट् इत्यस्य स्वरं दत्तवान् लेस्ली फिलिप्स् इत्यस्य ९८ वर्षे एव मृत्युः अभवत् । ब्रिटिश-अभिनेता "मूविंग् आन्", "हाउस्" इति चलच्चित्रमालासु अपि अभिनयम् अकरोत् ।

27. पॉल ग्रांट-1967-2023

ग्राण्ट् हैरी पोटर एण्ड् द फिलोसोफर्स् स्टोन् इत्यस्मिन् गोब्लिन् इत्यस्य भूमिकां निर्वहति स्म, परन्तु स्टार वार्स्: रिटर्न् आफ् द जेडी इत्यस्मिन् इवोक् इत्यस्य भूमिकां कृत्वा प्रसिद्धः अस्ति । सः लैबिरिन्थ् इत्यस्मिन् डेविड् बोवी इत्यनेन सह, लेजेण्ड् इत्यस्मिन् टॉम् क्रूज् इत्यनेन सह अपि सहकार्यं कृतवान् । किङ्ग्स् क्रॉस् स्टेशनस्य बहिः गम्भीरस्थितौ पतितः इति पुलिसैः ज्ञातः।