समाचारं

एकदर्जनं प्राथमिकविद्यालयस्य छात्राः ३०० स्क्वाट्-दण्डं दत्तवन्तः, द्वौ च चिकित्सालये निक्षिप्तौ? शिक्षा ब्यूरो : अन्वेषणाधीन

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो ऑनलाइन स्थापितवन्तः यत् झेजियांग-प्रान्तस्य ताइझोउ-नगरस्य वेन्लिंग्-नगरस्य प्राथमिकविद्यालये शारीरिकशिक्षायाः शिक्षकः स्वछात्रान् शारीरिकदण्डं दत्त्वा शतशः वारं स्क्वाट्-करणं कृतवान्, येन केचन छात्राः रैब्डोमायोलिसिस्-रोगेण चिकित्सालये स्थापिताः सिंड्रोम। २९ सितम्बर् दिनाङ्के चीनीयव्यापारदैनिकस्य डाफेङ्ग् न्यूज् इत्यस्य संवाददाता वेन्लिंग् नगरीयशिक्षाब्यूरो इत्यस्मात् ज्ञातवान् यत् ब्यूरो इत्यनेन अन्वेषणदलं स्थापितं, तस्य विषयस्य अन्वेषणं, निबन्धनं च कुर्वन् अस्ति

अन्तर्जालद्वारा प्रकाशितस्य एकस्मिन् भिडियोमध्ये एकः अभिभावकः अवदत् यत् मम पुत्रस्य कक्षायां एकदर्जनाधिकाः सहपाठिनः शारीरिकशिक्षाशिक्षकेन शारीरिकदण्डः दत्तः, तेषु द्वौ अपि रैबडोमायोलिसिस् (लक्षणम्) इति कारणेन चिकित्सालये स्थापिताः।

अन्यः मातापिता पृष्टवान् - कः विद्यालयः। स्थितिं ज्ञात्वा छात्राणां मातापितरः उत्तरं दत्तवन्तः यत् - "सोङ्गमेन् प्राथमिकविद्यालयः। प्राचार्यः उपप्रधानाध्यापकः च अस्पताले स्थापितानां छात्राणां मातापितृणां विषये पृच्छितुं आह्वानं कुर्वन्तौ आस्ताम्। कालस्य पूर्वरात्रौ ते परीक्षणं कर्तुं सोङ्गमेन् चिकित्सालयं गतवन्तः, तथा च ततः ते वेनलिंग् प्रेषिताः, रात्रौ एव अहं हाङ्गझौ गतः... अन्यः अपि व्यक्तिः अस्ति यः कालः जाँचार्थं गतः, सः च केन्द्रीयचिकित्सालये निक्षिप्तः अस्ति।

किं अन्तर्जालद्वारा प्रकाशितः विडियो सत्यः अस्ति ? २९ सितम्बर् दिनाङ्के चाइना बिजनेस डेली डाफेङ्ग न्यूज् इत्यस्य एकः संवाददाता तस्य नेटिजनस्य सम्पर्कं कृतवान् यः एतत् भिडियो स्थापितवान् । तया उक्तं यत् तया यत् निवेदितं तत् सत्यम् इति। आहतानाम् एकः छात्रः मित्रस्य बालकः अद्यापि चिकित्सालये अस्ति ।

२९ सितम्बर् दिनाङ्के चीनीयव्यापारदैनिकस्य डाफेङ्ग् न्यूज् इत्यस्य संवाददाता सोङ्गमेन् टाउन केन्द्रीयप्राथमिकविद्यालयेन बहुवारं सम्पर्कं कृतवान्, परन्तु तस्य आह्वानस्य कदापि उत्तरं न दत्तम् ।

तस्मिन् दिने प्रातःकाले वेन्लिङ्ग् नगरपालिकाशिक्षाब्यूरो इत्यस्य एकः कर्मचारी चीनीयव्यापारदैनिकदफेङ्ग् न्यूज् इति संवाददात्रे अवदत् यत् शिक्षाब्यूरो इत्यनेन अस्य विषयस्य अनुवर्तनं कृतम् अस्ति तथा च कार्यसमूहः सम्प्रति अन्वेषणं कुर्वन् अस्ति। वेनलिंग् नगरपालिकाशिक्षाब्यूरो इत्यस्य अन्यः कर्मचारी अवदत् यत् विशिष्टस्थितेः प्रकटीकरणं असुविधाजनकं भवति तथा च साक्षात्कारार्थं कृपया वेनलिंगनगरपालिकदलसमितेः प्रचारविभागेन सम्पर्कं कुर्वन्तु।

२९ सितम्बर् दिनाङ्के प्रातःकाले वेनलिंग् नगरपालिकादलसमितेः प्रचारविभागस्य प्रभारी प्रासंगिकः व्यक्तिः चीनीयव्यापारदैनिकपत्रिकायाः ​​डाफेङ्ग् न्यूज्-सम्वादकं प्रति अवदत् यत् प्रचारविभागेन प्रासंगिकस्थितौ ध्यानं दत्तम्, नवीनतमा स्थितिः च भवति अग्रे अवगतम् ।

सार्वजनिकसूचनाः दर्शयति यत् रैबडोमायोलिसिससिण्ड्रोमः एकः नैदानिकलक्षणः अस्ति यः विभिन्नकारणात् धारितमांसपेशीकोशिकानां परिगलनस्य कारणेन तथा च संचारतन्त्रे अन्तःकोशिकीयपदार्थानाम् विमोचनस्य कारणेन भवति कारणानि आघातः, श्रमसाध्यव्यायामः, औषधविषाः, संक्रमणं, विद्युत्विलेयकविकाराः, आनुवंशिकचयापचयरोगाः इत्यादयः सन्ति । मांसपेशीनां अतिप्रयत्नः, विविधानि औषधानि विषाणि च, गम्भीरजीवाणुसंक्रमणं च इत्यादिभिः स्थितिभिः रैब्डोमायोलिसिसः भवितुम् अर्हति एषः रोगः स्पष्टतया संक्रामकः नास्ति, परन्तु तस्य प्राणघातस्य गम्भीरः जोखिमः अस्ति, १५% तः ५०% तः अधिकेषु रोगिषु तीव्रवृक्कक्षतिः भवितुम् अर्हति

रोगिणां मुख्यलक्षणं स्नायुवेदना, मांसपेशीदुर्बलता, कृष्णमूत्रं च भवति । लक्षणं स्नायुवेदना, मांसपेशीदुर्बलता, प्रबलं चायवर्णीयं मूत्रं च इति त्रिगुणं भवति । गम्भीरेषु सति तीव्रवृक्कक्षतिः, प्राणघातकः अपि भवितुम् अर्हति । केषाञ्चन तीव्ररोगिणां श्रान्तता, ज्वरः, क्षीणहृदय, उदरेण, वमनं, उदरवेदना इत्यादीनि लक्षणानि भवन्ति । यदि भवतः उपरिष्टानि लक्षणानि सन्ति अथवा यदि भवतः मूत्रस्य अव्याख्यातरूपेण कृष्णीकरणं भवति तर्हि भवन्तः तत्क्षणमेव चिकित्सां कुर्वन्तु ।

चीनी व्यापार दैनिक dafeng समाचार संवाददाता चेन youmou सम्पादकः dong lin