समाचारं

के वेन्झे जिङ्हुआ सिटी काण्डप्रकरणे सप्त जनाः निरुद्धाः सन्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट] ताइवानस्य डोङ्गसेन् न्यूज क्लाउड् रिपोर्ट् इत्यस्य अनुसारं ताइपेनगरे बीजिंग हुअचेन्ग् फ्लोर एरिया रेशियो प्रकरणं यदा पीपुल्स पार्टी अध्यक्षः को वेन्झे इत्ययं अभियानस्य मुख्यालयस्य मुख्यवित्तीयपदाधिकारी आसीत् ताइवानक्षेत्रस्य नेतारपदार्थं धावितवान्, ताइपेनगरपालिकसैन्यसेवाब्यूरो इत्यस्य सेनापतिः तत्कालीननिदेशकः च डिंग्युए कम्पनीयाः पूर्वनिदेशकः झू याहुः २८ दिनाङ्के विलम्बेन रात्रौ ताइपेजिल्लान्यायालयेन अनुमतिं विना निरोधं कर्तुं आदेशं दत्तवान् तं द्रष्टुं द्वौ २९ दिनाङ्के प्रातः ०:०० वादने ताइपे निरोधकेन्द्रं नीतौ। ताइपे-नगरस्य मेयर-को वेन्झे-महोदयस्य कार्यकाले जिंग्हुआ-नगरे कथानक-अनुपात-विवादस्य कारणेन अद्यावधि सप्त जनाः निरुद्धाः इति समाचाराः वदन्ति

ताइपे-जिल्ला-अभियोजक-कार्यालयेन जिंगहुआ-नगरस्य तल-क्षेत्र-अनुपात-प्रकरणस्य अन्वेषणं कृत्वा सितम्बर-मासे ली-वेन्जोङ्ग् (दक्षिणम्) तथा झू याहू (वामभागे) च निरोधस्य अनुमतिं प्राप्तुं २८ दिनाङ्के ताइपे-जिल्लान्यायालये आवेदनं कृतम् ताइवान संयुक्त समाचार संजालतः चित्रम्

रिपोर्ट्-अनुसारं ताइपे-जिल्ला-अभियोजक-कार्यालयेन जिंगहुआ-नगरस्य धोखाधड़ी-प्रकरणस्य अन्वेषणं कृत्वा प्रथमं ज्ञातं यत् वेइजिन्-समूहस्य अध्यक्षः (जिंगहुआ-नगरस्य विकासकः) शेन् किङ्ग्जिङ्ग्-इत्यत्र ताइपे-नगरस्य पार्षदं यिंग-जिओवेइ-इत्येतत् nt$47.4 मिलियन-रूप्यकाणां घूसदानस्य शङ्का आसीत्, तथा च ततः ज्ञातं यत् पीपुल्स पार्टी अध्यक्षः को वेन्झे ताइवानस्य कृते धावति स्म, तदानीन्तनस्य क्षेत्रीयनेतुः मुख्यवित्तीयपदाधिकारी ली वेन्जोङ्ग इत्यस्य अपि शङ्का आसीत् यत् अभियोजकाः २८ दिनाङ्के प्रातःकाले ली इत्यस्य निरोधाय न्यायालये आवेदनं कृतवन्तः वेन्जोङ्गः, वेइकिङ्ग् समूहस्य सहायककम्पन्योः डिङ्ग्युए कम्पनीयाः पूर्वाध्यक्षः झू याहू च निग्रहे । २८ दिनाङ्के सायं ११ वादनस्य समीपे ताइपे-जिल्लान्यायालयेन निर्धारितं यत् ली वेन्जोङ्ग-झू याहू-योः विषये गम्भीररूपेण शङ्का अस्ति यत् ते प्रकरणे सम्बद्धाः सन्ति, प्रमाणैः सह साझेदारी-जोखिमः च अस्ति, तथा च तेषां भवितुमर्हति इति निर्णयः कृतः अनुज्ञां विना निरुद्धः।

यद्यपि के वेन्झे इत्यनेन घूसग्रहणं सर्वदा अङ्गीकृतम्, तथापि अभियोजकाः राजधानीनगरे राजधानीप्रवाहस्य, राजनैतिकदानस्य इत्यादीनां प्रकरणानाम् तुलनां कृत्वा, तेषु केचन असामान्याः इति तेषां मतं आसीत्, अतः ते २६ दिनाङ्के चतुर्थवारं के वेन्झे इत्यस्य प्रश्नोत्तरं कृतवन्तः, संचालनं च कृतवन्तः परदिने प्रकरणस्य अन्वेषणस्य द्वितीया लहरः एकेन बृहत्-परिमाणेन अन्वेषण-कार्यक्रमेण 10 प्रतिवादीनां 6 साक्षिणां च निवासस्थानानां कार्यालयानां च अन्वेषणस्य विस्तारः कृतः, यत्र झू याहू, ली वेनजोङ्गः, वेइकिंग-समूहस्य प्रासंगिककर्मचारिणः च सन्ति तेषु १५ पुनः प्रश्नोत्तराय ताइपे-जिल्ला अभियोजककार्यालये स्थानान्तरिताः ।

समाचारानुसारं अभियोजकाः क्रमशः शेन किङ्ग्जिंग्, यिंग जिओवेई, सहायकः वू शुन्मिन्, ताइपेनगरस्य पूर्वस्य उपमेयरः पेङ्ग झेन्शेङ्गः, ताइपेनगरस्य पूर्वमेयरः के वेन्झे इत्येतयोः अतिरिक्तं ली वेन्जोङ्ग्, झू याहू च इत्येतयोः निरोधार्थं आवेदनं कृतवन्तः २९ दिनाङ्के प्रातःकाले अस्मिन् प्रकरणे निरुद्धानां जनानां संख्या ७.

ताइपे-नगरस्य जिंगहुआ-नगरस्य तलक्षेत्रस्य अनुपातः ८४०% यावत् उच्छ्रितः यदा को वेन्झे ताइपे-नगरस्य मेयरः आसीत्, ततः बहिः जगति प्रश्नः आसीत् यत् सर्वकारस्य व्यापारस्य च मध्ये साझेदारी अस्ति वा इति ताइपे-जिल्ला अभियोजककार्यालयेन अस्मिन् वर्षे मेमासे अस्य प्रकरणस्य अन्वेषणं कृत्वा के वेन्झे इत्यादीनां नामकरणं प्रतिवादीरूपेण कृतम्। ५ सितम्बर् दिनाङ्के ताइपे-जिल्लान्यायालयेन के वेन्झे इत्यस्य अनुमतिं विना निरोधः करणीयः इति निर्णयः दत्तः ।