zaozidaovenjie xin m7 इत्यनेन स्वस्य प्रक्षेपणानन्तरं 12 मासानां अन्तः 200,000 तः अधिकाः यूनिट् वितरिताः;
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वेन्जी इत्यस्य नूतनं m7 इत्यनेन प्रक्षेपणात् १२ मासेभ्यः अन्तः २,००,००० तः अधिकाः यूनिट्-वितरिताः
२८ सितम्बर् दिनाङ्के वार्तानुसारं वेन्जी आटोमोबाइल इत्यनेन घोषितं यत् तस्य वेन्जी नूतनस्य एम ७ एसयूवी इत्यस्य वितरणस्य मात्रा तस्य प्रक्षेपणानन्तरं १२ मासेषु २,००,००० यूनिट् अतिक्रान्तवती, येन नूतनस्य बलस्य मॉडलस्य वितरणस्य माइलस्टोन् अभिलेखः स्थापितः विशालस्थानं, महान् बुद्धिः, अतिसुरक्षा च इत्यादिभिः विक्रयबिन्दुभिः सह एतत् मॉडलं २०२३ तमस्य वर्षस्य सितम्बरमासे प्रक्षेपणात् आरभ्य शीघ्रमेव विपण्यमान्यतां प्राप्तवान्, अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं नूतनशक्तिमाडलानाम् विक्रयविजेता अभवत्
मम देशस्य गणनाशक्तिः २४६ eflops यावत् भवति
२८ सितम्बर् दिनाङ्के समाचारानुसारं २०२४ तमे वर्षे चीनगणनाशक्तिसम्मेलने "चीनव्यापकगणनाशक्तिसूचकाङ्कः (२०२४)" इति प्रतिवेदनं प्रकाशितम्, यस्मिन् दर्शितं यत् २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं मम देशस्य कम्प्यूटिंगशक्तौ ८३ लक्षाधिकाः मानकरैक् सन्ति centers.
catl अध्यक्षः zeng yuqun : कम्पनी फोटोवोल्टिककम्पनीनां अधिग्रहणस्य विषये विचारं न कृतवती
२७ सितम्बर् दिनाङ्के समाचारानुसारं catl अध्यक्षः zeng yuqun इत्यनेन पुष्टिः कृता यत् catl इत्यनेन yiyi new energy सहितं प्रकाशविद्युत्कम्पनीनां अधिग्रहणं कर्तुं विचारः न कृतः। पूर्वं अफवाः आसन् यत् catl इत्यनेन yiyi new energy इत्यादीन् घरेलु-फोटोवोल्टिक-मॉड्यूल्-निर्मातृणां अधिग्रहणस्य योजना अस्ति ।
बाइटडान्स इत्यनेन एशियायाः अभिलेखं स्थापयित्वा १०.८ अरब अमेरिकी डॉलरस्य निगमऋणस्य हस्ताक्षरं कृतम् इति कथ्यते
२७ सितम्बर् दिनाङ्के समाचारानुसारं बाइटडान्स इत्यनेन १०.८ अब्ज अमेरिकीडॉलर् इत्यस्य निगमऋणं हस्ताक्षरितम् इति कथ्यते, येन एशियादेशे अभिलेखः स्थापितः ।
yonghui supermarket: संस्थापकस्य zhang xuansong इत्यस्य इक्विटी अनुपातः अपरिवर्तितः अस्ति, तथा च fat donglai सहायतां समायोजनं च निरन्तरं करिष्यति
कतिपयदिनानि पूर्वं योङ्गहुई सुपरमार्केट् इत्यनेन मार्केट्-अफवाः प्रतिक्रियारूपेण खण्डनवक्तव्यं जारीकृतम्, यत्र कम्पनीयाः इक्विटी-परिवर्तन-व्यवहारे संस्थापकस्य अध्यक्षस्य च इक्विटी-अनुपातस्य परिवर्तनं न जातम् इति सूचितम् स्वस्थविकासं प्राप्तुं फैट डोङ्गलै मॉडलात् शिक्षितुं। अस्य लेनदेनस्य अनन्तरं कम्पनीयाः बृहत्तमः भागधारकः guangdong juncai international trading co., ltd. योङ्गहुई सुपरमार्केट् सम्प्रति देशे केषुचित् भण्डारेषु समायोजनं कुर्वन् अस्ति तथा च फैट् डोङ्गलै इत्यस्मात् सहायतां प्राप्स्यति। तदतिरिक्तं पाङ्ग डोङ्गलै इत्यस्य अध्यक्षः यु डोङ्गलै इत्यनेन समायोजनानि स्थगयितुं स्वस्य टिप्पणीं स्पष्टीकृत्य केषाञ्चन कम्पनीभ्यः सहायतां निरन्तरं दास्यति इति च उक्तम्। २००१ तमे वर्षे स्थापितं योङ्गहुई सुपरमार्केट् चीनदेशस्य प्रथमेषु आधुनिकसुपरमार्केट्-मध्ये एकम् अस्ति, यत् सम्प्रति २९ प्रान्तेषु कार्यं करोति, तत्र ८०० तः अधिकाः सुपरमार्केट्-शृङ्खलाः सन्ति