गुप्तशब्दसुरक्षाविनियमानाम् उल्लङ्घनस्य कारणेन मेटा इत्यस्मै प्रायः ७१ कोटि युआन् दण्डः दत्तः
2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
(सीसीटीवी वित्त "विश्व वित्त")२७ तमे स्थानीयसमये आयरिश-आँकडासंरक्षणआयोगेन फेसबुक-मूल-कम्पनीं मेटा-इत्येतत् पासवर्ड-सुरक्षा-विनियमानाम् उल्लङ्घनस्य, स्पष्टपाठे गुप्तशब्दानां संग्रहणस्य च कारणेन ९१ मिलियन-यूरो (लगभगः ७१० मिलियन-रूप्यकाणि) दण्डः दत्तः
आयरिश-दत्तांशसंरक्षणआयोगः कथयति यत् एषः मौलिकः सुरक्षामानकः अस्ति यत् उपयोक्तृगुप्तशब्दाः स्पष्टपाठे न संगृहीतव्याः, यतः एतत् दत्तांशं अनुचितरूपेण प्रवेशं कृत्वा दुरुपयोगस्य गम्भीरं जोखिमं जनयितुं शक्नोति तत्र अपि उक्तं यत् मेटा न केवलं उपयोक्तृणां गुप्तशब्ददत्तांशस्य रक्षणार्थं समुचितं उपायं कर्तुं असफलः अभवत्, अपितु समितिं बहु विलम्बेन अपि सूचितवान् । पश्चात् मेटा इत्यनेन विज्ञप्तौ उक्तं यत् कम्पनी दोषं निवारयितुं कार्यं कृतवती, गुप्तशब्दानां दुरुपयोगः अथवा अनुचितरूपेण प्रवेशः कृतः इति प्रमाणं नास्ति इति।
२०१९ तमे वर्षे मेटा-संस्थायाः सुरक्षासमीक्षायाः कारणेन एषः दण्डः उद्भूतः इति कथ्यते । तस्मिन् वर्षे मार्चमासे मेटा-संस्थायाः आयरिश-सहायक-कम्पनी आयरिश-दत्तांश-संरक्षण-आयोगाय निवेदितवती यत्, कम्पनी उपयोक्तृणां सामाजिक-माध्यम-गुप्तशब्दान् सादे पाठेन संगृहीतवती, ये एन्क्रिप्टेड् न सन्ति, मेटा-कर्मचारिभिः अन्वेष्टुं शक्यन्ते च तस्मिन् एव वर्षे एप्रिलमासे आयरिश-दत्तांशसंरक्षणआयोगेन अस्य विषयस्य अन्वेषणं प्रारब्धम् । मेटा इत्यस्य प्रारम्भिकवक्तव्ये केवलं उक्तं यत् कम्पनी २०१९ तमस्य वर्षस्य जनवरीमासे आविष्कृतवती यत् केचन उपयोक्तृगुप्तशब्दाः तस्याः सर्वरेषु स्पष्टपाठरूपेण संगृहीताः सन्ति । परन्तु एकमासपश्चात् अद्यतनेन ज्ञातं यत् कोटि-कोटि-फोटो-भित्ति-खातानां गुप्तशब्दाः अपि सुलभ-पठनीय-रूपेण संगृहीताः आसन् ।
पुनर्मुद्रणकाले कृपया cctv finance इति सूचयन्तु
सम्पादकः - एकः qi