समाचारं

"एकविंशतिदिनानां" लोकप्रियतायाः पृष्ठतः सत्यं यत् मूल उपन्यासः वा नाटकं वा श्रेष्ठम्?

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सफलतां कर्तुं साहसं कुर्वन्तु तथा च नवीनविधाः प्रयतन्ते, 12-प्रकरणीयं आपदाजीवितत्वं/निलम्बन-आपराधिक-अनुसन्धान-जाल-नाटकं "एकविंशतिदिनम्" इति 26 सितम्बर्-दिनाङ्के iqiyi-धुंध-रङ्गमण्डपे प्रारम्भात् लोकप्रियतां निरन्तरं वर्धते। आपदा आरम्भः, मानवस्वभावस्य अन्वेषणं, रोमाञ्चकारी तर्कः, उपर्युक्तस्य भूमिगतस्य च कथानकस्य परस्परं सम्बद्धं कथानकं च उत्तमं भवति तथापि ऑनलाइन समीक्षासु मिश्रितसमीक्षाः सन्ति .
"एकविंशतिः दिवसाः" कै जुन् तथा ली चेन् इत्यनेन योजना कृता, यस्य लेखकः कोङ्ग यूयुः, ज़ी झोङ्गदाओ इत्यनेन निर्देशितः, वु होङ्गवु तथा जेङ्ग डाहेङ्ग इत्यनेन सह निर्देशितः, कलानिर्देशकः: गाओ यिगुआङ्ग, स्टाइलिंग् निर्देशकः: तियान झुआङ्गझुआङ्गः, छायाचित्रणस्य निर्देशकः: झाओ गुआन्हेङ्ग्, प्रकाशनिर्देशकः : ज़िंग् हुई, सृजनात्मकदलः सशक्तः इति वक्तुं शक्यते। प्रथमपङ्क्तौ कलाकाराः अपि सन्ति: ओउ हाओ, झाङ्ग xueying, जियांग वू, वाङ्ग टिंग्, अभिनीता वाङ्ग ज़िवेन्, बाओ वेन्जिंग्, कोङ्ग लिन्, ज़ेङ्ग योङ्गटी, चाङ्ग शिक्सिन्, गु बिन्, वांग झेङ्ग, जिओ सोंगयुआन्, सन शाओलोङ्ग , हान शुओ, जियांग जियान, तु बिंग, झाओ रुई, सु ली, चेन् तियान्यु इत्यादीनि अभिनयभूमिकाः । नाटके लुओबाई-नगरस्य एकस्य वाणिज्यिकभवनस्य कथा अस्ति यत् सहसा पतित्वा १०० मीटर् यावत् डुबत्, १३ जनाः मलिनमण्डपस्य अधः फसन्ति स्म, जीवितस्य कथां मानवतायाः च परमपरीक्षां च प्रकटयति चीनदेशे प्रथमं आपदा-सस्पेन्स-नाटकत्वेन एतत् नाटकं साहसेन नवीनतां करोति, निहितं सस्पेन्स-व्यवस्थां भङ्गयति, प्रेक्षकान् चरम-जीवन-वातावरणे आनयति, मानव-स्वभावस्य सारस्य अन्वेषणं च करोति अप्रत्याशितः सिन्खोल्-दुर्घटना एव तस्य उत्प्रेरकः अभवत्, सर्वेषां शङ्का, शङ्का च सत्यस्य पृष्ठतः विरोधान् विग्रहान् च गभीरं कृतवती ।
ध्यान दे, ध्यान दे ! इदं नाटकं कै जुन् इत्यस्य उपन्यासात् रूपान्तरितम् अस्ति मूल उपन्यासः एकस्य भवनस्य पतनस्य कथां कथयति तथा च सप्तदिनानि सप्तरात्राणि च मानवपरीक्षां गच्छन्ति स्म, अन्ते केवलं षट् जनाः एव आसन् अन्वेषण-उद्धार-दलेन प्राप्तम्। पुलिस अधिकारी ये क्षियाओ हत्यायाः लेशानां अन्वेषणार्थं भूमौ गभीरं गत्वा सत्यस्य खण्डं कृतवान् । भवनस्य स्वामी लुओ हाओरान् इत्यनेन स्वीकृतं यत् सः इदानीं अभिनयं न करोति, ये क्षियाओ सर्वथा बहिःस्थः नास्ति इति च स्तब्धः अभवत् । किम् एतत् विपर्ययः कुशलम् ? अवधानम्‌! अवधानम्‌! अवधानम्‌! मूल उपन्यासः वस्तुतः "नरकपरिवर्तनम्" अस्ति । जालनाटकानाम् उपन्यासानां च प्रत्येकस्य स्वकीयाः गुणाः सन्ति अहं न जानामि यत् भवान् "एकविंशतिदिनानि" इति कथाकथनपद्धतिं प्राधान्येन पश्यति वा मूल उपन्यासे "नरकं परिवर्तनम्" इति कथां प्राधान्यं ददाति।
प्रतिवेदन/प्रतिक्रिया