समाचारं

बीजिंग-नगरेण प्रायः ६० राष्ट्रिय-भङ्गनीतयः कार्यान्विताः सन्ति

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२७ सितम्बर् दिनाङ्के बीजिंग-नगरे "चीनगणराज्यस्य स्थापनायाः ७५ तमे वर्षे स्वागतम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला, बीजिंग-नगरस्य "द्वयोः जिल्हयोः" निर्माणस्य विषये विशेषसत्रं च आयोजितम् बीजिंग-युवा-दैनिक-संस्थायाः एकः संवाददाता ज्ञातवान् यत् "द्वयोः जिल्हयोः" निर्माणात् चतुर्वर्षेषु कुलम् प्रायः ३०,००० परियोजनाः आँकडाकोषे स्थापिताः, प्रायः २०,००० परियोजनाः कार्यान्विताः च, कार्यान्वितानां परियोजनानां परिमाणं यावत् प्राप्तम् प्रायः ४ खरब युआन् । तस्मिन् एव काले बीजिंग-नगरेण देशे सर्वत्र प्रायः ६० सफलतानीतयः कार्यान्विताः, राष्ट्रियसेवा-उद्योगस्य विस्तारस्य व्यापक-पायलट्-प्रदर्शन-मूल्यांकनेषु प्रथमस्थानं प्राप्य, उद्घाटनं च, प्रभावीरूपेण संस्थागत-नवीनीकरणाय "परीक्षणक्षेत्रस्य" भूमिकां निर्वहति
बीजिंग-स्टॉक-एक्सचेंज-मध्ये २५० तः अधिकाः कम्पनयः सूचीकृताः सन्ति
पत्रकारसम्मेलने नगरीयवाणिज्यब्यूरोस्य निदेशकः पु xuedong "द्वौ जिल्हौ" प्रदर्शनीमण्डलं आयोजितवान् तथा च परिचयं दत्तवान् यत् बीजिंगस्य "द्वौ जिल्हौ" निर्माणं प्रथमस्य मूलभूतकार्यन्वयनस्य आधारेण मुक्तनवाचारपारिस्थितिकीं अनुकूलनं निरन्तरं कुर्वन् अस्ति राज्यपरिषद्द्वारा अनुमोदितानां २५१ कार्याणां दौरः, पुनरावर्तनीयं एकीकृतं च संस्थागतनवाचारप्रतिमानं निर्मातुं २.० योजनां प्रारब्धम्।
"द्वयोः क्षेत्रयोः" स्थापनायाः अनन्तरं बीजिंग-नगरेण प्रायः ६० राष्ट्रिय-सफलता-नीतयः कार्यान्विताः सन्ति, देशे सर्वत्र ४० तः अधिकानां नवीन-अनुभव-प्रकरणानाम् प्रतिकृतिः, प्रचारः च कृतः उदाहरणार्थं, उच्चप्रौद्योगिकी-उद्यमानां कृते "पञ्जीकरणं अनुमोदनं च", निगम-उद्यम-पुञ्जस्य कृते प्राधान्य-निगम-आयकरः, प्रौद्योगिकी-हस्तांतरणस्य कृते प्राधान्य-आयकरः इत्यादीनां नीतयः देशे सर्वत्र प्रायोगिकरूपेण क्रियन्ते येन उद्यमानाम् व्ययस्य न्यूनीकरणे, कार्यक्षमतां वर्धयितुं च सहायता भवति देशस्य प्रथमः इक्विटीनिवेशः उद्यमपुञ्जशेयरस्थानांतरणं च प्रायोगिककार्यक्रमः कार्यान्वितः, तथा च प्रौद्योगिकीनवाचारस्य समर्थनं वर्धयितुं वित्तीयसम्पत्तिनिवेशकम्पनीषु इक्विटीनिवेशस्य प्रायोगिककार्यक्रमः आरब्धः बीजिंग-नगरे विदेशीय-वित्तपोषित-अनुसन्धान-विकास-केन्द्राणां विकासाय समर्थनं कुर्वन्तु, तथा च श्नाइडर-सहिताः कुलम् १४९ विदेशीय-वित्तपोषित-अनुसन्धान-विकास-केन्द्राणि मान्यतां प्राप्तवन्तः सन्ति
सेवा-उद्योगस्य उद्घाटनस्य त्वरिततायाः दृष्ट्या, नगरेण देशस्य प्रथमा पूर्णतया विदेशीय-स्वामित्वयुक्ता मुद्रा-दलाली-कम्पनी तथा च नवस्थापिताः पूर्णतया विदेशीय-स्वामित्वयुक्ताः प्रतिभूति-संस्थाः इत्यादीनां प्रतिष्ठित-वित्तीय-संस्थानां सङ्ख्या स्थापिता, एकां हरित-वित्तीय-व्यवस्थायाः अन्वेषणं कृतवान् यत् अन्तर्राष्ट्रीयमानकानां अनुरूपं वर्तते, तथा च देशे वित्तीयप्रौद्योगिक्याः विकासे अग्रणीः अस्ति सम्प्रति बीजिंग-स्टॉक-एक्सचेंज-मध्ये २५० तः अधिकाः कम्पनयः सूचीबद्धाः सन्ति, येषां कुल-विपण्यमूल्यं २९० अरब-युआन्-अधिकं भवति, येषु नवाधिकाः उच्च-प्रौद्योगिकी-उद्यमाः सन्ति
व्यापकः बन्धितः क्षेत्रः कूर्दन-अग्रे विकासं प्राप्नोति
पु ज़ुएडोङ्ग इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं बीजिंगपायलट् मुक्तव्यापारक्षेत्रं नगरस्य क्षेत्रस्य ०.७% भागं धारयति तथा च विदेशीयनिवेशस्य वास्तविकपरिमाणस्य ३३.६% योगदानं दत्तवान्, यत् गतवर्षस्य समानकालस्य तुलने १८.८ प्रतिशताङ्कस्य वृद्धिः अभवत् . "बीजिंग नमूना" उद्घाटनस्य जीवनशक्तिं निरन्तरं मुक्तं करोति।
“द्वयोः क्षेत्रयोः” निर्माणात् आरभ्य बीजिंग-व्यापक-बन्धित-क्षेत्रं लीप्फ्रॉग्-विकासं प्राप्तवान् । बीजिंग झोङ्गगुआन्क् व्यापक बन्धकक्षेत्रं आधिकारिकतया कार्यरतम् अस्ति; वर्षस्य प्रथमार्धे दुर्लभरोगौषधानां आयातः बीजिंग-डाक्सिङ्ग-अन्तर्राष्ट्रीय-विमानस्थानकस्य व्यापक-बन्धक-क्षेत्रस्य साकारीकरणं जातम् अस्ति-सीमापार-ई-वाणिज्य-खुदरा-आयात-निर्यात-सीमाशुल्क-निकासी सर्वेषु प्रकारेषु।
व्यावसायिकवातावरणस्य निरन्तरं अनुकूलनस्य दृष्ट्या "बीजिंगसेवाः" व्यापकं मुक्ततां दर्शितवती, निवेशं व्यापारं च अधिकं सुलभं कृतवान् बायर चाइना सहितं त्रयोदश विदेशीयवित्तपोषित उद्यमाः "बीजिंग ग्लोबल सर्विस पार्टनर्स्" इत्यस्य प्रथमसमूहरूपेण मान्यतां प्राप्तवन्तः, देशस्य प्रथमं पारक्षेत्रीयं अपतटीयव्यापारजनसेवामञ्चं निर्मितं कृत्वा बीजिंग इत्यनेन एकं डाटा बौद्धिकं प्रारम्भं कर्तुं अग्रणीत्वं प्राप्तम् देशे सम्पत्ति पायलट्।
वर्षत्रये विदेशीयपुञ्जस्य वास्तविकः उपयोगः ४५.५५ अब्ज अमेरिकीडॉलर् आसीत्
"द्वयोः क्षेत्रयोः" निर्माणेन चालितः बीजिंग-नगरस्य मुक्त-आर्थिक-विकासः नूतन-स्तरं प्राप्तवान् । २०२१ तः २०२३ पर्यन्तं नगरस्य विदेशीयपुञ्जस्य वास्तविकः उपयोगः ४५.५५ अरब अमेरिकी डॉलरः अस्ति, यः देशस्य कुलस्य ८.७% अस्ति; मालव्यापारस्य आयातनिर्यातस्य मात्रा निरन्तरं ३ खरब युआन् अतिक्रान्तवती अस्ति सेवाव्यापारे डिजिटलरूपेण वितरितसेवाव्यापारस्य अनुपातः राष्ट्रियसरासरीतः अधिकः अस्ति
अस्मिन् वर्षे प्रथमार्धे नवस्थापितानां विदेशीयनिवेशितानाम् उद्यमानाम् संख्या तथा च नगरे विदेशीय-अवित्तीय-प्रत्यक्ष-निवेशस्य परिमाणं द्वयोः अपि बीजिंग-नगरे मालव्यापारस्य आयात-निर्यात-मात्रायां अभिलेखं प्राप्तम् इतिहासे समानकालस्य कृते उच्चं, तथा च सेवाव्यापारस्य परिमाणं सेवाव्यापारस्य च अनुपातः यत् डिजिटलरूपेण वितरितुं शक्यते अग्रणीस्थानं धारयन् राजधानीयाः आर्थिकविकासे शक्तिं जीवनशक्तिं च प्रविशतु।
प्रतिवेदन/प्रतिक्रिया