समाचारं

बाइडेन् इत्यनेन उक्तं यत् अमेरिकादेशः इजरायलस्य आत्मरक्षायाः पूर्णतया समर्थनं करोति, प्रधानमन्त्री प्रथमं वक्तव्यं दत्तवान्

2024-09-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः बाइडेन् इजरायलस्य वायुप्रहारेन लेबनानदेशस्य हिजबुल-नेता नस्रुल्लाहस्य मृत्योः विषये वक्तव्यं प्रकाशितवान् ।तत्र उक्तं यत्, “अमेरिका इजरायलस्य हिज्बुल, हमास, हुथी, इरान् समर्थितस्य अन्यस्य सशस्त्रसमूहस्य च विरुद्धं स्वस्य रक्षणस्य अधिकारस्य पूर्णतया समर्थनं करोति।
बाइडेन् इत्यनेन उक्तं यत् सः रक्षासचिवं मध्यपूर्वे अमेरिकीसैन्यबलानाम् रक्षामुद्रां अधिकं सुदृढं कर्तुं निर्देशितवान् यत् "आक्रामकतां निवारयितुं व्यापकयुद्धस्य जोखिमं न्यूनीकर्तुं च"।
स्थानीयसमये २८ सितम्बर् दिनाङ्के सायं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन लेबनानस्य हिजबुल-नेता नस्रल्लाहस्य इजरायल-वायु-आक्रमणे मृतस्य अनन्तरं प्रथमं वीडियो-भाषणं कृतम्
नेतन्याहुः अवदत्, ."उत्तर-इजरायल-निवासिनां सुरक्षित-पुनरागमनं सुनिश्चित्य नस्रल्लाहस्य उन्मूलनं महत्त्वपूर्णं भवति, गाजा-पट्ट्यां इजरायल-निरोधितानां मुक्तिं प्रवर्धयितुं साहाय्यं करिष्यति च।
सः इजरायल् सैन्यकार्यक्रमं न स्थगयिष्यति इति बोधयति स्म यत् "आगामिषु दिनेषु वयं प्रमुखानां आव्हानानां सामना करिष्यामः, एतासां आव्हानानां सामना करिष्यामः च" इति ।
नेतन्याहू अपि अवदत् यत्, "इरान्-देशे मध्यपूर्वे वा एतादृशं स्थानं नास्ति यत्र इजरायलस्य 'दीर्घबाहुः' न प्राप्नुयात्" इति ।
स्रोतः : सीसीटीवी न्यूज, ग्लोबल नेटवर्क, चीन न्यूज नेटवर्क
मुख्य सम्पादक : हान यिटोंग
प्रतिवेदन/प्रतिक्रिया