2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के बीजिंगसमये ०:३० वादने २०२४-२५ प्रीमियरलीग्-सीजनस्य षष्ठः दौरः प्रचलति स्म । ९० मिनिट् यावत् घोरयुद्धस्य अनन्तरं लिवरपूल्-क्लबः दूरस्थक्रीडायां वुल्फ्स्-क्लबस्य २-१ इति स्कोरेन पराजितवान्, प्रीमियर-लीग्-क्रीडायां ५ विजयानां १ हारस्य च अभिलेखं कृत्वा लिवरपूल्-क्लबः म्यान्चेस्टर-नगरं १ अंकेन अतिक्रान्तवान्, क्रमेण च अग्रणीः अस्ति प्रथमार्धे स्थगितसमयस्य द्वितीयनिमेषे कोनाटे इत्यनेन शिरःप्रहारेन गोलं कृत्वा लिवरपूलस्य रक्षणे कृतस्य त्रुटिस्य लाभं गृहीत्वा ५६ तमे मिनिट् मध्ये वुल्फ्स्-क्लबस्य समीकरणे सहायता कृता सलाहः ६१ तमे मिनिट् मध्ये जोटा इत्यनेन निर्मितं पेनाल्टी किक् गृहीत्वा विजयी गोलं कृतवान् ।
अस्मिन् क्रीडने वुल्फ्स्-क्लबस्य अग्रेसराः त्राओरे, मोस्केरा, गोन्जालेज्, कालेड्जिच् च चोटकारणात् अनुपस्थिताः आसन्, लार्सन् इत्यनेन सहसा आरम्भिकपङ्क्तिः नेतृत्वं कृतम् । लिवरपूलस्य कृते इलियट्, नुनेज् च चोटकारणात् अनुपस्थितौ आस्ताम्, गोलकीपरः एलिसनः चोटतः पुनः आगतः, जोटा स्वस्य पुरातनक्लबस्य सामना कर्तुं अग्रे गतः । ५ तमे मिनिट् मध्ये नूरी कन्दुकं पारितवान्, बेलेगार्ड् इत्यनेन पेनाल्टी-क्षेत्रस्य वामपसलीतः समीपकोणे यावत् गोलं कृतम् परन्तु लिवरपूलस्य गोलकीपरः एलिस्सोन् इत्यनेन जप्तः ६ तमे मिनिट् मध्ये आर्नोल्ड् इत्यस्य बेलेगार्ड् कपस्य उल्लङ्घनस्य कारणेन पीतं कार्डं प्राप्तम् । १५ तमे मिनिट् मध्ये बेलेगार्ड् क्रॉस् प्रेषितवान्, लार्सन् इत्यस्य शिरः गोलः लक्ष्यं त्यक्तवान् । २२ तमे मिनिट् मध्ये सेमेडो दण्डक्षेत्रस्य दक्षिणभागे तलरेखातः पुनः पासं कृतवान्, दण्डक्षेत्रस्य दक्षिणपृष्ठतः कुन्हा इत्यस्य शॉट् एलिस्सोन् इत्यनेन जप्तः २६ तमे मिनिट् मध्ये दण्डक्षेत्रस्य वामपृष्ठपार्श्वतः डायसस्य शॉट् रक्षात्मकेन क्रीडकेन अवरुद्धः ।