2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२८ दिनाङ्के फीबा एशियाई महिलाबास्केटबॉललीगस्य अन्तिमः मेलदिवसः चेङ्गडु फीनिक्स माउण्टन् स्पोर्ट्स् पार्क् व्यापकव्यायामशालायां आयोजितः । सिचुआन् युआण्डा मेइले महिलाबास्केटबॉलदलेन जापानस्य फुजित्सु क्रिमसन वेव् ७४:६९ इति समये पराजितः अभवत्, ततः त्रीणि विजयानि प्राप्य अस्य आयोजनस्य प्रथमं चॅम्पियनशिपं प्राप्तवती हान जू क्रीडायाः सर्वोत्तमः खिलाडी इति निर्वाचितः
एषा स्पर्धा एकं गोल-रोबिन्-स्वरूपं स्वीकुर्वति, यत्र ४ दलाः भागं गृह्णन्ति । सिचुआन्-महिला-बास्केटबॉल-दलेन क्रमशः २६ तमे, २७ तमे च दिनाङ्के इन्डोनेशिया-चीन-ताइपे-देशयोः दलयोः पराजयः अभवत् ।
तस्याः रात्रौ क्रीडायां फुजित्सु क्रिमसन तरङ्गस्य सम्मुखीभूय, यस्य बहिः शूटिंग् क्षमता उत्कृष्टा अस्ति तथा च जापानीराष्ट्रीयदलस्य खिलाडयः सन्ति यथा मचिडा रुई, हयाशी साकी च, सिचुआन् महिलाबास्केटबॉलदलेन प्रथमं आन्तरिकलाभं स्थापयितुं चयनं कृतम् उद्घाटनस्य अनन्तरं सिचुआन-महिला-बास्केटबॉल-दलेन आगन्तुक-दलस्य अपराधं दमनार्थं उच्च-तीव्रता-रक्षणस्य उपयोगः कृतः, यदा तु ते बहिः उत्तमं स्पर्शं धारयन्ति स्म, क्रमशः त्रि-पॉइण्टर्-इत्येतत् प्रहारं कृत्वा बिन्दु-अङ्कं द्वि-अङ्कं यावत् उद्घाटयन्ति स्म ४२: ३० अग्रे कृत्वा ।
तृतीये क्वार्टर् मध्ये फुजित्सु क्रिमसन वेव् इत्यस्य प्रतिहत्या कुशलं तीक्ष्णं च आसीत्, येन त्रिचतुर्थांशस्य अनन्तरं अंकान्तरं ७ अंकं यावत् संकुचितं जातम् । अन्तिमे क्वार्टर् मध्ये सिचुआन् महिलाबास्केटबॉलदलः फुजित्सु होङ्गलाङ्गस्य प्रतिहत्यां सहितुं गाओ सोङ्ग्, वाङ्ग सियु इत्यादीनां अनुभवस्य उत्तमस्पर्शस्य च उपरि अवलम्ब्य अन्ततः यथा इच्छन्ति तथा विजयं प्राप्तवन्तः
एशियायां महिलानां बास्केटबॉल-क्रीडायाः विकासाय फीबा-सङ्घस्य प्रयत्नस्य महत्त्वपूर्णः मीलपत्थरः इति सूचना अस्ति, फीबा-एशिया-सङ्घस्य कार्यकारीनिदेशिका हगोप् हजरियनः अवदत् यत्, “चेङ्गडु-नगरस्य निरन्तरं क्रीडा-अन्तर्गत-संरचना-विकासः, समर्थनं च women’s sports अस्य क्रीडायाः प्रबलसमर्थनं आयोजनस्य स्थलं भवितुं मुख्यकारणेषु अन्यतमम् अस्ति” इति ।
स्रोतः - सिन्हुआ न्यूज एजेन्सी