2024-09-29
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२९ सितम्बर् दिनाङ्के बीजिंगसमये एमएलएस नियमितसीजनस्य समये इन्टर मियामी इत्यस्य गृहे शार्लोट् इत्यस्य सामना अभवत् फलतः पूर्वीयसम्मेलने प्रथमस्थाने स्थितः इन्टर मियामी पुनः दुःखितः अभवत्, अन्ततः ते स्वप्रतिद्वन्द्विना सह १-१ इति बराबरीम् अकुर्वन् क्रमशः आकर्षयति।
अतः पूर्वं इण्टर मियामी क्रमशः अटलाण्टा युनाइटेड्, न्यूयॉर्क-नगरयोः सह दूरस्थक्रीडासु आकर्षितवान् आसीत्, यद्यपि इण्टर-मियामी-क्लबस्य क्रमाङ्कने तस्य कोऽपि प्रभावः नासीत् तथापि एतत् तथ्यम् आसीत् यत् दलस्य स्थितिः दुर्बलः आसीत्, प्रशिक्षकः मार्टिनो अपि दुर्बलः आसीत् महता दबावेन . अस्मिन् दौरस्य गृहक्रीडायां शार्लोट्-विरुद्धे इन्टर-मियामी-क्लबः विजयं प्राप्तुं निश्चितः अस्ति ।
अस्मिन् क्रीडने मेस्सी, सुआरेज्, अल्बा, बुस्केट्स् इत्यादयः चत्वारः प्रमुखाः सुपरस्टारः सर्वे स्वस्य सशक्ततमं पङ्क्तिं प्रेषितवन्तः, परन्तु दुर्भाग्येन सः अद्यापि प्रतिद्वन्द्विनं जितुम् असफलः अभवत् । प्रथमे अर्धे इन्टर मियामी बहुवारं शूटिंग् कृतवान्, परन्तु प्रतिद्वन्द्वस्य गोलं भङ्गयितुं असफलः अभवत् ।
द्वितीयपर्यन्तं ५७ तमे मिनिट् मध्ये आगन्तुकदलेन प्रतिहत्या कृता, शिविडेल्स्की इत्यनेन विलम्बेन शॉट् इत्यनेन गोलं कृत्वा शार्लोट् इत्यस्य अप्रत्याशितरूपेण अग्रता प्राप्ता । अस्मिन् आक्रमणे इन्टर मियामी इत्यस्य रक्षा पुनः कस्यचित् चूकितवान् तेषां रक्षात्मकस्तरस्य वर्णनं वास्तवमेव कठिनम् अस्ति।